नानक यदि सन्तं प्रीणति तदापि स त्राता भवेत्। ||२||
सन्तस्य निन्दकः दुष्टतमः दुष्टः ।
सन्तस्य निन्दकस्य क्षणमपि विश्रामं नास्ति।
सन्तस्य निन्दकः क्रूरः कसाईः अस्ति।
सन्तस्य निन्दकः शापितः परमेश्वरः।
सन्तस्य निन्दकस्य राज्यं नास्ति।
सन्तस्य निन्दकः कृपणः दरिद्रः च भवति।
सन्तस्य निन्दकः सर्वान् रोगान् संक्रमयति।
सन्तस्य निन्दकः सदा विरक्तः भवति।
संतस्य निन्दा करणं पापानाम् दुष्टतमं पापम्।
नानक यदि सन्तं प्रीणयति तर्हि अयं अपि मुक्तः भवेत्। ||३||
सन्तस्य निन्दकः सदा अशुद्धः।
सन्तस्य निन्दकः कस्यचित् मित्रं नास्ति।
सन्तस्य निन्दकः दण्डं प्राप्स्यति।
सन्तस्य निन्दकः सर्वैः परित्यज्यते।
सन्तस्य निन्दकः सर्वथा अहङ्कारकेन्द्रितः अस्ति।
सन्तस्य निन्दकः सदा भ्रष्टः भवति।
सन्तस्य निन्दकः जन्ममरणं च सहेतव्यम्।
सन्तस्य निन्दकः शान्तिहीनः भवति।
सन्तस्य निन्दाकारस्य विश्रामस्थानं नास्ति।
नानक यदि सन्तं प्रीणयति तर्हि तादृशोऽपि संयोगे विलीयते। ||४||
सन्तस्य निन्दकः मध्यमार्गे भग्नः भवति।
सन्तस्य निन्दकः कार्याणि सम्पादयितुं न शक्नोति।
सन्तस्य निन्दकः प्रान्तरे भ्रमति।
सन्तस्य निन्दकः विनाशं भ्रमितः भवति।
सन्तस्य निन्दकः अन्तः शून्यः,
यथा मृतस्य शवः, जीवनस्य निःश्वासं विना।
सन्तस्य निन्दकस्य धरोहरं सर्वथा नास्ति।
सः स्वयमेव यत् रोपितं तत् खादितव्यम्।
सन्तस्य निन्दकः अन्येन न तारयितुं शक्यते।
नानक यदि सन्तं प्रीणति तदाऽपि त्राता भवेत्। ||५||
सन्तस्य निन्दकः एवं शोचति
मत्स्य इव जलाद् बहिः, पीडायाः विकृष्यमाणः।
सन्तस्य निन्दकः क्षुधार्तो न कदाचन तृप्तः,
यथा अग्निः इन्धनेन न तृप्तः।
सन्तस्य निन्दकः सर्वः एकः एव अवशिष्टः,
यथा क्षेत्रे परित्यक्तं कृपणं वन्ध्या तिलदलम् |
सन्तस्य निन्दकः श्रद्धाहीनः भवति।
सन्तस्य निन्दकः नित्यं मृषा वदति।
निन्दकस्य भाग्यं कालादौ एव पूर्वनिर्धारितम्।
हे नानक यद् ईश्वरस्य इच्छा प्रसन्नं भवति तत् सम्भवति। ||६||
सन्तस्य निन्दकः विकृतः भवति।
सन्तस्य निन्दकः भगवतः न्यायालये स्वदण्डं प्राप्नोति।
सन्तस्य निन्दकः नित्यं लिम्बो भवति।
न म्रियते, न तु जीवति ।
सन्तस्य निन्दकस्य आशाः न सिद्धाः भवन्ति।
सन्तस्य निन्दकः निराशः प्रस्थायति।
सन्तं निन्दन् न कश्चित् तृप्तिं लभते |
यथा भगवन्तं प्रीणति तथा जनाः भवन्ति;
न कश्चित् तेषां पूर्वकर्माणि मेटयितुं शक्नोति।
नानक सत्येश्वर एव सर्वान् जानाति। ||७||
सर्वाणि हृदयानि तस्य एव; स एव प्रजापतिः ।
नित्यं नित्यं तं नमामि आदरपूर्वकम् ।
ईश्वरस्य स्तुतिं कुरुत, दिवारात्रौ।
तं ध्यात्वा प्रत्येकं निःश्वासेन, अन्नस्य च खण्डेन च।
सर्वं यथा इच्छति तथा भवति।
यथा सः इच्छति तथा जनाः भवन्ति।
स्वयं नाटकं स एव नटः ।
कः अन्यः एतत् वक्तुं वा विचारयितुं वा शक्नोति ?