श्री गुरु ग्रन्थ साहिबः

पुटः - 280


ਨਾਨਕ ਸੰਤ ਭਾਵੈ ਤਾ ਓਇ ਭੀ ਗਤਿ ਪਾਹਿ ॥੨॥
नानक संत भावै ता ओइ भी गति पाहि ॥२॥

नानक यदि सन्तं प्रीणति तदापि स त्राता भवेत्। ||२||

ਸੰਤ ਕਾ ਨਿੰਦਕੁ ਮਹਾ ਅਤਤਾਈ ॥
संत का निंदकु महा अतताई ॥

सन्तस्य निन्दकः दुष्टतमः दुष्टः ।

ਸੰਤ ਕਾ ਨਿੰਦਕੁ ਖਿਨੁ ਟਿਕਨੁ ਨ ਪਾਈ ॥
संत का निंदकु खिनु टिकनु न पाई ॥

सन्तस्य निन्दकस्य क्षणमपि विश्रामं नास्ति।

ਸੰਤ ਕਾ ਨਿੰਦਕੁ ਮਹਾ ਹਤਿਆਰਾ ॥
संत का निंदकु महा हतिआरा ॥

सन्तस्य निन्दकः क्रूरः कसाईः अस्ति।

ਸੰਤ ਕਾ ਨਿੰਦਕੁ ਪਰਮੇਸੁਰਿ ਮਾਰਾ ॥
संत का निंदकु परमेसुरि मारा ॥

सन्तस्य निन्दकः शापितः परमेश्वरः।

ਸੰਤ ਕਾ ਨਿੰਦਕੁ ਰਾਜ ਤੇ ਹੀਨੁ ॥
संत का निंदकु राज ते हीनु ॥

सन्तस्य निन्दकस्य राज्यं नास्ति।

ਸੰਤ ਕਾ ਨਿੰਦਕੁ ਦੁਖੀਆ ਅਰੁ ਦੀਨੁ ॥
संत का निंदकु दुखीआ अरु दीनु ॥

सन्तस्य निन्दकः कृपणः दरिद्रः च भवति।

ਸੰਤ ਕੇ ਨਿੰਦਕ ਕਉ ਸਰਬ ਰੋਗ ॥
संत के निंदक कउ सरब रोग ॥

सन्तस्य निन्दकः सर्वान् रोगान् संक्रमयति।

ਸੰਤ ਕੇ ਨਿੰਦਕ ਕਉ ਸਦਾ ਬਿਜੋਗ ॥
संत के निंदक कउ सदा बिजोग ॥

सन्तस्य निन्दकः सदा विरक्तः भवति।

ਸੰਤ ਕੀ ਨਿੰਦਾ ਦੋਖ ਮਹਿ ਦੋਖੁ ॥
संत की निंदा दोख महि दोखु ॥

संतस्य निन्दा करणं पापानाम् दुष्टतमं पापम्।

ਨਾਨਕ ਸੰਤ ਭਾਵੈ ਤਾ ਉਸ ਕਾ ਭੀ ਹੋਇ ਮੋਖੁ ॥੩॥
नानक संत भावै ता उस का भी होइ मोखु ॥३॥

नानक यदि सन्तं प्रीणयति तर्हि अयं अपि मुक्तः भवेत्। ||३||

ਸੰਤ ਕਾ ਦੋਖੀ ਸਦਾ ਅਪਵਿਤੁ ॥
संत का दोखी सदा अपवितु ॥

सन्तस्य निन्दकः सदा अशुद्धः।

ਸੰਤ ਕਾ ਦੋਖੀ ਕਿਸੈ ਕਾ ਨਹੀ ਮਿਤੁ ॥
संत का दोखी किसै का नही मितु ॥

सन्तस्य निन्दकः कस्यचित् मित्रं नास्ति।

ਸੰਤ ਕੇ ਦੋਖੀ ਕਉ ਡਾਨੁ ਲਾਗੈ ॥
संत के दोखी कउ डानु लागै ॥

सन्तस्य निन्दकः दण्डं प्राप्स्यति।

ਸੰਤ ਕੇ ਦੋਖੀ ਕਉ ਸਭ ਤਿਆਗੈ ॥
संत के दोखी कउ सभ तिआगै ॥

सन्तस्य निन्दकः सर्वैः परित्यज्यते।

ਸੰਤ ਕਾ ਦੋਖੀ ਮਹਾ ਅਹੰਕਾਰੀ ॥
संत का दोखी महा अहंकारी ॥

सन्तस्य निन्दकः सर्वथा अहङ्कारकेन्द्रितः अस्ति।

ਸੰਤ ਕਾ ਦੋਖੀ ਸਦਾ ਬਿਕਾਰੀ ॥
संत का दोखी सदा बिकारी ॥

सन्तस्य निन्दकः सदा भ्रष्टः भवति।

ਸੰਤ ਕਾ ਦੋਖੀ ਜਨਮੈ ਮਰੈ ॥
संत का दोखी जनमै मरै ॥

सन्तस्य निन्दकः जन्ममरणं च सहेतव्यम्।

ਸੰਤ ਕੀ ਦੂਖਨਾ ਸੁਖ ਤੇ ਟਰੈ ॥
संत की दूखना सुख ते टरै ॥

सन्तस्य निन्दकः शान्तिहीनः भवति।

ਸੰਤ ਕੇ ਦੋਖੀ ਕਉ ਨਾਹੀ ਠਾਉ ॥
संत के दोखी कउ नाही ठाउ ॥

सन्तस्य निन्दाकारस्य विश्रामस्थानं नास्ति।

ਨਾਨਕ ਸੰਤ ਭਾਵੈ ਤਾ ਲਏ ਮਿਲਾਇ ॥੪॥
नानक संत भावै ता लए मिलाइ ॥४॥

नानक यदि सन्तं प्रीणयति तर्हि तादृशोऽपि संयोगे विलीयते। ||४||

ਸੰਤ ਕਾ ਦੋਖੀ ਅਧ ਬੀਚ ਤੇ ਟੂਟੈ ॥
संत का दोखी अध बीच ते टूटै ॥

सन्तस्य निन्दकः मध्यमार्गे भग्नः भवति।

ਸੰਤ ਕਾ ਦੋਖੀ ਕਿਤੈ ਕਾਜਿ ਨ ਪਹੂਚੈ ॥
संत का दोखी कितै काजि न पहूचै ॥

सन्तस्य निन्दकः कार्याणि सम्पादयितुं न शक्नोति।

ਸੰਤ ਕੇ ਦੋਖੀ ਕਉ ਉਦਿਆਨ ਭ੍ਰਮਾਈਐ ॥
संत के दोखी कउ उदिआन भ्रमाईऐ ॥

सन्तस्य निन्दकः प्रान्तरे भ्रमति।

ਸੰਤ ਕਾ ਦੋਖੀ ਉਝੜਿ ਪਾਈਐ ॥
संत का दोखी उझड़ि पाईऐ ॥

सन्तस्य निन्दकः विनाशं भ्रमितः भवति।

ਸੰਤ ਕਾ ਦੋਖੀ ਅੰਤਰ ਤੇ ਥੋਥਾ ॥
संत का दोखी अंतर ते थोथा ॥

सन्तस्य निन्दकः अन्तः शून्यः,

ਜਿਉ ਸਾਸ ਬਿਨਾ ਮਿਰਤਕ ਕੀ ਲੋਥਾ ॥
जिउ सास बिना मिरतक की लोथा ॥

यथा मृतस्य शवः, जीवनस्य निःश्वासं विना।

ਸੰਤ ਕੇ ਦੋਖੀ ਕੀ ਜੜ ਕਿਛੁ ਨਾਹਿ ॥
संत के दोखी की जड़ किछु नाहि ॥

सन्तस्य निन्दकस्य धरोहरं सर्वथा नास्ति।

ਆਪਨ ਬੀਜਿ ਆਪੇ ਹੀ ਖਾਹਿ ॥
आपन बीजि आपे ही खाहि ॥

सः स्वयमेव यत् रोपितं तत् खादितव्यम्।

ਸੰਤ ਕੇ ਦੋਖੀ ਕਉ ਅਵਰੁ ਨ ਰਾਖਨਹਾਰੁ ॥
संत के दोखी कउ अवरु न राखनहारु ॥

सन्तस्य निन्दकः अन्येन न तारयितुं शक्यते।

ਨਾਨਕ ਸੰਤ ਭਾਵੈ ਤਾ ਲਏ ਉਬਾਰਿ ॥੫॥
नानक संत भावै ता लए उबारि ॥५॥

नानक यदि सन्तं प्रीणति तदाऽपि त्राता भवेत्। ||५||

ਸੰਤ ਕਾ ਦੋਖੀ ਇਉ ਬਿਲਲਾਇ ॥
संत का दोखी इउ बिललाइ ॥

सन्तस्य निन्दकः एवं शोचति

ਜਿਉ ਜਲ ਬਿਹੂਨ ਮਛੁਲੀ ਤੜਫੜਾਇ ॥
जिउ जल बिहून मछुली तड़फड़ाइ ॥

मत्स्य इव जलाद् बहिः, पीडायाः विकृष्यमाणः।

ਸੰਤ ਕਾ ਦੋਖੀ ਭੂਖਾ ਨਹੀ ਰਾਜੈ ॥
संत का दोखी भूखा नही राजै ॥

सन्तस्य निन्दकः क्षुधार्तो न कदाचन तृप्तः,

ਜਿਉ ਪਾਵਕੁ ਈਧਨਿ ਨਹੀ ਧ੍ਰਾਪੈ ॥
जिउ पावकु ईधनि नही ध्रापै ॥

यथा अग्निः इन्धनेन न तृप्तः।

ਸੰਤ ਕਾ ਦੋਖੀ ਛੁਟੈ ਇਕੇਲਾ ॥
संत का दोखी छुटै इकेला ॥

सन्तस्य निन्दकः सर्वः एकः एव अवशिष्टः,

ਜਿਉ ਬੂਆੜੁ ਤਿਲੁ ਖੇਤ ਮਾਹਿ ਦੁਹੇਲਾ ॥
जिउ बूआड़ु तिलु खेत माहि दुहेला ॥

यथा क्षेत्रे परित्यक्तं कृपणं वन्ध्या तिलदलम् |

ਸੰਤ ਕਾ ਦੋਖੀ ਧਰਮ ਤੇ ਰਹਤ ॥
संत का दोखी धरम ते रहत ॥

सन्तस्य निन्दकः श्रद्धाहीनः भवति।

ਸੰਤ ਕਾ ਦੋਖੀ ਸਦ ਮਿਥਿਆ ਕਹਤ ॥
संत का दोखी सद मिथिआ कहत ॥

सन्तस्य निन्दकः नित्यं मृषा वदति।

ਕਿਰਤੁ ਨਿੰਦਕ ਕਾ ਧੁਰਿ ਹੀ ਪਇਆ ॥
किरतु निंदक का धुरि ही पइआ ॥

निन्दकस्य भाग्यं कालादौ एव पूर्वनिर्धारितम्।

ਨਾਨਕ ਜੋ ਤਿਸੁ ਭਾਵੈ ਸੋਈ ਥਿਆ ॥੬॥
नानक जो तिसु भावै सोई थिआ ॥६॥

हे नानक यद् ईश्वरस्य इच्छा प्रसन्नं भवति तत् सम्भवति। ||६||

ਸੰਤ ਕਾ ਦੋਖੀ ਬਿਗੜ ਰੂਪੁ ਹੋਇ ਜਾਇ ॥
संत का दोखी बिगड़ रूपु होइ जाइ ॥

सन्तस्य निन्दकः विकृतः भवति।

ਸੰਤ ਕੇ ਦੋਖੀ ਕਉ ਦਰਗਹ ਮਿਲੈ ਸਜਾਇ ॥
संत के दोखी कउ दरगह मिलै सजाइ ॥

सन्तस्य निन्दकः भगवतः न्यायालये स्वदण्डं प्राप्नोति।

ਸੰਤ ਕਾ ਦੋਖੀ ਸਦਾ ਸਹਕਾਈਐ ॥
संत का दोखी सदा सहकाईऐ ॥

सन्तस्य निन्दकः नित्यं लिम्बो भवति।

ਸੰਤ ਕਾ ਦੋਖੀ ਨ ਮਰੈ ਨ ਜੀਵਾਈਐ ॥
संत का दोखी न मरै न जीवाईऐ ॥

न म्रियते, न तु जीवति ।

ਸੰਤ ਕੇ ਦੋਖੀ ਕੀ ਪੁਜੈ ਨ ਆਸਾ ॥
संत के दोखी की पुजै न आसा ॥

सन्तस्य निन्दकस्य आशाः न सिद्धाः भवन्ति।

ਸੰਤ ਕਾ ਦੋਖੀ ਉਠਿ ਚਲੈ ਨਿਰਾਸਾ ॥
संत का दोखी उठि चलै निरासा ॥

सन्तस्य निन्दकः निराशः प्रस्थायति।

ਸੰਤ ਕੈ ਦੋਖਿ ਨ ਤ੍ਰਿਸਟੈ ਕੋਇ ॥
संत कै दोखि न त्रिसटै कोइ ॥

सन्तं निन्दन् न कश्चित् तृप्तिं लभते |

ਜੈਸਾ ਭਾਵੈ ਤੈਸਾ ਕੋਈ ਹੋਇ ॥
जैसा भावै तैसा कोई होइ ॥

यथा भगवन्तं प्रीणति तथा जनाः भवन्ति;

ਪਇਆ ਕਿਰਤੁ ਨ ਮੇਟੈ ਕੋਇ ॥
पइआ किरतु न मेटै कोइ ॥

न कश्चित् तेषां पूर्वकर्माणि मेटयितुं शक्नोति।

ਨਾਨਕ ਜਾਨੈ ਸਚਾ ਸੋਇ ॥੭॥
नानक जानै सचा सोइ ॥७॥

नानक सत्येश्वर एव सर्वान् जानाति। ||७||

ਸਭ ਘਟ ਤਿਸ ਕੇ ਓਹੁ ਕਰਨੈਹਾਰੁ ॥
सभ घट तिस के ओहु करनैहारु ॥

सर्वाणि हृदयानि तस्य एव; स एव प्रजापतिः ।

ਸਦਾ ਸਦਾ ਤਿਸ ਕਉ ਨਮਸਕਾਰੁ ॥
सदा सदा तिस कउ नमसकारु ॥

नित्यं नित्यं तं नमामि आदरपूर्वकम् ।

ਪ੍ਰਭ ਕੀ ਉਸਤਤਿ ਕਰਹੁ ਦਿਨੁ ਰਾਤਿ ॥
प्रभ की उसतति करहु दिनु राति ॥

ईश्वरस्य स्तुतिं कुरुत, दिवारात्रौ।

ਤਿਸਹਿ ਧਿਆਵਹੁ ਸਾਸਿ ਗਿਰਾਸਿ ॥
तिसहि धिआवहु सासि गिरासि ॥

तं ध्यात्वा प्रत्येकं निःश्वासेन, अन्नस्य च खण्डेन च।

ਸਭੁ ਕਛੁ ਵਰਤੈ ਤਿਸ ਕਾ ਕੀਆ ॥
सभु कछु वरतै तिस का कीआ ॥

सर्वं यथा इच्छति तथा भवति।

ਜੈਸਾ ਕਰੇ ਤੈਸਾ ਕੋ ਥੀਆ ॥
जैसा करे तैसा को थीआ ॥

यथा सः इच्छति तथा जनाः भवन्ति।

ਅਪਨਾ ਖੇਲੁ ਆਪਿ ਕਰਨੈਹਾਰੁ ॥
अपना खेलु आपि करनैहारु ॥

स्वयं नाटकं स एव नटः ।

ਦੂਸਰ ਕਉਨੁ ਕਹੈ ਬੀਚਾਰੁ ॥
दूसर कउनु कहै बीचारु ॥

कः अन्यः एतत् वक्तुं वा विचारयितुं वा शक्नोति ?


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430