श्री गुरु ग्रन्थ साहिबः

पुटः - 1340


ਗੁਰ ਕਾ ਸਬਦੁ ਸਦਾ ਸਦ ਅਟਲਾ ॥
गुर का सबदु सदा सद अटला ॥

गुरुस्य शाबादस्य वचनं अपरिवर्तनीयं, सदा सदा।

ਗੁਰ ਕੀ ਬਾਣੀ ਜਿਸੁ ਮਨਿ ਵਸੈ ॥
गुर की बाणी जिसु मनि वसै ॥

गुरुबनिवचनेन पूरितं मनः येषां ते,

ਦੂਖੁ ਦਰਦੁ ਸਭੁ ਤਾ ਕਾ ਨਸੈ ॥੧॥
दूखु दरदु सभु ता का नसै ॥१॥

तेभ्यः सर्वे दुःखानि दुःखानि च पलायन्ते। ||१||

ਹਰਿ ਰੰਗਿ ਰਾਤਾ ਮਨੁ ਰਾਮ ਗੁਨ ਗਾਵੈ ॥
हरि रंगि राता मनु राम गुन गावै ॥

भगवतः प्रेम्णा ओतप्रोताः भगवतः गौरवं स्तुतिं गायन्ति।

ਮੁਕਤੁੋ ਸਾਧੂ ਧੂਰੀ ਨਾਵੈ ॥੧॥ ਰਹਾਉ ॥
मुकतुो साधू धूरी नावै ॥१॥ रहाउ ॥

ते मुक्ताः पादरजः स्नात्वा पवित्रस्य पादरजः | ||१||विराम||

ਗੁਰਪਰਸਾਦੀ ਉਤਰੇ ਪਾਰਿ ॥
गुरपरसादी उतरे पारि ॥

गुरुप्रसादेन ते पारं परतीरं प्रति नीताः भवन्ति;

ਭਉ ਭਰਮੁ ਬਿਨਸੇ ਬਿਕਾਰ ॥
भउ भरमु बिनसे बिकार ॥

ते भयसंशयभ्रष्टाचारविहीनाः भवन्ति।

ਮਨ ਤਨ ਅੰਤਰਿ ਬਸੇ ਗੁਰ ਚਰਨਾ ॥
मन तन अंतरि बसे गुर चरना ॥

गुरुपादाः तेषां मनसः शरीरस्य च अन्तः गभीरं तिष्ठन्ति।

ਨਿਰਭੈ ਸਾਧ ਪਰੇ ਹਰਿ ਸਰਨਾ ॥੨॥
निरभै साध परे हरि सरना ॥२॥

पवित्राः निर्भयाः सन्ति; ते भगवतः अभयारण्यं प्रति नयन्ति। ||२||

ਅਨਦ ਸਹਜ ਰਸ ਸੂਖ ਘਨੇਰੇ ॥
अनद सहज रस सूख घनेरे ॥

प्रभूतानन्दसुखसुखशान्तिभिः धन्याः ।

ਦੁਸਮਨੁ ਦੂਖੁ ਨ ਆਵੈ ਨੇਰੇ ॥
दुसमनु दूखु न आवै नेरे ॥

शत्रवः वेदनाः च तान् अपि न उपसृत्य गच्छन्ति।

ਗੁਰਿ ਪੂਰੈ ਅਪੁਨੇ ਕਰਿ ਰਾਖੇ ॥
गुरि पूरै अपुने करि राखे ॥

सिद्धगुरुः तान् स्वकीयान् करोति, रक्षति च।

ਹਰਿ ਨਾਮੁ ਜਪਤ ਕਿਲਬਿਖ ਸਭਿ ਲਾਥੇ ॥੩॥
हरि नामु जपत किलबिख सभि लाथे ॥३॥

भगवतः नाम जपन्तः सर्वपापैः मुक्ताः भवन्ति। ||३||

ਸੰਤ ਸਾਜਨ ਸਿਖ ਭਏ ਸੁਹੇਲੇ ॥
संत साजन सिख भए सुहेले ॥

सन्ताः, आध्यात्मिकसहचराः, सिक्खाः च उन्नताः, उन्नताः च भवन्ति।

ਗੁਰਿ ਪੂਰੈ ਪ੍ਰਭ ਸਿਉ ਲੈ ਮੇਲੇ ॥
गुरि पूरै प्रभ सिउ लै मेले ॥

सिद्धगुरुः तान् ईश्वरं मिलितुं नेति।

ਜਨਮ ਮਰਨ ਦੁਖ ਫਾਹਾ ਕਾਟਿਆ ॥
जनम मरन दुख फाहा काटिआ ॥

मृत्युपुनर्जन्मयोः दुःखदः पाशः स्निग्धः भवति।

ਕਹੁ ਨਾਨਕ ਗੁਰਿ ਪੜਦਾ ਢਾਕਿਆ ॥੪॥੮॥
कहु नानक गुरि पड़दा ढाकिआ ॥४॥८॥

वदति नानकः तेषां दोषान् गुरुः आच्छादयति। ||४||८||

ਪ੍ਰਭਾਤੀ ਮਹਲਾ ੫ ॥
प्रभाती महला ५ ॥

प्रभाती, पंचम मेहल: १.

ਸਤਿਗੁਰਿ ਪੂਰੈ ਨਾਮੁ ਦੀਆ ॥
सतिगुरि पूरै नामु दीआ ॥

सिद्धसत्यगुरुना नाम भगवतः नाम दत्तः।

ਅਨਦ ਮੰਗਲ ਕਲਿਆਣ ਸਦਾ ਸੁਖੁ ਕਾਰਜੁ ਸਗਲਾ ਰਾਸਿ ਥੀਆ ॥੧॥ ਰਹਾਉ ॥
अनद मंगल कलिआण सदा सुखु कारजु सगला रासि थीआ ॥१॥ रहाउ ॥

आनन्देन सुखेन मुक्तेन शाश्वतशान्तिना च धन्यः अस्मि। मम सर्वे कार्याणि निराकृतानि सन्ति। ||१||विराम||

ਚਰਨ ਕਮਲ ਗੁਰ ਕੇ ਮਨਿ ਵੂਠੇ ॥
चरन कमल गुर के मनि वूठे ॥

गुरुपादाब्जानि मम मनसि तिष्ठन्ति।

ਦੂਖ ਦਰਦ ਭ੍ਰਮ ਬਿਨਸੇ ਝੂਠੇ ॥੧॥
दूख दरद भ्रम बिनसे झूठे ॥१॥

अहं दुःखदुःखसंशयवञ्चनाभ्यां मुक्तः अस्मि। ||१||

ਨਿਤ ਉਠਿ ਗਾਵਹੁ ਪ੍ਰਭ ਕੀ ਬਾਣੀ ॥
नित उठि गावहु प्रभ की बाणी ॥

प्रातः उत्थाय, ईश्वरस्य बाणीयाः गौरवपूर्णं वचनं गायतु।

ਆਠ ਪਹਰ ਹਰਿ ਸਿਮਰਹੁ ਪ੍ਰਾਣੀ ॥੨॥
आठ पहर हरि सिमरहु प्राणी ॥२॥

चतुर्विंशतिः घण्टाः दिवसे स्मरणं ध्यात्वा मर्त्य | ||२||

ਘਰਿ ਬਾਹਰਿ ਪ੍ਰਭੁ ਸਭਨੀ ਥਾਈ ॥
घरि बाहरि प्रभु सभनी थाई ॥

अन्तः बहिः च ईश्वरः सर्वत्र अस्ति।

ਸੰਗਿ ਸਹਾਈ ਜਹ ਹਉ ਜਾਈ ॥੩॥
संगि सहाई जह हउ जाई ॥३॥

यत्र यत्र गच्छामि तत्र सः मया सह सर्वदा मम सहायकः समर्थकः च अस्ति। ||३||

ਦੁਇ ਕਰ ਜੋੜਿ ਕਰੀ ਅਰਦਾਸਿ ॥
दुइ कर जोड़ि करी अरदासि ॥

अञ्जलिं संपीड्य एतां प्रार्थनां समर्पयामि ।

ਸਦਾ ਜਪੇ ਨਾਨਕੁ ਗੁਣਤਾਸੁ ॥੪॥੯॥
सदा जपे नानकु गुणतासु ॥४॥९॥

नानक ध्यायामि भगवन्तं सदा गुणनिधिम् | ||४||९||

ਪ੍ਰਭਾਤੀ ਮਹਲਾ ੫ ॥
प्रभाती महला ५ ॥

प्रभाती, पंचम मेहल: १.

ਪਾਰਬ੍ਰਹਮੁ ਪ੍ਰਭੁ ਸੁਘੜ ਸੁਜਾਣੁ ॥
पारब्रहमु प्रभु सुघड़ सुजाणु ॥

परमेश्वरः सर्वज्ञः सर्वज्ञः।

ਗੁਰੁ ਪੂਰਾ ਪਾਈਐ ਵਡਭਾਗੀ ਦਰਸਨ ਕਉ ਜਾਈਐ ਕੁਰਬਾਣੁ ॥੧॥ ਰਹਾਉ ॥
गुरु पूरा पाईऐ वडभागी दरसन कउ जाईऐ कुरबाणु ॥१॥ रहाउ ॥

सिद्धगुरुः महासौभाग्येन लभ्यते। अहं तस्य दर्शनस्य भगवद्दर्शनस्य बलिदानम्। ||१||विराम||

ਕਿਲਬਿਖ ਮੇਟੇ ਸਬਦਿ ਸੰਤੋਖੁ ॥
किलबिख मेटे सबदि संतोखु ॥

मम पापानि छिन्नानि, शब्दवचनेन, अहं च सन्तोषं प्राप्तवान्।

ਨਾਮੁ ਅਰਾਧਨ ਹੋਆ ਜੋਗੁ ॥
नामु अराधन होआ जोगु ॥

अहं आराधने नाम पूजनीयः अभवम्।

ਸਾਧਸੰਗਿ ਹੋਆ ਪਰਗਾਸੁ ॥
साधसंगि होआ परगासु ॥

साधसङ्गे पवित्रसङ्घे अहं प्रबुद्धः अभवम्।

ਚਰਨ ਕਮਲ ਮਨ ਮਾਹਿ ਨਿਵਾਸੁ ॥੧॥
चरन कमल मन माहि निवासु ॥१॥

भगवतः पादकमलानि मम मनसि तिष्ठन्ति। ||१||

ਜਿਨਿ ਕੀਆ ਤਿਨਿ ਲੀਆ ਰਾਖਿ ॥
जिनि कीआ तिनि लीआ राखि ॥

यः अस्मान् निर्मितवान्, रक्षति, रक्षति च।

ਪ੍ਰਭੁ ਪੂਰਾ ਅਨਾਥ ਕਾ ਨਾਥੁ ॥
प्रभु पूरा अनाथ का नाथु ॥

ईश्वरः सिद्धः, अस्वामिनः स्वामी।

ਜਿਸਹਿ ਨਿਵਾਜੇ ਕਿਰਪਾ ਧਾਰਿ ॥
जिसहि निवाजे किरपा धारि ॥

येषां उपरि सः दयां वर्षयति

ਪੂਰਨ ਕਰਮ ਤਾ ਕੇ ਆਚਾਰ ॥੨॥
पूरन करम ता के आचार ॥२॥

- तेषां सिद्धं कर्म आचरणं च भवति। ||२||

ਗੁਣ ਗਾਵੈ ਨਿਤ ਨਿਤ ਨਿਤ ਨਵੇ ॥
गुण गावै नित नित नित नवे ॥

ते ईश्वरस्य महिमा गायन्ति, निरन्तरं, निरन्तरं, सदा नवीनं नवीनं च।

ਲਖ ਚਉਰਾਸੀਹ ਜੋਨਿ ਨ ਭਵੇ ॥
लख चउरासीह जोनि न भवे ॥

८४ लक्षं अवतारेषु न भ्रमन्ति ।

ਈਹਾਂ ਊਹਾਂ ਚਰਣ ਪੂਜਾਰੇ ॥
ईहां ऊहां चरण पूजारे ॥

इह ततः परं भगवतः पादं पूजयन्ति।

ਮੁਖੁ ਊਜਲੁ ਸਾਚੇ ਦਰਬਾਰੇ ॥੩॥
मुखु ऊजलु साचे दरबारे ॥३॥

तेषां मुखानि प्रज्वलितानि, भगवतः प्राङ्गणे च सम्मानिताः। ||३||

ਜਿਸੁ ਮਸਤਕਿ ਗੁਰਿ ਧਰਿਆ ਹਾਥੁ ॥
जिसु मसतकि गुरि धरिआ हाथु ॥

स पुरुषः यस्य ललाटे गुरुः हस्तं स्थापयति

ਕੋਟਿ ਮਧੇ ਕੋ ਵਿਰਲਾ ਦਾਸੁ ॥
कोटि मधे को विरला दासु ॥

कोटिषु कियत् दुर्लभः सः दासः।

ਜਲਿ ਥਲਿ ਮਹੀਅਲਿ ਪੇਖੈ ਭਰਪੂਰਿ ॥
जलि थलि महीअलि पेखै भरपूरि ॥

जलं भूमिं च आकाशं च व्याप्तं व्याप्तं च ईश्वरं पश्यति।

ਨਾਨਕ ਉਧਰਸਿ ਤਿਸੁ ਜਨ ਕੀ ਧੂਰਿ ॥੪॥੧੦॥
नानक उधरसि तिसु जन की धूरि ॥४॥१०॥

नानकं त्रायते तादृशस्य विनयस्य पादरजसा। ||४||१०||

ਪ੍ਰਭਾਤੀ ਮਹਲਾ ੫ ॥
प्रभाती महला ५ ॥

प्रभाती, पंचम मेहल: १.

ਕੁਰਬਾਣੁ ਜਾਈ ਗੁਰ ਪੂਰੇ ਅਪਨੇ ॥
कुरबाणु जाई गुर पूरे अपने ॥

अहं मम सिद्धगुरुस्य यज्ञः अस्मि।

ਜਿਸੁ ਪ੍ਰਸਾਦਿ ਹਰਿ ਹਰਿ ਜਪੁ ਜਪਨੇ ॥੧॥ ਰਹਾਉ ॥
जिसु प्रसादि हरि हरि जपु जपने ॥१॥ रहाउ ॥

तस्य प्रसादात् हरं हरं जपामि ध्यायामि च। ||१||विराम||

ਅੰਮ੍ਰਿਤ ਬਾਣੀ ਸੁਣਤ ਨਿਹਾਲ ॥
अंम्रित बाणी सुणत निहाल ॥

तस्य बनिस्य अम्ब्रोसियलं वचनं श्रुत्वा अहं उदात्तः, मोहितः च अस्मि।

ਬਿਨਸਿ ਗਏ ਬਿਖਿਆ ਜੰਜਾਲ ॥੧॥
बिनसि गए बिखिआ जंजाल ॥१॥

मम भ्रष्टाः विषयुक्ताः च उलझनानि गता:। ||१||

ਸਾਚ ਸਬਦ ਸਿਉ ਲਾਗੀ ਪ੍ਰੀਤਿ ॥
साच सबद सिउ लागी प्रीति ॥

अहं तस्य शब्दस्य सत्यवचनेन प्रेम्णा अस्मि।

ਹਰਿ ਪ੍ਰਭੁ ਅਪੁਨਾ ਆਇਆ ਚੀਤਿ ॥੨॥
हरि प्रभु अपुना आइआ चीति ॥२॥

भगवान् ईश्वरः मम चेतनायां आगतः। ||२||

ਨਾਮੁ ਜਪਤ ਹੋਆ ਪਰਗਾਸੁ ॥
नामु जपत होआ परगासु ॥

नाम जपन् अहं प्रबुद्धः अस्मि।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430