गुरुस्य शाबादस्य वचनं अपरिवर्तनीयं, सदा सदा।
गुरुबनिवचनेन पूरितं मनः येषां ते,
तेभ्यः सर्वे दुःखानि दुःखानि च पलायन्ते। ||१||
भगवतः प्रेम्णा ओतप्रोताः भगवतः गौरवं स्तुतिं गायन्ति।
ते मुक्ताः पादरजः स्नात्वा पवित्रस्य पादरजः | ||१||विराम||
गुरुप्रसादेन ते पारं परतीरं प्रति नीताः भवन्ति;
ते भयसंशयभ्रष्टाचारविहीनाः भवन्ति।
गुरुपादाः तेषां मनसः शरीरस्य च अन्तः गभीरं तिष्ठन्ति।
पवित्राः निर्भयाः सन्ति; ते भगवतः अभयारण्यं प्रति नयन्ति। ||२||
प्रभूतानन्दसुखसुखशान्तिभिः धन्याः ।
शत्रवः वेदनाः च तान् अपि न उपसृत्य गच्छन्ति।
सिद्धगुरुः तान् स्वकीयान् करोति, रक्षति च।
भगवतः नाम जपन्तः सर्वपापैः मुक्ताः भवन्ति। ||३||
सन्ताः, आध्यात्मिकसहचराः, सिक्खाः च उन्नताः, उन्नताः च भवन्ति।
सिद्धगुरुः तान् ईश्वरं मिलितुं नेति।
मृत्युपुनर्जन्मयोः दुःखदः पाशः स्निग्धः भवति।
वदति नानकः तेषां दोषान् गुरुः आच्छादयति। ||४||८||
प्रभाती, पंचम मेहल: १.
सिद्धसत्यगुरुना नाम भगवतः नाम दत्तः।
आनन्देन सुखेन मुक्तेन शाश्वतशान्तिना च धन्यः अस्मि। मम सर्वे कार्याणि निराकृतानि सन्ति। ||१||विराम||
गुरुपादाब्जानि मम मनसि तिष्ठन्ति।
अहं दुःखदुःखसंशयवञ्चनाभ्यां मुक्तः अस्मि। ||१||
प्रातः उत्थाय, ईश्वरस्य बाणीयाः गौरवपूर्णं वचनं गायतु।
चतुर्विंशतिः घण्टाः दिवसे स्मरणं ध्यात्वा मर्त्य | ||२||
अन्तः बहिः च ईश्वरः सर्वत्र अस्ति।
यत्र यत्र गच्छामि तत्र सः मया सह सर्वदा मम सहायकः समर्थकः च अस्ति। ||३||
अञ्जलिं संपीड्य एतां प्रार्थनां समर्पयामि ।
नानक ध्यायामि भगवन्तं सदा गुणनिधिम् | ||४||९||
प्रभाती, पंचम मेहल: १.
परमेश्वरः सर्वज्ञः सर्वज्ञः।
सिद्धगुरुः महासौभाग्येन लभ्यते। अहं तस्य दर्शनस्य भगवद्दर्शनस्य बलिदानम्। ||१||विराम||
मम पापानि छिन्नानि, शब्दवचनेन, अहं च सन्तोषं प्राप्तवान्।
अहं आराधने नाम पूजनीयः अभवम्।
साधसङ्गे पवित्रसङ्घे अहं प्रबुद्धः अभवम्।
भगवतः पादकमलानि मम मनसि तिष्ठन्ति। ||१||
यः अस्मान् निर्मितवान्, रक्षति, रक्षति च।
ईश्वरः सिद्धः, अस्वामिनः स्वामी।
येषां उपरि सः दयां वर्षयति
- तेषां सिद्धं कर्म आचरणं च भवति। ||२||
ते ईश्वरस्य महिमा गायन्ति, निरन्तरं, निरन्तरं, सदा नवीनं नवीनं च।
८४ लक्षं अवतारेषु न भ्रमन्ति ।
इह ततः परं भगवतः पादं पूजयन्ति।
तेषां मुखानि प्रज्वलितानि, भगवतः प्राङ्गणे च सम्मानिताः। ||३||
स पुरुषः यस्य ललाटे गुरुः हस्तं स्थापयति
कोटिषु कियत् दुर्लभः सः दासः।
जलं भूमिं च आकाशं च व्याप्तं व्याप्तं च ईश्वरं पश्यति।
नानकं त्रायते तादृशस्य विनयस्य पादरजसा। ||४||१०||
प्रभाती, पंचम मेहल: १.
अहं मम सिद्धगुरुस्य यज्ञः अस्मि।
तस्य प्रसादात् हरं हरं जपामि ध्यायामि च। ||१||विराम||
तस्य बनिस्य अम्ब्रोसियलं वचनं श्रुत्वा अहं उदात्तः, मोहितः च अस्मि।
मम भ्रष्टाः विषयुक्ताः च उलझनानि गता:। ||१||
अहं तस्य शब्दस्य सत्यवचनेन प्रेम्णा अस्मि।
भगवान् ईश्वरः मम चेतनायां आगतः। ||२||
नाम जपन् अहं प्रबुद्धः अस्मि।