कर्णैः तस्य स्तुतिकीर्तनं शृणोमि अहोरात्रम् | अहं भगवन्तं हरं हरं सर्वात्मना प्रेम करोमि। ||३||
यदा गुरुः पञ्च चोराणां पराभवे मम साहाय्यं कृतवान्, तदा अहं नामसम्बद्धं परमं आनन्दं प्राप्नोमि।
भगवता सेवकस्य नानकस्य उपरि अनुग्रहः कृतः; सः भगवति, भगवतः नाम्ना, विलीयते। ||४||५||
सारङ्ग, चतुर्थ मेहल : १.
भगवतः नाम जप्य मत्तोऽध्ययनं कुर्युत्तमम् ।
भगवन्नामं विना किमपि स्थिरं स्थिरं वा न भवति। शेषं सर्वं शो व्यर्थम् अस्ति। ||१||विराम||
किं ग्राह्यं किं च प्रत्याख्यानं उन्मत्त । यद् दृश्यते यद् रजः परिणमति।
यत् विषं त्वं स्वकीयं मन्यसे - तत् त्यक्त्वा त्यक्तव्यम्। भवतः शिरसि किं भारं वहितव्यम् अस्ति! ||१||
क्षणं क्षणं क्षणं क्षणं भवतः जीवनं क्षीणं भवति। मूर्खः एतत् अवगन्तुं न शक्नोति।
सः तानि कार्याणि करोति ये अन्ते तस्य सह न गमिष्यन्ति। एषा एव अविश्वासस्य निन्दकस्य जीवनशैली। ||२||
अतः विनयशीलसन्तैः सह मिलित्वा उन्मत्त, त्वं मोक्षद्वारं प्राप्स्यसि।
सत्संगतं सत्यसङ्घं विना कोऽपि शान्तिं न प्राप्नोति। गत्वा वेदविद्वान् पृच्छतु। ||३||
सर्वे राजानः राज्ञीश्च गमिष्यन्ति; तेषां एतत् मिथ्याविस्तारं त्यक्तव्यम्।
हे नानक सन्ताः नित्यं स्थिराः स्थिराः च; ते भगवतः नामस्य समर्थनं गृह्णन्ति। ||४||६||
सारंग, चतुर्थ मेहल, तृतीय सदन, धो-पाधाय: .
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
किं पुत्र पित्रा सह विवादं करोषि ।
यः त्वां जनयति पालयित्वा च विवादं पापम् । ||१||विराम||
तत् धनं, यत् त्वं तावत् गर्वितः - तत् धनं कस्यचित् न भवति।
क्षणमात्रेण भवता सर्वाणि भ्रष्टानि सुखानि त्यक्तव्यानि भविष्यन्ति; त्वं पश्चात्तापं कर्तुं पश्चात्तापं कर्तुं च अवशिष्यसे। ||१||
स ईश्वरः भवतः प्रभुः गुरुः - तस्य भगवतः जपं जपतु।
सेवकः नानकः शिक्षां प्रसारयति; यदि त्वं तत् शृणोषि तर्हि त्वं तव दुःखात् मुक्तः भविष्यसि। ||२||१||७||
सारंग, चतुर्थ मेहल, पंचम गृह, धो-पाधाय, परताल:
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
हे मम मनः जगतः स्वामी जगतः स्वामी जगतः जीवनं मनसः प्रलोभनकर्ताम्; तस्य प्रेम्णि पतन्ति। अहं भगवतः समर्थनं गृह्णामि हरं हरं हरं सर्वं दिवसं सर्वं रात्रौ च। ||१||विराम||