नानकः वदति, मया अप्रमेयशान्तिः प्राप्ता; मम जन्ममरणभयं गता। ||२||२०||४३||
सारङ्ग, पञ्चम मेहलः १.
मूर्खः - किमर्थं अन्यत्र गच्छसि ?
लोभप्रदः अम्ब्रोसियलः अमृतः भवता सह अस्ति, परन्तु त्वं मोहितः, सर्वथा मोहितः, त्वं च विषं खादसि। ||१||विराम||
ईश्वरः सुन्दरः, बुद्धिमान्, अतुलनीयः च अस्ति; सः एव प्रजापतिः, दैवस्य शिल्पकारः, परन्तु भवतः तस्मिन् प्रेम नास्ति।
उन्मत्तस्य मनः प्रलोभयति माया, लोभकेन; सः मिथ्यावादस्य मादकं औषधं गृहीतवान् अस्ति। ||१||
दुःखनाशकः मयि दयालुः दयालुः च अभवत्, अहं च सन्तैः सह तालमेलम् अस्मि ।
मया स्वहृदयस्य गृहे सर्वाणि निधयः प्राप्ताः; वदति नानकः मम ज्योतिः ज्योतिषु विलीयते। ||२||२१||४४||
सारङ्ग, पञ्चम मेहलः १.
मम चेतना मम प्रियं ईश्वरं प्रेम्णा, कालस्य आरम्भात् एव।
यदा त्वया उपदेशैः आशीर्वादः दत्तः, तदा मम सत्यगुरु, अहं सौन्दर्येन अलङ्कृतः अभवम्। ||१||विराम||
अहं भ्रान्तः अस्मि; भवन्तः कदापि भ्रान्ताः न भवन्ति। अहं पापी अस्मि; त्वं पापिनां त्राणकृपा असि।
अहं नीचः कण्टकवृक्षः त्वं चन्दनवृक्षः । मया सह स्थित्वा मम मानं रक्षतु; कृपया मया सह तिष्ठतु। ||१||
त्वं गभीरं गहनं च शान्तं परोपकारी च | अहं किम् ? केवलं दरिद्रः असहायः जीवः।
दयालुगुरुनानकेन मां भगवता सह संयोजितम्। अहं तस्य शान्तिशय्यायां शयितवान्। ||२||२२||४५||
सारङ्ग, पञ्चम मेहलः १.
धन्यः अनुमोदितः च मे मनः स दिवसः ।
फलदा च सा प्रहरः, भाग्यशाली च सः क्षणः, यदा सच्चः गुरुः मां आध्यात्मिकप्रज्ञायाः आशीर्वादं ददाति। ||१||विराम||
धन्यं मम शुभं भाग्यं धन्यं च मे पतिः प्रभुः। धन्याः ते येषां मानं दीयते।
इदं शरीरं तव, मम सर्वं गृहं धनं च तव; हृदयं यज्ञं त्वां समर्पयामि । ||१||
दशसहस्राणि कोटिकानि च राजसुखानि प्राप्नोमि यदि क्षणमात्रमपि तव भगवतां दर्शनं पश्यामि।
यदा त्वं भगवन् "मम सेवक, मया सह अत्र तिष्ठ" इति वदसि, तदा नानकः असीमितं शान्तिं जानाति। ||२||२३||४६||
सारङ्ग, पञ्चम मेहलः १.
इदानीं मम संशयात्, दुःखात् च मुक्तः अस्मि।
अन्ये सर्वान् प्रयत्नान् त्यक्त्वा त्यक्त्वा सच्चगुरवस्य अभयारण्यम् आगतः। ||१||विराम||
अहं सर्वथा सिद्धिं प्राप्तवान्, मम सर्वाणि कार्याणि सम्यक् समाप्ताः; अहङ्कारस्य रोगः सर्वथा निर्मूलितः अस्ति।
कोटिशो पापाः क्षणमात्रेण नश्यन्ति; गुरुणा सह मिलित्वा भगवतः नाम हर हर हर। ||१||
पञ्च चोरान् वशीकृत्य सः गुरुः तान् मम दासान् कृतवान्; मम मनः स्थिरं स्थिरं च निर्भयं च अभवत्।
पुनर्जन्मनि न आगच्छति न गच्छति; न कुत्रापि न भ्रमति न च भ्रमति। हे नानक मम साम्राज्यं शाश्वतम्। ||२||२४||४७||
सारङ्ग, पञ्चम मेहलः १.
इतः परं च ईश्वरः सदा मम साहाय्यं समर्थनं च अस्ति।
सः मम मनसः प्रलोभनकर्ता, मम आत्मनः प्रियः। तस्य कानि गौरवाणि स्तुतिः गायितुं जपितुं च शक्नोमि? ||१||विराम||
सः मया सह क्रीडति, सः मां आलिंगयति, लाडयति च। सदा नित्यं स मां आनन्देन आशीर्वादं ददाति।
सः मां पोषयति, यथा पिता माता च स्वसन्ततिं प्रेम्णा पश्यन्ति। ||१||
तं विना अहं क्षणमपि जीवितुं न शक्नोमि; अहं तं कदापि न विस्मरिष्यामि।