श्री गुरु ग्रन्थ साहिबः

पुटः - 1213


ਕਹੁ ਨਾਨਕ ਮੈ ਅਤੁਲ ਸੁਖੁ ਪਾਇਆ ਜਨਮ ਮਰਣ ਭੈ ਲਾਥੇ ॥੨॥੨੦॥੪੩॥
कहु नानक मै अतुल सुखु पाइआ जनम मरण भै लाथे ॥२॥२०॥४३॥

नानकः वदति, मया अप्रमेयशान्तिः प्राप्ता; मम जन्ममरणभयं गता। ||२||२०||४३||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਰੇ ਮੂੜੑੇ ਆਨ ਕਾਹੇ ਕਤ ਜਾਈ ॥
रे मूड़े आन काहे कत जाई ॥

मूर्खः - किमर्थं अन्यत्र गच्छसि ?

ਸੰਗਿ ਮਨੋਹਰੁ ਅੰਮ੍ਰਿਤੁ ਹੈ ਰੇ ਭੂਲਿ ਭੂਲਿ ਬਿਖੁ ਖਾਈ ॥੧॥ ਰਹਾਉ ॥
संगि मनोहरु अंम्रितु है रे भूलि भूलि बिखु खाई ॥१॥ रहाउ ॥

लोभप्रदः अम्ब्रोसियलः अमृतः भवता सह अस्ति, परन्तु त्वं मोहितः, सर्वथा मोहितः, त्वं च विषं खादसि। ||१||विराम||

ਪ੍ਰਭ ਸੁੰਦਰ ਚਤੁਰ ਅਨੂਪ ਬਿਧਾਤੇ ਤਿਸ ਸਿਉ ਰੁਚ ਨਹੀ ਰਾਈ ॥
प्रभ सुंदर चतुर अनूप बिधाते तिस सिउ रुच नही राई ॥

ईश्वरः सुन्दरः, बुद्धिमान्, अतुलनीयः च अस्ति; सः एव प्रजापतिः, दैवस्य शिल्पकारः, परन्तु भवतः तस्मिन् प्रेम नास्ति।

ਮੋਹਨਿ ਸਿਉ ਬਾਵਰ ਮਨੁ ਮੋਹਿਓ ਝੂਠਿ ਠਗਉਰੀ ਪਾਈ ॥੧॥
मोहनि सिउ बावर मनु मोहिओ झूठि ठगउरी पाई ॥१॥

उन्मत्तस्य मनः प्रलोभयति माया, लोभकेन; सः मिथ्यावादस्य मादकं औषधं गृहीतवान् अस्ति। ||१||

ਭਇਓ ਦਇਆਲੁ ਕ੍ਰਿਪਾਲੁ ਦੁਖ ਹਰਤਾ ਸੰਤਨ ਸਿਉ ਬਨਿ ਆਈ ॥
भइओ दइआलु क्रिपालु दुख हरता संतन सिउ बनि आई ॥

दुःखनाशकः मयि दयालुः दयालुः च अभवत्, अहं च सन्तैः सह तालमेलम् अस्मि ।

ਸਗਲ ਨਿਧਾਨ ਘਰੈ ਮਹਿ ਪਾਏ ਕਹੁ ਨਾਨਕ ਜੋਤਿ ਸਮਾਈ ॥੨॥੨੧॥੪੪॥
सगल निधान घरै महि पाए कहु नानक जोति समाई ॥२॥२१॥४४॥

मया स्वहृदयस्य गृहे सर्वाणि निधयः प्राप्ताः; वदति नानकः मम ज्योतिः ज्योतिषु विलीयते। ||२||२१||४४||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਓਅੰ ਪ੍ਰਿਅ ਪ੍ਰੀਤਿ ਚੀਤਿ ਪਹਿਲਰੀਆ ॥
ओअं प्रिअ प्रीति चीति पहिलरीआ ॥

मम चेतना मम प्रियं ईश्वरं प्रेम्णा, कालस्य आरम्भात् एव।

ਜੋ ਤਉ ਬਚਨੁ ਦੀਓ ਮੇਰੇ ਸਤਿਗੁਰ ਤਉ ਮੈ ਸਾਜ ਸੀਗਰੀਆ ॥੧॥ ਰਹਾਉ ॥
जो तउ बचनु दीओ मेरे सतिगुर तउ मै साज सीगरीआ ॥१॥ रहाउ ॥

यदा त्वया उपदेशैः आशीर्वादः दत्तः, तदा मम सत्यगुरु, अहं सौन्दर्येन अलङ्कृतः अभवम्। ||१||विराम||

ਹਮ ਭੂਲਹ ਤੁਮ ਸਦਾ ਅਭੂਲਾ ਹਮ ਪਤਿਤ ਤੁਮ ਪਤਿਤ ਉਧਰੀਆ ॥
हम भूलह तुम सदा अभूला हम पतित तुम पतित उधरीआ ॥

अहं भ्रान्तः अस्मि; भवन्तः कदापि भ्रान्ताः न भवन्ति। अहं पापी अस्मि; त्वं पापिनां त्राणकृपा असि।

ਹਮ ਨੀਚ ਬਿਰਖ ਤੁਮ ਮੈਲਾਗਰ ਲਾਜ ਸੰਗਿ ਸੰਗਿ ਬਸਰੀਆ ॥੧॥
हम नीच बिरख तुम मैलागर लाज संगि संगि बसरीआ ॥१॥

अहं नीचः कण्टकवृक्षः त्वं चन्दनवृक्षः । मया सह स्थित्वा मम मानं रक्षतु; कृपया मया सह तिष्ठतु। ||१||

ਤੁਮ ਗੰਭੀਰ ਧੀਰ ਉਪਕਾਰੀ ਹਮ ਕਿਆ ਬਪੁਰੇ ਜੰਤਰੀਆ ॥
तुम गंभीर धीर उपकारी हम किआ बपुरे जंतरीआ ॥

त्वं गभीरं गहनं च शान्तं परोपकारी च | अहं किम् ? केवलं दरिद्रः असहायः जीवः।

ਗੁਰ ਕ੍ਰਿਪਾਲ ਨਾਨਕ ਹਰਿ ਮੇਲਿਓ ਤਉ ਮੇਰੀ ਸੂਖਿ ਸੇਜਰੀਆ ॥੨॥੨੨॥੪੫॥
गुर क्रिपाल नानक हरि मेलिओ तउ मेरी सूखि सेजरीआ ॥२॥२२॥४५॥

दयालुगुरुनानकेन मां भगवता सह संयोजितम्। अहं तस्य शान्तिशय्यायां शयितवान्। ||२||२२||४५||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਮਨ ਓਇ ਦਿਨਸ ਧੰਨਿ ਪਰਵਾਨਾਂ ॥
मन ओइ दिनस धंनि परवानां ॥

धन्यः अनुमोदितः च मे मनः स दिवसः ।

ਸਫਲ ਤੇ ਘਰੀ ਸੰਜੋਗ ਸੁਹਾਵੇ ਸਤਿਗੁਰ ਸੰਗਿ ਗਿਆਨਾਂ ॥੧॥ ਰਹਾਉ ॥
सफल ते घरी संजोग सुहावे सतिगुर संगि गिआनां ॥१॥ रहाउ ॥

फलदा च सा प्रहरः, भाग्यशाली च सः क्षणः, यदा सच्चः गुरुः मां आध्यात्मिकप्रज्ञायाः आशीर्वादं ददाति। ||१||विराम||

ਧੰਨਿ ਸੁਭਾਗ ਧੰਨਿ ਸੋਹਾਗਾ ਧੰਨਿ ਦੇਤ ਜਿਨਿ ਮਾਨਾਂ ॥
धंनि सुभाग धंनि सोहागा धंनि देत जिनि मानां ॥

धन्यं मम शुभं भाग्यं धन्यं च मे पतिः प्रभुः। धन्याः ते येषां मानं दीयते।

ਇਹੁ ਤਨੁ ਤੁਮੑਰਾ ਸਭੁ ਗ੍ਰਿਹੁ ਧਨੁ ਤੁਮਰਾ ਹੀਂਉ ਕੀਓ ਕੁਰਬਾਨਾਂ ॥੧॥
इहु तनु तुमरा सभु ग्रिहु धनु तुमरा हींउ कीओ कुरबानां ॥१॥

इदं शरीरं तव, मम सर्वं गृहं धनं च तव; हृदयं यज्ञं त्वां समर्पयामि । ||१||

ਕੋਟਿ ਲਾਖ ਰਾਜ ਸੁਖ ਪਾਏ ਇਕ ਨਿਮਖ ਪੇਖਿ ਦ੍ਰਿਸਟਾਨਾਂ ॥
कोटि लाख राज सुख पाए इक निमख पेखि द्रिसटानां ॥

दशसहस्राणि कोटिकानि च राजसुखानि प्राप्नोमि यदि क्षणमात्रमपि तव भगवतां दर्शनं पश्यामि।

ਜਉ ਕਹਹੁ ਮੁਖਹੁ ਸੇਵਕ ਇਹ ਬੈਸੀਐ ਸੁਖ ਨਾਨਕ ਅੰਤੁ ਨ ਜਾਨਾਂ ॥੨॥੨੩॥੪੬॥
जउ कहहु मुखहु सेवक इह बैसीऐ सुख नानक अंतु न जानां ॥२॥२३॥४६॥

यदा त्वं भगवन् "मम सेवक, मया सह अत्र तिष्ठ" इति वदसि, तदा नानकः असीमितं शान्तिं जानाति। ||२||२३||४६||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਅਬ ਮੋਰੋ ਸਹਸਾ ਦੂਖੁ ਗਇਆ ॥
अब मोरो सहसा दूखु गइआ ॥

इदानीं मम संशयात्, दुःखात् च मुक्तः अस्मि।

ਅਉਰ ਉਪਾਵ ਸਗਲ ਤਿਆਗਿ ਛੋਡੇ ਸਤਿਗੁਰ ਸਰਣਿ ਪਇਆ ॥੧॥ ਰਹਾਉ ॥
अउर उपाव सगल तिआगि छोडे सतिगुर सरणि पइआ ॥१॥ रहाउ ॥

अन्ये सर्वान् प्रयत्नान् त्यक्त्वा त्यक्त्वा सच्चगुरवस्य अभयारण्यम् आगतः। ||१||विराम||

ਸਰਬ ਸਿਧਿ ਕਾਰਜ ਸਭਿ ਸਵਰੇ ਅਹੰ ਰੋਗ ਸਗਲ ਹੀ ਖਇਆ ॥
सरब सिधि कारज सभि सवरे अहं रोग सगल ही खइआ ॥

अहं सर्वथा सिद्धिं प्राप्तवान्, मम सर्वाणि कार्याणि सम्यक् समाप्ताः; अहङ्कारस्य रोगः सर्वथा निर्मूलितः अस्ति।

ਕੋਟਿ ਪਰਾਧ ਖਿਨ ਮਹਿ ਖਉ ਭਈ ਹੈ ਗੁਰ ਮਿਲਿ ਹਰਿ ਹਰਿ ਕਹਿਆ ॥੧॥
कोटि पराध खिन महि खउ भई है गुर मिलि हरि हरि कहिआ ॥१॥

कोटिशो पापाः क्षणमात्रेण नश्यन्ति; गुरुणा सह मिलित्वा भगवतः नाम हर हर हर। ||१||

ਪੰਚ ਦਾਸ ਗੁਰਿ ਵਸਗਤਿ ਕੀਨੇ ਮਨ ਨਿਹਚਲ ਨਿਰਭਇਆ ॥
पंच दास गुरि वसगति कीने मन निहचल निरभइआ ॥

पञ्च चोरान् वशीकृत्य सः गुरुः तान् मम दासान् कृतवान्; मम मनः स्थिरं स्थिरं च निर्भयं च अभवत्।

ਆਇ ਨ ਜਾਵੈ ਨ ਕਤ ਹੀ ਡੋਲੈ ਥਿਰੁ ਨਾਨਕ ਰਾਜਇਆ ॥੨॥੨੪॥੪੭॥
आइ न जावै न कत ही डोलै थिरु नानक राजइआ ॥२॥२४॥४७॥

पुनर्जन्मनि न आगच्छति न गच्छति; न कुत्रापि न भ्रमति न च भ्रमति। हे नानक मम साम्राज्यं शाश्वतम्। ||२||२४||४७||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਪ੍ਰਭੁ ਮੇਰੋ ਇਤ ਉਤ ਸਦਾ ਸਹਾਈ ॥
प्रभु मेरो इत उत सदा सहाई ॥

इतः परं च ईश्वरः सदा मम साहाय्यं समर्थनं च अस्ति।

ਮਨਮੋਹਨੁ ਮੇਰੇ ਜੀਅ ਕੋ ਪਿਆਰੋ ਕਵਨ ਕਹਾ ਗੁਨ ਗਾਈ ॥੧॥ ਰਹਾਉ ॥
मनमोहनु मेरे जीअ को पिआरो कवन कहा गुन गाई ॥१॥ रहाउ ॥

सः मम मनसः प्रलोभनकर्ता, मम आत्मनः प्रियः। तस्य कानि गौरवाणि स्तुतिः गायितुं जपितुं च शक्नोमि? ||१||विराम||

ਖੇਲਿ ਖਿਲਾਇ ਲਾਡ ਲਾਡਾਵੈ ਸਦਾ ਸਦਾ ਅਨਦਾਈ ॥
खेलि खिलाइ लाड लाडावै सदा सदा अनदाई ॥

सः मया सह क्रीडति, सः मां आलिंगयति, लाडयति च। सदा नित्यं स मां आनन्देन आशीर्वादं ददाति।

ਪ੍ਰਤਿਪਾਲੈ ਬਾਰਿਕ ਕੀ ਨਿਆਈ ਜੈਸੇ ਮਾਤ ਪਿਤਾਈ ॥੧॥
प्रतिपालै बारिक की निआई जैसे मात पिताई ॥१॥

सः मां पोषयति, यथा पिता माता च स्वसन्ततिं प्रेम्णा पश्यन्ति। ||१||

ਤਿਸੁ ਬਿਨੁ ਨਿਮਖ ਨਹੀ ਰਹਿ ਸਕੀਐ ਬਿਸਰਿ ਨ ਕਬਹੂ ਜਾਈ ॥
तिसु बिनु निमख नही रहि सकीऐ बिसरि न कबहू जाई ॥

तं विना अहं क्षणमपि जीवितुं न शक्नोमि; अहं तं कदापि न विस्मरिष्यामि।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430