श्री गुरु ग्रन्थ साहिबः

पुटः - 1126


ਸਾਚ ਸਬਦ ਬਿਨੁ ਕਬਹੁ ਨ ਛੂਟਸਿ ਬਿਰਥਾ ਜਨਮੁ ਭਇਓ ॥੧॥ ਰਹਾਉ ॥
साच सबद बिनु कबहु न छूटसि बिरथा जनमु भइओ ॥१॥ रहाउ ॥

शबादस्य सत्यवचनं विना त्वं कदापि मुक्तः न भविष्यसि, तव जीवनं च सर्वथा व्यर्थं भविष्यति। ||१||विराम||

ਤਨ ਮਹਿ ਕਾਮੁ ਕ੍ਰੋਧੁ ਹਉ ਮਮਤਾ ਕਠਿਨ ਪੀਰ ਅਤਿ ਭਾਰੀ ॥
तन महि कामु क्रोधु हउ ममता कठिन पीर अति भारी ॥

शरीरस्य अन्तः कामः क्रोधः अहङ्कारः आसक्तिः च । एषा वेदना तावत् महती, एतावत् कठिनसहिता च।

ਗੁਰਮੁਖਿ ਰਾਮ ਜਪਹੁ ਰਸੁ ਰਸਨਾ ਇਨ ਬਿਧਿ ਤਰੁ ਤੂ ਤਾਰੀ ॥੨॥
गुरमुखि राम जपहु रसु रसना इन बिधि तरु तू तारी ॥२॥

गुरमुखत्वेन भगवतः नाम जप्य जिह्वाया आस्वादयतु; एवं त्वं परं पारं लङ्घयिष्यसि। ||२||

ਬਹਰੇ ਕਰਨ ਅਕਲਿ ਭਈ ਹੋਛੀ ਸਬਦ ਸਹਜੁ ਨਹੀ ਬੂਝਿਆ ॥
बहरे करन अकलि भई होछी सबद सहजु नही बूझिआ ॥

तव कर्णाः बधिराः, तव बुद्धिः च व्यर्थः, तथापि, त्वं शबदस्य वचनं सहजतया न अवगच्छसि।

ਜਨਮੁ ਪਦਾਰਥੁ ਮਨਮੁਖਿ ਹਾਰਿਆ ਬਿਨੁ ਗੁਰ ਅੰਧੁ ਨ ਸੂਝਿਆ ॥੩॥
जनमु पदारथु मनमुखि हारिआ बिनु गुर अंधु न सूझिआ ॥३॥

स्वेच्छा मनमुखः एतत् अमूल्यं मानवजीवनं अपव्यययति, नष्टं च करोति। गुरुं विना अन्धः न पश्यति । ||३||

ਰਹੈ ਉਦਾਸੁ ਆਸ ਨਿਰਾਸਾ ਸਹਜ ਧਿਆਨਿ ਬੈਰਾਗੀ ॥
रहै उदासु आस निरासा सहज धिआनि बैरागी ॥

यः काममध्ये विरक्तः कामरहितः तिष्ठति - यः च असक्तः सहजतया आकाशेश्वरं ध्यायति

ਪ੍ਰਣਵਤਿ ਨਾਨਕ ਗੁਰਮੁਖਿ ਛੂਟਸਿ ਰਾਮ ਨਾਮਿ ਲਿਵ ਲਾਗੀ ॥੪॥੨॥੩॥
प्रणवति नानक गुरमुखि छूटसि राम नामि लिव लागी ॥४॥२॥३॥

प्रार्थयति नानकः, यथा गुरमुखः, सः मुक्तः भवति। सः नाम भगवतः नाम प्रेम्णा अनुकूलः अस्ति। ||४||||२||३||

ਭੈਰਉ ਮਹਲਾ ੧ ॥
भैरउ महला १ ॥

भैरव, प्रथम मेहल: १.

ਭੂੰਡੀ ਚਾਲ ਚਰਣ ਕਰ ਖਿਸਰੇ ਤੁਚਾ ਦੇਹ ਕੁਮਲਾਨੀ ॥
भूंडी चाल चरण कर खिसरे तुचा देह कुमलानी ॥

तस्य गमनं दुर्बलं अनाड़ी च भवति, तस्य पादौ हस्तौ च कम्पन्ते, शरीरस्य चर्म च शुष्कता, कुरुकाः च भवन्ति।

ਨੇਤ੍ਰੀ ਧੁੰਧਿ ਕਰਨ ਭਏ ਬਹਰੇ ਮਨਮੁਖਿ ਨਾਮੁ ਨ ਜਾਨੀ ॥੧॥
नेत्री धुंधि करन भए बहरे मनमुखि नामु न जानी ॥१॥

मन्दचक्षुः कर्णौ बधिरः तथापि स्वेच्छा मनमुखः नाम न जानाति। ||१||

ਅੰਧੁਲੇ ਕਿਆ ਪਾਇਆ ਜਗਿ ਆਇ ॥
अंधुले किआ पाइआ जगि आइ ॥

अन्धं किं लब्धं संसारे आगत्य ।

ਰਾਮੁ ਰਿਦੈ ਨਹੀ ਗੁਰ ਕੀ ਸੇਵਾ ਚਾਲੇ ਮੂਲੁ ਗਵਾਇ ॥੧॥ ਰਹਾਉ ॥
रामु रिदै नही गुर की सेवा चाले मूलु गवाइ ॥१॥ रहाउ ॥

भगवता ते हृदये नास्ति, न च त्वं गुरुं सेवसे। राजधानी अपव्यय्य भवता प्रस्थानं कर्तव्यं भविष्यति । ||१||विराम||

ਜਿਹਵਾ ਰੰਗਿ ਨਹੀ ਹਰਿ ਰਾਤੀ ਜਬ ਬੋਲੈ ਤਬ ਫੀਕੇ ॥
जिहवा रंगि नही हरि राती जब बोलै तब फीके ॥

तव जिह्वा भगवतः प्रेम्णा न ओतप्रोता; यत्किमपि वदसि तत् अरुचिकरं च।

ਸੰਤ ਜਨਾ ਕੀ ਨਿੰਦਾ ਵਿਆਪਸਿ ਪਸੂ ਭਏ ਕਦੇ ਹੋਹਿ ਨ ਨੀਕੇ ॥੨॥
संत जना की निंदा विआपसि पसू भए कदे होहि न नीके ॥२॥

त्वं सन्तानाम् निन्दने प्रवर्तसे; पशुः भूत्वा त्वं कदापि आर्यः न भविष्यसि। ||२||

ਅੰਮ੍ਰਿਤ ਕਾ ਰਸੁ ਵਿਰਲੀ ਪਾਇਆ ਸਤਿਗੁਰ ਮੇਲਿ ਮਿਲਾਏ ॥
अंम्रित का रसु विरली पाइआ सतिगुर मेलि मिलाए ॥

सच्चे गुरुणा सह मिलित्वा अम्ब्रोसियल अमृतस्य उदात्ततत्त्वं कतिपये एव प्राप्नुवन्ति।

ਜਬ ਲਗੁ ਸਬਦ ਭੇਦੁ ਨਹੀ ਆਇਆ ਤਬ ਲਗੁ ਕਾਲੁ ਸੰਤਾਏ ॥੩॥
जब लगु सबद भेदु नही आइआ तब लगु कालु संताए ॥३॥

यावत् मर्त्यः शबादस्य ईश्वरस्य वचनस्य रहस्यं न अवगन्तुं आगच्छति तावत् सः मृत्युना पीडितः भविष्यति। ||३||

ਅਨ ਕੋ ਦਰੁ ਘਰੁ ਕਬਹੂ ਨ ਜਾਨਸਿ ਏਕੋ ਦਰੁ ਸਚਿਆਰਾ ॥
अन को दरु घरु कबहू न जानसि एको दरु सचिआरा ॥

एकसत्यस्य द्वारं यः विन्दति, अन्यं गृहं द्वारं वा न जानाति।

ਗੁਰਪਰਸਾਦਿ ਪਰਮ ਪਦੁ ਪਾਇਆ ਨਾਨਕੁ ਕਹੈ ਵਿਚਾਰਾ ॥੪॥੩॥੪॥
गुरपरसादि परम पदु पाइआ नानकु कहै विचारा ॥४॥३॥४॥

गुरुप्रसादेन परमं पदं मया प्राप्तम्; तथा वदति दरिद्रः नानकः। ||४||३||४||

ਭੈਰਉ ਮਹਲਾ ੧ ॥
भैरउ महला १ ॥

भैरव, प्रथम मेहल: १.

ਸਗਲੀ ਰੈਣਿ ਸੋਵਤ ਗਲਿ ਫਾਹੀ ਦਿਨਸੁ ਜੰਜਾਲਿ ਗਵਾਇਆ ॥
सगली रैणि सोवत गलि फाही दिनसु जंजालि गवाइआ ॥

सः सम्पूर्णां रात्रौ निद्रायां यापयति; पाशः तस्य कण्ठे बद्धः अस्ति। लौकिकसंलग्नतासु तस्य दिवसः अपव्ययः भवति।

ਖਿਨੁ ਪਲੁ ਘੜੀ ਨਹੀ ਪ੍ਰਭੁ ਜਾਨਿਆ ਜਿਨਿ ਇਹੁ ਜਗਤੁ ਉਪਾਇਆ ॥੧॥
खिनु पलु घड़ी नही प्रभु जानिआ जिनि इहु जगतु उपाइआ ॥१॥

न जानाति देवं जगत् सृजति मुहूर्तमपि क्षणमपि । ||१||

ਮਨ ਰੇ ਕਿਉ ਛੂਟਸਿ ਦੁਖੁ ਭਾਰੀ ॥
मन रे किउ छूटसि दुखु भारी ॥

कथं पलायिष्यसि मर्त्य घोरं विपत्तिम् ।

ਕਿਆ ਲੇ ਆਵਸਿ ਕਿਆ ਲੇ ਜਾਵਸਿ ਰਾਮ ਜਪਹੁ ਗੁਣਕਾਰੀ ॥੧॥ ਰਹਾਉ ॥
किआ ले आवसि किआ ले जावसि राम जपहु गुणकारी ॥१॥ रहाउ ॥

किं त्वया सह आनयसि किं च हरिष्यसि । ध्याय भगवन्तं भगवन्तं योग्यं उदारं च। ||१||विराम||

ਊਂਧਉ ਕਵਲੁ ਮਨਮੁਖ ਮਤਿ ਹੋਛੀ ਮਨਿ ਅੰਧੈ ਸਿਰਿ ਧੰਧਾ ॥
ऊंधउ कवलु मनमुख मति होछी मनि अंधै सिरि धंधा ॥

स्वेच्छया मनमुखस्य हृदय-कमलं उल्टा; तस्य बुद्धिः अगाधः अस्ति; अन्धं मनः लौकिककार्येषु उलझितं शिरः।

ਕਾਲੁ ਬਿਕਾਲੁ ਸਦਾ ਸਿਰਿ ਤੇਰੈ ਬਿਨੁ ਨਾਵੈ ਗਲਿ ਫੰਧਾ ॥੨॥
कालु बिकालु सदा सिरि तेरै बिनु नावै गलि फंधा ॥२॥

मृत्युः पुनर्जन्म च भवतः शिरसि नित्यं लम्बते; नाम्ना विना ते कण्ठः पाशं गृह्णीयात्। ||२||

ਡਗਰੀ ਚਾਲ ਨੇਤ੍ਰ ਫੁਨਿ ਅੰਧੁਲੇ ਸਬਦ ਸੁਰਤਿ ਨਹੀ ਭਾਈ ॥
डगरी चाल नेत्र फुनि अंधुले सबद सुरति नही भाई ॥

तव पदानि अस्थिराणि, नेत्राणि च अन्धानि सन्ति; शबदस्य वचनं न जानासि दैवभ्रातरः।

ਸਾਸਤ੍ਰ ਬੇਦ ਤ੍ਰੈ ਗੁਣ ਹੈ ਮਾਇਆ ਅੰਧੁਲਉ ਧੰਧੁ ਕਮਾਈ ॥੩॥
सासत्र बेद त्रै गुण है माइआ अंधुलउ धंधु कमाई ॥३॥

शास्त्रा वेदाश्च मर्त्यं मायागुणत्रयेण बद्धं धारयन्ति, अतः सः अन्धः कर्माणि करोति। ||३||

ਖੋਇਓ ਮੂਲੁ ਲਾਭੁ ਕਹ ਪਾਵਸਿ ਦੁਰਮਤਿ ਗਿਆਨ ਵਿਹੂਣੇ ॥
खोइओ मूलु लाभु कह पावसि दुरमति गिआन विहूणे ॥

सः स्वस्य पूंजी नष्टं करोति - सः कथं किमपि लाभं अर्जयितुं शक्नोति ? दुष्टचित्तस्य आध्यात्मिकं प्रज्ञा सर्वथा नास्ति ।

ਸਬਦੁ ਬੀਚਾਰਿ ਰਾਮ ਰਸੁ ਚਾਖਿਆ ਨਾਨਕ ਸਾਚਿ ਪਤੀਣੇ ॥੪॥੪॥੫॥
सबदु बीचारि राम रसु चाखिआ नानक साचि पतीणे ॥४॥४॥५॥

शाबादं चिन्तयन् भगवतः उदात्ततत्त्वे पिबति; तस्य श्रद्धा सत्ये प्रतिष्ठिता नानक। ||४||४||५||

ਭੈਰਉ ਮਹਲਾ ੧ ॥
भैरउ महला १ ॥

भैरव, प्रथम मेहल: १.

ਗੁਰ ਕੈ ਸੰਗਿ ਰਹੈ ਦਿਨੁ ਰਾਤੀ ਰਾਮੁ ਰਸਨਿ ਰੰਗਿ ਰਾਤਾ ॥
गुर कै संगि रहै दिनु राती रामु रसनि रंगि राता ॥

सः गुरुणा सह तिष्ठति, दिवारात्रौ, तस्य जिह्वा च भगवतः प्रेमस्य स्वादिष्टरसं आस्वादयति।

ਅਵਰੁ ਨ ਜਾਣਸਿ ਸਬਦੁ ਪਛਾਣਸਿ ਅੰਤਰਿ ਜਾਣਿ ਪਛਾਤਾ ॥੧॥
अवरु न जाणसि सबदु पछाणसि अंतरि जाणि पछाता ॥१॥

अन्यं न जानाति; सः शब्दस्य वचनं साक्षात्करोति। स्वसत्त्वे गभीरं भगवन्तं जानाति, साक्षात्करोति च। ||१||

ਸੋ ਜਨੁ ਐਸਾ ਮੈ ਮਨਿ ਭਾਵੈ ॥
सो जनु ऐसा मै मनि भावै ॥

एतादृशः विनयः मम मनः प्रियः अस्ति।

ਆਪੁ ਮਾਰਿ ਅਪਰੰਪਰਿ ਰਾਤਾ ਗੁਰ ਕੀ ਕਾਰ ਕਮਾਵੈ ॥੧॥ ਰਹਾਉ ॥
आपु मारि अपरंपरि राता गुर की कार कमावै ॥१॥ रहाउ ॥

आत्मदम्भं जित्वा, अनन्तेश्वरेण ओतप्रोतम्। सः गुरुं सेवते। ||१||विराम||

ਅੰਤਰਿ ਬਾਹਰਿ ਪੁਰਖੁ ਨਿਰੰਜਨੁ ਆਦਿ ਪੁਰਖੁ ਆਦੇਸੋ ॥
अंतरि बाहरि पुरखु निरंजनु आदि पुरखु आदेसो ॥

मम सत्तायाः अन्तः, बहिः अपि, निर्मलः प्रभुः ईश्वरः अस्ति। अहं तस्य प्राइमल लॉर्ड ईश्वरस्य पुरतः विनयेन नमामि।

ਘਟ ਘਟ ਅੰਤਰਿ ਸਰਬ ਨਿਰੰਤਰਿ ਰਵਿ ਰਹਿਆ ਸਚੁ ਵੇਸੋ ॥੨॥
घट घट अंतरि सरब निरंतरि रवि रहिआ सचु वेसो ॥२॥

एकैकस्य हृदयस्य अन्तः सर्वेषु च सत्यस्य मूर्तिः व्याप्तः व्याप्तः च अस्ति । ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430