शबादस्य सत्यवचनं विना त्वं कदापि मुक्तः न भविष्यसि, तव जीवनं च सर्वथा व्यर्थं भविष्यति। ||१||विराम||
शरीरस्य अन्तः कामः क्रोधः अहङ्कारः आसक्तिः च । एषा वेदना तावत् महती, एतावत् कठिनसहिता च।
गुरमुखत्वेन भगवतः नाम जप्य जिह्वाया आस्वादयतु; एवं त्वं परं पारं लङ्घयिष्यसि। ||२||
तव कर्णाः बधिराः, तव बुद्धिः च व्यर्थः, तथापि, त्वं शबदस्य वचनं सहजतया न अवगच्छसि।
स्वेच्छा मनमुखः एतत् अमूल्यं मानवजीवनं अपव्यययति, नष्टं च करोति। गुरुं विना अन्धः न पश्यति । ||३||
यः काममध्ये विरक्तः कामरहितः तिष्ठति - यः च असक्तः सहजतया आकाशेश्वरं ध्यायति
प्रार्थयति नानकः, यथा गुरमुखः, सः मुक्तः भवति। सः नाम भगवतः नाम प्रेम्णा अनुकूलः अस्ति। ||४||||२||३||
भैरव, प्रथम मेहल: १.
तस्य गमनं दुर्बलं अनाड़ी च भवति, तस्य पादौ हस्तौ च कम्पन्ते, शरीरस्य चर्म च शुष्कता, कुरुकाः च भवन्ति।
मन्दचक्षुः कर्णौ बधिरः तथापि स्वेच्छा मनमुखः नाम न जानाति। ||१||
अन्धं किं लब्धं संसारे आगत्य ।
भगवता ते हृदये नास्ति, न च त्वं गुरुं सेवसे। राजधानी अपव्यय्य भवता प्रस्थानं कर्तव्यं भविष्यति । ||१||विराम||
तव जिह्वा भगवतः प्रेम्णा न ओतप्रोता; यत्किमपि वदसि तत् अरुचिकरं च।
त्वं सन्तानाम् निन्दने प्रवर्तसे; पशुः भूत्वा त्वं कदापि आर्यः न भविष्यसि। ||२||
सच्चे गुरुणा सह मिलित्वा अम्ब्रोसियल अमृतस्य उदात्ततत्त्वं कतिपये एव प्राप्नुवन्ति।
यावत् मर्त्यः शबादस्य ईश्वरस्य वचनस्य रहस्यं न अवगन्तुं आगच्छति तावत् सः मृत्युना पीडितः भविष्यति। ||३||
एकसत्यस्य द्वारं यः विन्दति, अन्यं गृहं द्वारं वा न जानाति।
गुरुप्रसादेन परमं पदं मया प्राप्तम्; तथा वदति दरिद्रः नानकः। ||४||३||४||
भैरव, प्रथम मेहल: १.
सः सम्पूर्णां रात्रौ निद्रायां यापयति; पाशः तस्य कण्ठे बद्धः अस्ति। लौकिकसंलग्नतासु तस्य दिवसः अपव्ययः भवति।
न जानाति देवं जगत् सृजति मुहूर्तमपि क्षणमपि । ||१||
कथं पलायिष्यसि मर्त्य घोरं विपत्तिम् ।
किं त्वया सह आनयसि किं च हरिष्यसि । ध्याय भगवन्तं भगवन्तं योग्यं उदारं च। ||१||विराम||
स्वेच्छया मनमुखस्य हृदय-कमलं उल्टा; तस्य बुद्धिः अगाधः अस्ति; अन्धं मनः लौकिककार्येषु उलझितं शिरः।
मृत्युः पुनर्जन्म च भवतः शिरसि नित्यं लम्बते; नाम्ना विना ते कण्ठः पाशं गृह्णीयात्। ||२||
तव पदानि अस्थिराणि, नेत्राणि च अन्धानि सन्ति; शबदस्य वचनं न जानासि दैवभ्रातरः।
शास्त्रा वेदाश्च मर्त्यं मायागुणत्रयेण बद्धं धारयन्ति, अतः सः अन्धः कर्माणि करोति। ||३||
सः स्वस्य पूंजी नष्टं करोति - सः कथं किमपि लाभं अर्जयितुं शक्नोति ? दुष्टचित्तस्य आध्यात्मिकं प्रज्ञा सर्वथा नास्ति ।
शाबादं चिन्तयन् भगवतः उदात्ततत्त्वे पिबति; तस्य श्रद्धा सत्ये प्रतिष्ठिता नानक। ||४||४||५||
भैरव, प्रथम मेहल: १.
सः गुरुणा सह तिष्ठति, दिवारात्रौ, तस्य जिह्वा च भगवतः प्रेमस्य स्वादिष्टरसं आस्वादयति।
अन्यं न जानाति; सः शब्दस्य वचनं साक्षात्करोति। स्वसत्त्वे गभीरं भगवन्तं जानाति, साक्षात्करोति च। ||१||
एतादृशः विनयः मम मनः प्रियः अस्ति।
आत्मदम्भं जित्वा, अनन्तेश्वरेण ओतप्रोतम्। सः गुरुं सेवते। ||१||विराम||
मम सत्तायाः अन्तः, बहिः अपि, निर्मलः प्रभुः ईश्वरः अस्ति। अहं तस्य प्राइमल लॉर्ड ईश्वरस्य पुरतः विनयेन नमामि।
एकैकस्य हृदयस्य अन्तः सर्वेषु च सत्यस्य मूर्तिः व्याप्तः व्याप्तः च अस्ति । ||२||