श्री गुरु ग्रन्थ साहिबः

पुटः - 85


ਨਾਨਕ ਗੁਰਮੁਖਿ ਉਬਰੇ ਸਾਚਾ ਨਾਮੁ ਸਮਾਲਿ ॥੧॥
नानक गुरमुखि उबरे साचा नामु समालि ॥१॥

हे नानक, गुरमुखाः तारयन्ति, सत्यनामचिन्तनात्। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਗਲਂੀ ਅਸੀ ਚੰਗੀਆ ਆਚਾਰੀ ਬੁਰੀਆਹ ॥
गलीं असी चंगीआ आचारी बुरीआह ॥

वयं वक्तुं कुशलाः स्मः, परन्तु अस्माकं कर्माणि दुष्टानि सन्ति।

ਮਨਹੁ ਕੁਸੁਧਾ ਕਾਲੀਆ ਬਾਹਰਿ ਚਿਟਵੀਆਹ ॥
मनहु कुसुधा कालीआ बाहरि चिटवीआह ॥

मानसिकरूपेण वयं अशुद्धाः कृष्णाः च स्मः, परन्तु बहिः श्वेतवर्णाः दृश्यन्ते ।

ਰੀਸਾ ਕਰਿਹ ਤਿਨਾੜੀਆ ਜੋ ਸੇਵਹਿ ਦਰੁ ਖੜੀਆਹ ॥
रीसा करिह तिनाड़ीआ जो सेवहि दरु खड़ीआह ॥

ये भगवतः द्वारे स्थित्वा सेवां कुर्वन्ति तेषां अनुकरणं कुर्मः।

ਨਾਲਿ ਖਸਮੈ ਰਤੀਆ ਮਾਣਹਿ ਸੁਖਿ ਰਲੀਆਹ ॥
नालि खसमै रतीआ माणहि सुखि रलीआह ॥

ते भर्तुः भगवतः प्रेम्णा अनुकूलाः भवन्ति, तस्य प्रेमस्य सुखं च अनुभवन्ति।

ਹੋਦੈ ਤਾਣਿ ਨਿਤਾਣੀਆ ਰਹਹਿ ਨਿਮਾਨਣੀਆਹ ॥
होदै ताणि निताणीआ रहहि निमानणीआह ॥

शक्तिः अस्ति चेदपि ते अशक्ताः तिष्ठन्ति; ते विनयशीलाः नम्राः च तिष्ठन्ति।

ਨਾਨਕ ਜਨਮੁ ਸਕਾਰਥਾ ਜੇ ਤਿਨ ਕੈ ਸੰਗਿ ਮਿਲਾਹ ॥੨॥
नानक जनमु सकारथा जे तिन कै संगि मिलाह ॥२॥

हे नानक, अस्माकं जीवनं लाभप्रदं भवति यदि तेषां सह सङ्गतिं कुर्मः। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤੂੰ ਆਪੇ ਜਲੁ ਮੀਨਾ ਹੈ ਆਪੇ ਆਪੇ ਹੀ ਆਪਿ ਜਾਲੁ ॥
तूं आपे जलु मीना है आपे आपे ही आपि जालु ॥

त्वमेव जलं त्वमेव मत्स्यं त्वमेव जालम् ।

ਤੂੰ ਆਪੇ ਜਾਲੁ ਵਤਾਇਦਾ ਆਪੇ ਵਿਚਿ ਸੇਬਾਲੁ ॥
तूं आपे जालु वताइदा आपे विचि सेबालु ॥

त्वं स्वयं जालं क्षिपसि, त्वमेव च प्रलोभनम् ।

ਤੂੰ ਆਪੇ ਕਮਲੁ ਅਲਿਪਤੁ ਹੈ ਸੈ ਹਥਾ ਵਿਚਿ ਗੁਲਾਲੁ ॥
तूं आपे कमलु अलिपतु है सै हथा विचि गुलालु ॥

त्वं स्वयं पद्मम् अप्रभावितः अद्यापि उज्ज्वलवर्णः शतपादजले ।

ਤੂੰ ਆਪੇ ਮੁਕਤਿ ਕਰਾਇਦਾ ਇਕ ਨਿਮਖ ਘੜੀ ਕਰਿ ਖਿਆਲੁ ॥
तूं आपे मुकति कराइदा इक निमख घड़ी करि खिआलु ॥

क्षणमपि त्वां चिन्तयन्तः स्वयम् ।

ਹਰਿ ਤੁਧਹੁ ਬਾਹਰਿ ਕਿਛੁ ਨਹੀ ਗੁਰਸਬਦੀ ਵੇਖਿ ਨਿਹਾਲੁ ॥੭॥
हरि तुधहु बाहरि किछु नही गुरसबदी वेखि निहालु ॥७॥

हे भगवन् त्वदतिरिक्तं किमपि नास्ति । अहं त्वां पश्यन् आनन्दितः अस्मि, गुरुस्य शबादस्य वचनस्य माध्यमेन। ||७||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਹੁਕਮੁ ਨ ਜਾਣੈ ਬਹੁਤਾ ਰੋਵੈ ॥
हुकमु न जाणै बहुता रोवै ॥

भगवतः आज्ञायाः हुकमं यो न जानाति घोरदुःखेन क्रन्दति।

ਅੰਦਰਿ ਧੋਖਾ ਨੀਦ ਨ ਸੋਵੈ ॥
अंदरि धोखा नीद न सोवै ॥

वञ्चनापूर्णा सा शान्ततया निद्रां कर्तुं न शक्नोति ।

ਜੇ ਧਨ ਖਸਮੈ ਚਲੈ ਰਜਾਈ ॥
जे धन खसमै चलै रजाई ॥

किन्तु आत्मावधूः स्वामिनः गुरोः च इच्छां अनुसरति चेत् ।

ਦਰਿ ਘਰਿ ਸੋਭਾ ਮਹਲਿ ਬੁਲਾਈ ॥
दरि घरि सोभा महलि बुलाई ॥

सा स्वगृहे सम्मानिता भविष्यति, तस्य सान्निध्यभवनं च आहूता भविष्यति।

ਨਾਨਕ ਕਰਮੀ ਇਹ ਮਤਿ ਪਾਈ ॥
नानक करमी इह मति पाई ॥

अनुग्रहेण नानक इयं बोधः लभ्यते।

ਗੁਰਪਰਸਾਦੀ ਸਚਿ ਸਮਾਈ ॥੧॥
गुरपरसादी सचि समाई ॥१॥

गुरुप्रसादेन सा सत्ये लीना भवति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਮਨਮੁਖ ਨਾਮ ਵਿਹੂਣਿਆ ਰੰਗੁ ਕਸੁੰਭਾ ਦੇਖਿ ਨ ਭੁਲੁ ॥
मनमुख नाम विहूणिआ रंगु कसुंभा देखि न भुलु ॥

कुसुमवर्णं दृष्ट्वा न भ्राम्य स्वेच्छे नाम विवर्जिते मनमुख।

ਇਸ ਕਾ ਰੰਗੁ ਦਿਨ ਥੋੜਿਆ ਛੋਛਾ ਇਸ ਦਾ ਮੁਲੁ ॥
इस का रंगु दिन थोड़िआ छोछा इस दा मुलु ॥

अस्य वर्णः कतिपयान् दिनानि एव तिष्ठति-अस्य व्यर्थः!

ਦੂਜੈ ਲਗੇ ਪਚਿ ਮੁਏ ਮੂਰਖ ਅੰਧ ਗਵਾਰ ॥
दूजै लगे पचि मुए मूरख अंध गवार ॥

द्वन्द्वसक्ताः मूर्खान्धाः मूर्खाः जनाः अपव्ययन्ते म्रियन्ते च।

ਬਿਸਟਾ ਅੰਦਰਿ ਕੀਟ ਸੇ ਪਇ ਪਚਹਿ ਵਾਰੋ ਵਾਰ ॥
बिसटा अंदरि कीट से पइ पचहि वारो वार ॥

कृमिवत् गोबरेषु वसन्ति, तस्मिन् च पुनः पुनः म्रियन्ते ।

ਨਾਨਕ ਨਾਮ ਰਤੇ ਸੇ ਰੰਗੁਲੇ ਗੁਰ ਕੈ ਸਹਜਿ ਸੁਭਾਇ ॥
नानक नाम रते से रंगुले गुर कै सहजि सुभाइ ॥

हे नानक, ये नामानुरूपाः सत्यवर्णेन रञ्जिताः भवन्ति; ते गुरुस्य सहजं शान्तिं संयमं च गृह्णन्ति।

ਭਗਤੀ ਰੰਗੁ ਨ ਉਤਰੈ ਸਹਜੇ ਰਹੈ ਸਮਾਇ ॥੨॥
भगती रंगु न उतरै सहजे रहै समाइ ॥२॥

भक्तिपूजायाः वर्णः न क्षीणः भवति; ते सहजतया भगवति लीनाः तिष्ठन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਿਸਟਿ ਉਪਾਈ ਸਭ ਤੁਧੁ ਆਪੇ ਰਿਜਕੁ ਸੰਬਾਹਿਆ ॥
सिसटि उपाई सभ तुधु आपे रिजकु संबाहिआ ॥

त्वया कृतं जगत् सर्वं तस्य पोषणं त्वमेव च ।

ਇਕਿ ਵਲੁ ਛਲੁ ਕਰਿ ਕੈ ਖਾਵਦੇ ਮੁਹਹੁ ਕੂੜੁ ਕੁਸਤੁ ਤਿਨੀ ਢਾਹਿਆ ॥
इकि वलु छलु करि कै खावदे मुहहु कूड़ु कुसतु तिनी ढाहिआ ॥

केचन धोखाधड़ीं वञ्चनं च कृत्वा खादन्ति जीवन्ति च; मुखात् अनृतं अनृतं च पातयन्ति।

ਤੁਧੁ ਆਪੇ ਭਾਵੈ ਸੋ ਕਰਹਿ ਤੁਧੁ ਓਤੈ ਕੰਮਿ ਓਇ ਲਾਇਆ ॥
तुधु आपे भावै सो करहि तुधु ओतै कंमि ओइ लाइआ ॥

यथेष्टं त्वां तेभ्यः कार्याणि नियुञ्जते ।

ਇਕਨਾ ਸਚੁ ਬੁਝਾਇਓਨੁ ਤਿਨਾ ਅਤੁਟ ਭੰਡਾਰ ਦੇਵਾਇਆ ॥
इकना सचु बुझाइओनु तिना अतुट भंडार देवाइआ ॥

केचन सत्यतां अवगच्छन्ति; तेभ्यः अव्ययः निधिः दत्तः भवति।

ਹਰਿ ਚੇਤਿ ਖਾਹਿ ਤਿਨਾ ਸਫਲੁ ਹੈ ਅਚੇਤਾ ਹਥ ਤਡਾਇਆ ॥੮॥
हरि चेति खाहि तिना सफलु है अचेता हथ तडाइआ ॥८॥

ये भगवतः स्मरणेन खादन्ति ते समृद्धाः भवन्ति, ये तु तं न स्मरन्ति ते आवश्यकतावशात् हस्तान् प्रसारयन्ति । ||८||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਪੜਿ ਪੜਿ ਪੰਡਿਤ ਬੇਦ ਵਖਾਣਹਿ ਮਾਇਆ ਮੋਹ ਸੁਆਇ ॥
पड़ि पड़ि पंडित बेद वखाणहि माइआ मोह सुआइ ॥

पण्डिताः धर्मविदः सततं वेदं पठन्ति पठन्ति च, मायाप्रेमार्थम्।

ਦੂਜੈ ਭਾਇ ਹਰਿ ਨਾਮੁ ਵਿਸਾਰਿਆ ਮਨ ਮੂਰਖ ਮਿਲੈ ਸਜਾਇ ॥
दूजै भाइ हरि नामु विसारिआ मन मूरख मिलै सजाइ ॥

द्वैतप्रेमेण मूर्खाः जनाः भगवतः नाम विस्मृतवन्तः; ते स्वदण्डं प्राप्नुयुः।

ਜਿਨਿ ਜੀਉ ਪਿੰਡੁ ਦਿਤਾ ਤਿਸੁ ਕਬਹੂੰ ਨ ਚੇਤੈ ਜੋ ਦੇਂਦਾ ਰਿਜਕੁ ਸੰਬਾਹਿ ॥
जिनि जीउ पिंडु दिता तिसु कबहूं न चेतै जो देंदा रिजकु संबाहि ॥

देहात्मानं दत्तं सर्वेषां पोषणं न कदापि चिन्तयन्ति ।

ਜਮ ਕਾ ਫਾਹਾ ਗਲਹੁ ਨ ਕਟੀਐ ਫਿਰਿ ਫਿਰਿ ਆਵੈ ਜਾਇ ॥
जम का फाहा गलहु न कटीऐ फिरि फिरि आवै जाइ ॥

तेषां कण्ठेभ्यः मृत्युपाशः न छिन्ना भविष्यति; पुनर्जन्मनि आगमिष्यन्ति गमिष्यन्ति च पुनः पुनः।

ਮਨਮੁਖਿ ਕਿਛੂ ਨ ਸੂਝੈ ਅੰਧੁਲੇ ਪੂਰਬਿ ਲਿਖਿਆ ਕਮਾਇ ॥
मनमुखि किछू न सूझै अंधुले पूरबि लिखिआ कमाइ ॥

अन्धाः स्वेच्छा मनमुखाः किञ्चिदपि न अवगच्छन्ति। पूर्वनिर्धारितं यत् कुर्वन्ति तत् कुर्वन्ति।

ਪੂਰੈ ਭਾਗਿ ਸਤਿਗੁਰੁ ਮਿਲੈ ਸੁਖਦਾਤਾ ਨਾਮੁ ਵਸੈ ਮਨਿ ਆਇ ॥
पूरै भागि सतिगुरु मिलै सुखदाता नामु वसै मनि आइ ॥

सम्यक् दैवद्वारा ते सत्यगुरुं शान्तिदातारं मिलन्ति, नाम च मनसि स्थातुं आगच्छति।

ਸੁਖੁ ਮਾਣਹਿ ਸੁਖੁ ਪੈਨਣਾ ਸੁਖੇ ਸੁਖਿ ਵਿਹਾਇ ॥
सुखु माणहि सुखु पैनणा सुखे सुखि विहाइ ॥

शान्तिं रमन्ते, शान्तिं धारयन्ति, शान्तिशान्तिं च जीवनं यापयन्ति।

ਨਾਨਕ ਸੋ ਨਾਉ ਮਨਹੁ ਨ ਵਿਸਾਰੀਐ ਜਿਤੁ ਦਰਿ ਸਚੈ ਸੋਭਾ ਪਾਇ ॥੧॥
नानक सो नाउ मनहु न विसारीऐ जितु दरि सचै सोभा पाइ ॥१॥

हे नानक, ते नाम मनसा न विस्मरन्ति; ते भगवतः प्राङ्गणे सम्मानिताः भवन्ति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਸਤਿਗੁਰੁ ਸੇਵਿ ਸੁਖੁ ਪਾਇਆ ਸਚੁ ਨਾਮੁ ਗੁਣਤਾਸੁ ॥
सतिगुरु सेवि सुखु पाइआ सचु नामु गुणतासु ॥

सच्चि गुरूं सेवन् शान्तिर्भवति। सत्यं नाम उत्कृष्टतायाः निधिः अस्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430