हे नानक, गुरमुखाः तारयन्ति, सत्यनामचिन्तनात्। ||१||
प्रथमः मेहलः : १.
वयं वक्तुं कुशलाः स्मः, परन्तु अस्माकं कर्माणि दुष्टानि सन्ति।
मानसिकरूपेण वयं अशुद्धाः कृष्णाः च स्मः, परन्तु बहिः श्वेतवर्णाः दृश्यन्ते ।
ये भगवतः द्वारे स्थित्वा सेवां कुर्वन्ति तेषां अनुकरणं कुर्मः।
ते भर्तुः भगवतः प्रेम्णा अनुकूलाः भवन्ति, तस्य प्रेमस्य सुखं च अनुभवन्ति।
शक्तिः अस्ति चेदपि ते अशक्ताः तिष्ठन्ति; ते विनयशीलाः नम्राः च तिष्ठन्ति।
हे नानक, अस्माकं जीवनं लाभप्रदं भवति यदि तेषां सह सङ्गतिं कुर्मः। ||२||
पौरी : १.
त्वमेव जलं त्वमेव मत्स्यं त्वमेव जालम् ।
त्वं स्वयं जालं क्षिपसि, त्वमेव च प्रलोभनम् ।
त्वं स्वयं पद्मम् अप्रभावितः अद्यापि उज्ज्वलवर्णः शतपादजले ।
क्षणमपि त्वां चिन्तयन्तः स्वयम् ।
हे भगवन् त्वदतिरिक्तं किमपि नास्ति । अहं त्वां पश्यन् आनन्दितः अस्मि, गुरुस्य शबादस्य वचनस्य माध्यमेन। ||७||
सलोक, तृतीय मेहल : १.
भगवतः आज्ञायाः हुकमं यो न जानाति घोरदुःखेन क्रन्दति।
वञ्चनापूर्णा सा शान्ततया निद्रां कर्तुं न शक्नोति ।
किन्तु आत्मावधूः स्वामिनः गुरोः च इच्छां अनुसरति चेत् ।
सा स्वगृहे सम्मानिता भविष्यति, तस्य सान्निध्यभवनं च आहूता भविष्यति।
अनुग्रहेण नानक इयं बोधः लभ्यते।
गुरुप्रसादेन सा सत्ये लीना भवति। ||१||
तृतीय मेहलः १.
कुसुमवर्णं दृष्ट्वा न भ्राम्य स्वेच्छे नाम विवर्जिते मनमुख।
अस्य वर्णः कतिपयान् दिनानि एव तिष्ठति-अस्य व्यर्थः!
द्वन्द्वसक्ताः मूर्खान्धाः मूर्खाः जनाः अपव्ययन्ते म्रियन्ते च।
कृमिवत् गोबरेषु वसन्ति, तस्मिन् च पुनः पुनः म्रियन्ते ।
हे नानक, ये नामानुरूपाः सत्यवर्णेन रञ्जिताः भवन्ति; ते गुरुस्य सहजं शान्तिं संयमं च गृह्णन्ति।
भक्तिपूजायाः वर्णः न क्षीणः भवति; ते सहजतया भगवति लीनाः तिष्ठन्ति। ||२||
पौरी : १.
त्वया कृतं जगत् सर्वं तस्य पोषणं त्वमेव च ।
केचन धोखाधड़ीं वञ्चनं च कृत्वा खादन्ति जीवन्ति च; मुखात् अनृतं अनृतं च पातयन्ति।
यथेष्टं त्वां तेभ्यः कार्याणि नियुञ्जते ।
केचन सत्यतां अवगच्छन्ति; तेभ्यः अव्ययः निधिः दत्तः भवति।
ये भगवतः स्मरणेन खादन्ति ते समृद्धाः भवन्ति, ये तु तं न स्मरन्ति ते आवश्यकतावशात् हस्तान् प्रसारयन्ति । ||८||
सलोक, तृतीय मेहल : १.
पण्डिताः धर्मविदः सततं वेदं पठन्ति पठन्ति च, मायाप्रेमार्थम्।
द्वैतप्रेमेण मूर्खाः जनाः भगवतः नाम विस्मृतवन्तः; ते स्वदण्डं प्राप्नुयुः।
देहात्मानं दत्तं सर्वेषां पोषणं न कदापि चिन्तयन्ति ।
तेषां कण्ठेभ्यः मृत्युपाशः न छिन्ना भविष्यति; पुनर्जन्मनि आगमिष्यन्ति गमिष्यन्ति च पुनः पुनः।
अन्धाः स्वेच्छा मनमुखाः किञ्चिदपि न अवगच्छन्ति। पूर्वनिर्धारितं यत् कुर्वन्ति तत् कुर्वन्ति।
सम्यक् दैवद्वारा ते सत्यगुरुं शान्तिदातारं मिलन्ति, नाम च मनसि स्थातुं आगच्छति।
शान्तिं रमन्ते, शान्तिं धारयन्ति, शान्तिशान्तिं च जीवनं यापयन्ति।
हे नानक, ते नाम मनसा न विस्मरन्ति; ते भगवतः प्राङ्गणे सम्मानिताः भवन्ति। ||१||
तृतीय मेहलः १.
सच्चि गुरूं सेवन् शान्तिर्भवति। सत्यं नाम उत्कृष्टतायाः निधिः अस्ति।