श्री गुरु ग्रन्थ साहिबः

पुटः - 471


ਨੰਗਾ ਦੋਜਕਿ ਚਾਲਿਆ ਤਾ ਦਿਸੈ ਖਰਾ ਡਰਾਵਣਾ ॥
नंगा दोजकि चालिआ ता दिसै खरा डरावणा ॥

नग्नः नरकं गच्छति, तदा घृणितः दृश्यते।

ਕਰਿ ਅਉਗਣ ਪਛੋਤਾਵਣਾ ॥੧੪॥
करि अउगण पछोतावणा ॥१४॥

सः कृतं पापं पश्चातापं करोति। ||१४||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਦਇਆ ਕਪਾਹ ਸੰਤੋਖੁ ਸੂਤੁ ਜਤੁ ਗੰਢੀ ਸਤੁ ਵਟੁ ॥
दइआ कपाह संतोखु सूतु जतु गंढी सतु वटु ॥

करुणं कपासं कुरु, सन्तोषं सूत्रं, विनयं ग्रन्थिं सत्यं च विवर्तनं कुरु।

ਏਹੁ ਜਨੇਊ ਜੀਅ ਕਾ ਹਈ ਤ ਪਾਡੇ ਘਤੁ ॥
एहु जनेऊ जीअ का हई त पाडे घतु ॥

इति आत्मानः पुण्यसूत्रम्; यदि भवतः अस्ति तर्हि अग्रे गत्वा मयि स्थापयतु।

ਨਾ ਏਹੁ ਤੁਟੈ ਨਾ ਮਲੁ ਲਗੈ ਨਾ ਏਹੁ ਜਲੈ ਨ ਜਾਇ ॥
ना एहु तुटै ना मलु लगै ना एहु जलै न जाइ ॥

न भग्नं न मलमलिनं न दग्धं नष्टं वा ।

ਧੰਨੁ ਸੁ ਮਾਣਸ ਨਾਨਕਾ ਜੋ ਗਲਿ ਚਲੇ ਪਾਇ ॥
धंनु सु माणस नानका जो गलि चले पाइ ॥

धन्याः ते मर्त्या नानक कण्ठे तादृशं सूत्रं धारयन्ति।

ਚਉਕੜਿ ਮੁਲਿ ਅਣਾਇਆ ਬਹਿ ਚਉਕੈ ਪਾਇਆ ॥
चउकड़ि मुलि अणाइआ बहि चउकै पाइआ ॥

त्वं कतिपयानां शंखानां कृते सूत्रं क्रीणसि, स्वस्य परिसरे उपविष्टः च त्वं तत् धारयसि ।

ਸਿਖਾ ਕੰਨਿ ਚੜਾਈਆ ਗੁਰੁ ਬ੍ਰਾਹਮਣੁ ਥਿਆ ॥
सिखा कंनि चड़ाईआ गुरु ब्राहमणु थिआ ॥

परकर्णेषु निर्देशान् कुहूकुहू कृत्वा गुरुर्भवति ब्राह्मणः।

ਓਹੁ ਮੁਆ ਓਹੁ ਝੜਿ ਪਇਆ ਵੇਤਗਾ ਗਇਆ ॥੧॥
ओहु मुआ ओहु झड़ि पइआ वेतगा गइआ ॥१॥

स तु म्रियते, पवित्रसूत्रं च पतति, आत्मा च तद्विना गच्छति। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਲਖ ਚੋਰੀਆ ਲਖ ਜਾਰੀਆ ਲਖ ਕੂੜੀਆ ਲਖ ਗਾਲਿ ॥
लख चोरीआ लख जारीआ लख कूड़ीआ लख गालि ॥

सहस्राणि लुण्ठनानि सहस्राणि व्यभिचाराणि सहस्राणि मिथ्यानि सहस्राणि दुरुपयोगानि च करोति ।

ਲਖ ਠਗੀਆ ਪਹਿਨਾਮੀਆ ਰਾਤਿ ਦਿਨਸੁ ਜੀਅ ਨਾਲਿ ॥
लख ठगीआ पहिनामीआ राति दिनसु जीअ नालि ॥

सहस्राणि वञ्चनानि गुह्यकर्माणि च रात्रौ दिवानि च सहजीवानां विरुद्धं करोति।

ਤਗੁ ਕਪਾਹਹੁ ਕਤੀਐ ਬਾਮੑਣੁ ਵਟੇ ਆਇ ॥
तगु कपाहहु कतीऐ बामणु वटे आइ ॥

कपासात्सूत्रं विवर्तते ब्राह्मणः आगत्य विवर्तयति।

ਕੁਹਿ ਬਕਰਾ ਰਿੰਨਿੑ ਖਾਇਆ ਸਭੁ ਕੋ ਆਖੈ ਪਾਇ ॥
कुहि बकरा रिंनि खाइआ सभु को आखै पाइ ॥

बकः हतः पक्त्वा भक्ष्यते, ततः सर्वे वदन्ति यत् पवित्रसूत्रं स्थापयतु इति।

ਹੋਇ ਪੁਰਾਣਾ ਸੁਟੀਐ ਭੀ ਫਿਰਿ ਪਾਈਐ ਹੋਰੁ ॥
होइ पुराणा सुटीऐ भी फिरि पाईऐ होरु ॥

जीर्णे तु क्षिप्यते, अपरं च उपधायते ।

ਨਾਨਕ ਤਗੁ ਨ ਤੁਟਈ ਜੇ ਤਗਿ ਹੋਵੈ ਜੋਰੁ ॥੨॥
नानक तगु न तुटई जे तगि होवै जोरु ॥२॥

नानक, सूत्रं न भग्नं स्यात्, यदि तस्य किमपि वास्तविकं बलं स्यात्। ||२||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਨਾਇ ਮੰਨਿਐ ਪਤਿ ਊਪਜੈ ਸਾਲਾਹੀ ਸਚੁ ਸੂਤੁ ॥
नाइ मंनिऐ पति ऊपजै सालाही सचु सूतु ॥

नाम्नि विश्वासं कृत्वा मानं लभ्यते। भगवतः स्तुतिः सत्यं पवित्रं सूत्रम् अस्ति।

ਦਰਗਹ ਅੰਦਰਿ ਪਾਈਐ ਤਗੁ ਨ ਤੂਟਸਿ ਪੂਤ ॥੩॥
दरगह अंदरि पाईऐ तगु न तूटसि पूत ॥३॥

एतादृशं पवित्रसूत्रं भगवतः प्राङ्गणे धार्यते; कदापि न भग्नं भविष्यति। ||३||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਤਗੁ ਨ ਇੰਦ੍ਰੀ ਤਗੁ ਨ ਨਾਰੀ ॥
तगु न इंद्री तगु न नारी ॥

न पुण्यसूत्रं लिङ्गस्य न स्त्रियासूत्रम् ।

ਭਲਕੇ ਥੁਕ ਪਵੈ ਨਿਤ ਦਾੜੀ ॥
भलके थुक पवै नित दाड़ी ॥

पुरुषस्य दाढ्यं नित्यं थूकति।

ਤਗੁ ਨ ਪੈਰੀ ਤਗੁ ਨ ਹਥੀ ॥
तगु न पैरी तगु न हथी ॥

न पादयोः पुण्यसूत्रं, हस्तसूत्रं च नास्ति;

ਤਗੁ ਨ ਜਿਹਵਾ ਤਗੁ ਨ ਅਖੀ ॥
तगु न जिहवा तगु न अखी ॥

न जिह्वासु सूत्रं न चक्षुषः सूत्रम्।

ਵੇਤਗਾ ਆਪੇ ਵਤੈ ॥
वेतगा आपे वतै ॥

ब्राह्मणः स्वयं याति लोकं पुण्यसूत्रं विना परतः।।

ਵਟਿ ਧਾਗੇ ਅਵਰਾ ਘਤੈ ॥
वटि धागे अवरा घतै ॥

सूत्रान् विकृष्य अन्येषां उपरि स्थापयति।

ਲੈ ਭਾੜਿ ਕਰੇ ਵੀਆਹੁ ॥
लै भाड़ि करे वीआहु ॥

विवाहान् कर्तुं सः वेतनं गृह्णाति;

ਕਢਿ ਕਾਗਲੁ ਦਸੇ ਰਾਹੁ ॥
कढि कागलु दसे राहु ॥

तेषां कुण्डलीं पठन् सः तान् मार्गं दर्शयति।

ਸੁਣਿ ਵੇਖਹੁ ਲੋਕਾ ਏਹੁ ਵਿਡਾਣੁ ॥
सुणि वेखहु लोका एहु विडाणु ॥

शृणु पश्य च जनान् आश्चर्यमिदम् |

ਮਨਿ ਅੰਧਾ ਨਾਉ ਸੁਜਾਣੁ ॥੪॥
मनि अंधा नाउ सुजाणु ॥४॥

मानसोऽन्धः तथापि तस्य नाम प्रज्ञा। ||४||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਾਹਿਬੁ ਹੋਇ ਦਇਆਲੁ ਕਿਰਪਾ ਕਰੇ ਤਾ ਸਾਈ ਕਾਰ ਕਰਾਇਸੀ ॥
साहिबु होइ दइआलु किरपा करे ता साई कार कराइसी ॥

एकः यस्यानुग्रहं प्रयच्छति, सः स्वसेवाम् करोति।

ਸੋ ਸੇਵਕੁ ਸੇਵਾ ਕਰੇ ਜਿਸ ਨੋ ਹੁਕਮੁ ਮਨਾਇਸੀ ॥
सो सेवकु सेवा करे जिस नो हुकमु मनाइसी ॥

स भृत्यः यं भगवता स्वेच्छादेशपालनं करोति, सः तं सेवते।

ਹੁਕਮਿ ਮੰਨਿਐ ਹੋਵੈ ਪਰਵਾਣੁ ਤਾ ਖਸਮੈ ਕਾ ਮਹਲੁ ਪਾਇਸੀ ॥
हुकमि मंनिऐ होवै परवाणु ता खसमै का महलु पाइसी ॥

इच्छाक्रमं पालयित्वा सः ग्राह्यः भवति, ततः, भगवतः सान्निध्यस्य भवनं प्राप्नोति।

ਖਸਮੈ ਭਾਵੈ ਸੋ ਕਰੇ ਮਨਹੁ ਚਿੰਦਿਆ ਸੋ ਫਲੁ ਪਾਇਸੀ ॥
खसमै भावै सो करे मनहु चिंदिआ सो फलु पाइसी ॥

यः स्वेश्वरं गुरुं च प्रीणयितुं कर्म करोति, सः मनःकामफलं लभते।

ਤਾ ਦਰਗਹ ਪੈਧਾ ਜਾਇਸੀ ॥੧੫॥
ता दरगह पैधा जाइसी ॥१५॥

ततः, सः मानवस्त्रधारी भगवतः प्राङ्गणं गच्छति। ||१५||

ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਗਊ ਬਿਰਾਹਮਣ ਕਉ ਕਰੁ ਲਾਵਹੁ ਗੋਬਰਿ ਤਰਣੁ ਨ ਜਾਈ ॥
गऊ बिराहमण कउ करु लावहु गोबरि तरणु न जाई ॥

ते गोभ्यः ब्राह्मणेभ्यः च करं कुर्वन्ति, परन्तु तेषां पाकशालायां यत् गोमयम् प्रयोजयन्ति तत् तेषां त्राणं न करिष्यति।

ਧੋਤੀ ਟਿਕਾ ਤੈ ਜਪਮਾਲੀ ਧਾਨੁ ਮਲੇਛਾਂ ਖਾਈ ॥
धोती टिका तै जपमाली धानु मलेछां खाई ॥

ते कटिवस्त्रं धारयन्ति, ललाटे संस्कारात्मकानि अग्रचिह्नानि स्थापयन्ति, माला च वहन्ति, परन्तु ते मुसलमानैः सह भोजनं खादन्ति

ਅੰਤਰਿ ਪੂਜਾ ਪੜਹਿ ਕਤੇਬਾ ਸੰਜਮੁ ਤੁਰਕਾ ਭਾਈ ॥
अंतरि पूजा पड़हि कतेबा संजमु तुरका भाई ॥

हे दैवभ्रातरः, भवन्तः अन्तःगृहे भक्तिपूजां कुर्वन्ति, परन्तु इस्लामिकपवित्रग्रन्थान् पठन्ति, मुस्लिमजीवनपद्धतिं च स्वीकुर्वन्ति।

ਛੋਡੀਲੇ ਪਾਖੰਡਾ ॥
छोडीले पाखंडा ॥

पाखण्डस्य त्यागं कुरुत !

ਨਾਮਿ ਲਇਐ ਜਾਹਿ ਤਰੰਦਾ ॥੧॥
नामि लइऐ जाहि तरंदा ॥१॥

नाम भगवतः नाम गृहीत्वा तरसि तरिष्यसि । ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਮਾਣਸ ਖਾਣੇ ਕਰਹਿ ਨਿਵਾਜ ॥
माणस खाणे करहि निवाज ॥

मनुष्यभक्षकाः प्रार्थनां वदन्ति।

ਛੁਰੀ ਵਗਾਇਨਿ ਤਿਨ ਗਲਿ ਤਾਗ ॥
छुरी वगाइनि तिन गलि ताग ॥

कण्ठे पुण्यसूत्रं धारयन्ति छूरीधारिणः ।

ਤਿਨ ਘਰਿ ਬ੍ਰਹਮਣ ਪੂਰਹਿ ਨਾਦ ॥
तिन घरि ब्रहमण पूरहि नाद ॥

स्वगृहेषु ब्राह्मणाः शङ्खं ध्वनयन्ति।

ਉਨੑਾ ਭਿ ਆਵਹਿ ਓਈ ਸਾਦ ॥
उना भि आवहि ओई साद ॥

तेषां अपि समानः रसः भवति।

ਕੂੜੀ ਰਾਸਿ ਕੂੜਾ ਵਾਪਾਰੁ ॥
कूड़ी रासि कूड़ा वापारु ॥

मिथ्या तेषां राजधानी, मिथ्या तेषां व्यापारः।

ਕੂੜੁ ਬੋਲਿ ਕਰਹਿ ਆਹਾਰੁ ॥
कूड़ु बोलि करहि आहारु ॥

अनृतं वदन्तः स्वभोजनं गृह्णन्ति।

ਸਰਮ ਧਰਮ ਕਾ ਡੇਰਾ ਦੂਰਿ ॥
सरम धरम का डेरा दूरि ॥

विनयधर्मस्य गृहं तेभ्यः दूरम् अस्ति।

ਨਾਨਕ ਕੂੜੁ ਰਹਿਆ ਭਰਪੂਰਿ ॥
नानक कूड़ु रहिआ भरपूरि ॥

अनृतेन सर्वथा व्याप्ताः नानक ।

ਮਥੈ ਟਿਕਾ ਤੇੜਿ ਧੋਤੀ ਕਖਾਈ ॥
मथै टिका तेड़ि धोती कखाई ॥

तेषां ललाटेषु पवित्रचिह्नानि, कटिषु केसरकटिवस्त्राणि च सन्ति;

ਹਥਿ ਛੁਰੀ ਜਗਤ ਕਾਸਾਈ ॥
हथि छुरी जगत कासाई ॥

हस्तेषु छूराणि धारयन्ति - ते जगतः कस्याः सन्ति!


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430