नग्नः नरकं गच्छति, तदा घृणितः दृश्यते।
सः कृतं पापं पश्चातापं करोति। ||१४||
सलोक, प्रथम मेहल : १.
करुणं कपासं कुरु, सन्तोषं सूत्रं, विनयं ग्रन्थिं सत्यं च विवर्तनं कुरु।
इति आत्मानः पुण्यसूत्रम्; यदि भवतः अस्ति तर्हि अग्रे गत्वा मयि स्थापयतु।
न भग्नं न मलमलिनं न दग्धं नष्टं वा ।
धन्याः ते मर्त्या नानक कण्ठे तादृशं सूत्रं धारयन्ति।
त्वं कतिपयानां शंखानां कृते सूत्रं क्रीणसि, स्वस्य परिसरे उपविष्टः च त्वं तत् धारयसि ।
परकर्णेषु निर्देशान् कुहूकुहू कृत्वा गुरुर्भवति ब्राह्मणः।
स तु म्रियते, पवित्रसूत्रं च पतति, आत्मा च तद्विना गच्छति। ||१||
प्रथमः मेहलः : १.
सहस्राणि लुण्ठनानि सहस्राणि व्यभिचाराणि सहस्राणि मिथ्यानि सहस्राणि दुरुपयोगानि च करोति ।
सहस्राणि वञ्चनानि गुह्यकर्माणि च रात्रौ दिवानि च सहजीवानां विरुद्धं करोति।
कपासात्सूत्रं विवर्तते ब्राह्मणः आगत्य विवर्तयति।
बकः हतः पक्त्वा भक्ष्यते, ततः सर्वे वदन्ति यत् पवित्रसूत्रं स्थापयतु इति।
जीर्णे तु क्षिप्यते, अपरं च उपधायते ।
नानक, सूत्रं न भग्नं स्यात्, यदि तस्य किमपि वास्तविकं बलं स्यात्। ||२||
प्रथमः मेहलः : १.
नाम्नि विश्वासं कृत्वा मानं लभ्यते। भगवतः स्तुतिः सत्यं पवित्रं सूत्रम् अस्ति।
एतादृशं पवित्रसूत्रं भगवतः प्राङ्गणे धार्यते; कदापि न भग्नं भविष्यति। ||३||
प्रथमः मेहलः : १.
न पुण्यसूत्रं लिङ्गस्य न स्त्रियासूत्रम् ।
पुरुषस्य दाढ्यं नित्यं थूकति।
न पादयोः पुण्यसूत्रं, हस्तसूत्रं च नास्ति;
न जिह्वासु सूत्रं न चक्षुषः सूत्रम्।
ब्राह्मणः स्वयं याति लोकं पुण्यसूत्रं विना परतः।।
सूत्रान् विकृष्य अन्येषां उपरि स्थापयति।
विवाहान् कर्तुं सः वेतनं गृह्णाति;
तेषां कुण्डलीं पठन् सः तान् मार्गं दर्शयति।
शृणु पश्य च जनान् आश्चर्यमिदम् |
मानसोऽन्धः तथापि तस्य नाम प्रज्ञा। ||४||
पौरी : १.
एकः यस्यानुग्रहं प्रयच्छति, सः स्वसेवाम् करोति।
स भृत्यः यं भगवता स्वेच्छादेशपालनं करोति, सः तं सेवते।
इच्छाक्रमं पालयित्वा सः ग्राह्यः भवति, ततः, भगवतः सान्निध्यस्य भवनं प्राप्नोति।
यः स्वेश्वरं गुरुं च प्रीणयितुं कर्म करोति, सः मनःकामफलं लभते।
ततः, सः मानवस्त्रधारी भगवतः प्राङ्गणं गच्छति। ||१५||
सलोक, प्रथम मेहल : १.
ते गोभ्यः ब्राह्मणेभ्यः च करं कुर्वन्ति, परन्तु तेषां पाकशालायां यत् गोमयम् प्रयोजयन्ति तत् तेषां त्राणं न करिष्यति।
ते कटिवस्त्रं धारयन्ति, ललाटे संस्कारात्मकानि अग्रचिह्नानि स्थापयन्ति, माला च वहन्ति, परन्तु ते मुसलमानैः सह भोजनं खादन्ति
हे दैवभ्रातरः, भवन्तः अन्तःगृहे भक्तिपूजां कुर्वन्ति, परन्तु इस्लामिकपवित्रग्रन्थान् पठन्ति, मुस्लिमजीवनपद्धतिं च स्वीकुर्वन्ति।
पाखण्डस्य त्यागं कुरुत !
नाम भगवतः नाम गृहीत्वा तरसि तरिष्यसि । ||१||
प्रथमः मेहलः : १.
मनुष्यभक्षकाः प्रार्थनां वदन्ति।
कण्ठे पुण्यसूत्रं धारयन्ति छूरीधारिणः ।
स्वगृहेषु ब्राह्मणाः शङ्खं ध्वनयन्ति।
तेषां अपि समानः रसः भवति।
मिथ्या तेषां राजधानी, मिथ्या तेषां व्यापारः।
अनृतं वदन्तः स्वभोजनं गृह्णन्ति।
विनयधर्मस्य गृहं तेभ्यः दूरम् अस्ति।
अनृतेन सर्वथा व्याप्ताः नानक ।
तेषां ललाटेषु पवित्रचिह्नानि, कटिषु केसरकटिवस्त्राणि च सन्ति;
हस्तेषु छूराणि धारयन्ति - ते जगतः कस्याः सन्ति!