एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
रामकली, तृतीय मेहलस्य वर, 'जोधा व वीरा पूरबानी' की धुन पर गाना:
सलोक, तृतीय मेहल : १.
सच्चा गुरुः सहजप्रज्ञाक्षेत्रम् अस्ति। यस्य तस्य प्रेम्णः प्रेरणा भवति, २.
तत्र नामबीजं रोपयति। नाम अङ्कुरति, सः नाम्नि लीनः तिष्ठति।
किन्तु एषः अहङ्कारः संशयस्य बीजः अस्ति; तत् उद्धृतम् अस्ति।
तत्र न रोप्यते, न च प्ररोहति; यत्किमपि ईश्वरः अस्मान् प्रयच्छति तत् वयं खादामः।
जलेन सह संमिश्रे जलं पुनः पृथक् कर्तुं न शक्यते ।
हे नानक गुरमुख अद्भुतम्; आगच्छन्तु, जनाः, पश्यन्तु च!
किन्तु दरिद्राः जनाः किं पश्यन्ति ? ते न अवगच्छन्ति।
स एव पश्यति, यं भगवता दर्शनं करोति; भगवान् तस्य मनसि निवसितुं आगच्छति। ||१||
तृतीय मेहलः १.
स्वेच्छा मनमुखं शोकदुःखक्षेत्रम्। सः दुःखं साधारणं करोति, दुःखं च खादति।
शोके जायते शोके म्रियते। अहंकारे अभिनयं कुर्वन् तस्य जीवनं गच्छति।
पुनर्जन्मस्य आगमनगमनं न अवगच्छति; अन्धः अन्धत्वेन कार्यं करोति।
दातारं न वेत्ति दत्ते तु सक्तः ।
पूर्वोक्तं दैवं कुर्वते नानक। अन्यत् किमपि कर्तुं न शक्नोति। ||२||
तृतीय मेहलः १.
सत्यगुरुं मिलित्वा शाश्वती शान्तिर्भवति। सः एव अस्मान् तस्य मिलनार्थं नयति।
अयमेव शान्तिस्य यथार्थः अर्थः, आत्मनः अन्तः निर्मलः भवति।
अविद्यासंशयं निर्मूल्यते, आध्यात्मिकं प्रज्ञा च लभ्यते।
नानकः एकं भगवन्तमेव प्रेक्षितुं आगच्छति; यत्र यत्र पश्यति तत्र तत्र सः अस्ति। ||३||
पौरी : १.
सत्या भगवता स्वसिंहासनं सृष्टं यस्मिन् सः उपविशति।
स एव सर्वं; इति गुरुशब्दवचनेन उक्तम्।
स्वस्य सर्वशक्तिमान् सृजनात्मकशक्त्या सः भवनानि, होटलानि च निर्मितवान्, तस्य स्वरूपं च निर्मितवान् ।
स द्वे दीपौ सूर्यचन्द्रौ चकार; सः सम्यक् रूपं निर्मितवान्।
स्वयं पश्यति, स्वयं च शृणोति; गुरु शब्द के ध्यान करें | ||१||
वाहो ! वाहो ! जय हो सच्चे राज! सत्यं तव नाम। ||१||विराम||
सलोक् : १.
कबीर, अहं मेहंदी-पिष्टं कृत्वा आत्मानं पिष्टवान्।
हे भर्ता भगवन्, त्वया मां न लक्षितम्; त्वया मां कदापि पादयोः न प्रयोजितवान् । ||१||
तृतीय मेहलः १.
हे नानक, मम पतिः प्रभुः मां मेहन्दी-पिष्टवत् धारयति; सः मां स्वस्य अनुग्रहदृष्ट्या आशीर्वादं ददाति।
सः एव मां पिष्टयति, सः एव मां मर्दयति; स एव मां स्वपादयोः प्रयोजयति।
एषः मम भगवतः गुरुस्य च प्रेमस्य चषकः अस्ति; यथा इच्छति तथा ददाति। ||२||
पौरी : १.
त्वया जगत् तस्य विविधतायाः सह सृष्टः; भवतः आज्ञायाः हुकमेण आगच्छति, गच्छति, पुनः त्वयि विलीयते।
त्वं स्वयं पश्यसि, प्रफुल्लयसि च; अन्यः कोऽपि सर्वथा नास्ति।
यथा त्वां रोचते तथा त्वं मां धारयसि । गुरुस्य शबादस्य वचनेन अहं त्वां अवगच्छामि।
त्वं सर्वेषां बलम् असि। यथा त्वां रोचते तथा त्वं अस्मान् अग्रे नयसि ।
भवद् इव महान् अन्यः नास्ति; अहं कस्मै वदामि, कथयिष्यामि च? ||२||
सलोक, तृतीय मेहल : १.
संशयमोहितोऽहं सर्वं जगत्विभ्रमम् । अन्वेषणं कुर्वन् अहं कुण्ठितः अभवम्।