श्री गुरु ग्रन्थ साहिबः

पुटः - 947


ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਰਾਮਕਲੀ ਕੀ ਵਾਰ ਮਹਲਾ ੩ ॥ ਜੋਧੈ ਵੀਰੈ ਪੂਰਬਾਣੀ ਕੀ ਧੁਨੀ ॥
रामकली की वार महला ३ ॥ जोधै वीरै पूरबाणी की धुनी ॥

रामकली, तृतीय मेहलस्य वर, 'जोधा व वीरा पूरबानी' की धुन पर गाना:

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਸਤਿਗੁਰੁ ਸਹਜੈ ਦਾ ਖੇਤੁ ਹੈ ਜਿਸ ਨੋ ਲਾਏ ਭਾਉ ॥
सतिगुरु सहजै दा खेतु है जिस नो लाए भाउ ॥

सच्चा गुरुः सहजप्रज्ञाक्षेत्रम् अस्ति। यस्य तस्य प्रेम्णः प्रेरणा भवति, २.

ਨਾਉ ਬੀਜੇ ਨਾਉ ਉਗਵੈ ਨਾਮੇ ਰਹੈ ਸਮਾਇ ॥
नाउ बीजे नाउ उगवै नामे रहै समाइ ॥

तत्र नामबीजं रोपयति। नाम अङ्कुरति, सः नाम्नि लीनः तिष्ठति।

ਹਉਮੈ ਏਹੋ ਬੀਜੁ ਹੈ ਸਹਸਾ ਗਇਆ ਵਿਲਾਇ ॥
हउमै एहो बीजु है सहसा गइआ विलाइ ॥

किन्तु एषः अहङ्कारः संशयस्य बीजः अस्ति; तत् उद्धृतम् अस्ति।

ਨਾ ਕਿਛੁ ਬੀਜੇ ਨ ਉਗਵੈ ਜੋ ਬਖਸੇ ਸੋ ਖਾਇ ॥
ना किछु बीजे न उगवै जो बखसे सो खाइ ॥

तत्र न रोप्यते, न च प्ररोहति; यत्किमपि ईश्वरः अस्मान् प्रयच्छति तत् वयं खादामः।

ਅੰਭੈ ਸੇਤੀ ਅੰਭੁ ਰਲਿਆ ਬਹੁੜਿ ਨ ਨਿਕਸਿਆ ਜਾਇ ॥
अंभै सेती अंभु रलिआ बहुड़ि न निकसिआ जाइ ॥

जलेन सह संमिश्रे जलं पुनः पृथक् कर्तुं न शक्यते ।

ਨਾਨਕ ਗੁਰਮੁਖਿ ਚਲਤੁ ਹੈ ਵੇਖਹੁ ਲੋਕਾ ਆਇ ॥
नानक गुरमुखि चलतु है वेखहु लोका आइ ॥

हे नानक गुरमुख अद्भुतम्; आगच्छन्तु, जनाः, पश्यन्तु च!

ਲੋਕੁ ਕਿ ਵੇਖੈ ਬਪੁੜਾ ਜਿਸ ਨੋ ਸੋਝੀ ਨਾਹਿ ॥
लोकु कि वेखै बपुड़ा जिस नो सोझी नाहि ॥

किन्तु दरिद्राः जनाः किं पश्यन्ति ? ते न अवगच्छन्ति।

ਜਿਸੁ ਵੇਖਾਲੇ ਸੋ ਵੇਖੈ ਜਿਸੁ ਵਸਿਆ ਮਨ ਮਾਹਿ ॥੧॥
जिसु वेखाले सो वेखै जिसु वसिआ मन माहि ॥१॥

स एव पश्यति, यं भगवता दर्शनं करोति; भगवान् तस्य मनसि निवसितुं आगच्छति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਮਨਮੁਖੁ ਦੁਖ ਕਾ ਖੇਤੁ ਹੈ ਦੁਖੁ ਬੀਜੇ ਦੁਖੁ ਖਾਇ ॥
मनमुखु दुख का खेतु है दुखु बीजे दुखु खाइ ॥

स्वेच्छा मनमुखं शोकदुःखक्षेत्रम्। सः दुःखं साधारणं करोति, दुःखं च खादति।

ਦੁਖ ਵਿਚਿ ਜੰਮੈ ਦੁਖਿ ਮਰੈ ਹਉਮੈ ਕਰਤ ਵਿਹਾਇ ॥
दुख विचि जंमै दुखि मरै हउमै करत विहाइ ॥

शोके जायते शोके म्रियते। अहंकारे अभिनयं कुर्वन् तस्य जीवनं गच्छति।

ਆਵਣੁ ਜਾਣੁ ਨ ਸੁਝਈ ਅੰਧਾ ਅੰਧੁ ਕਮਾਇ ॥
आवणु जाणु न सुझई अंधा अंधु कमाइ ॥

पुनर्जन्मस्य आगमनगमनं न अवगच्छति; अन्धः अन्धत्वेन कार्यं करोति।

ਜੋ ਦੇਵੈ ਤਿਸੈ ਨ ਜਾਣਈ ਦਿਤੇ ਕਉ ਲਪਟਾਇ ॥
जो देवै तिसै न जाणई दिते कउ लपटाइ ॥

दातारं न वेत्ति दत्ते तु सक्तः ।

ਨਾਨਕ ਪੂਰਬਿ ਲਿਖਿਆ ਕਮਾਵਣਾ ਅਵਰੁ ਨ ਕਰਣਾ ਜਾਇ ॥੨॥
नानक पूरबि लिखिआ कमावणा अवरु न करणा जाइ ॥२॥

पूर्वोक्तं दैवं कुर्वते नानक। अन्यत् किमपि कर्तुं न शक्नोति। ||२||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਸਤਿਗੁਰਿ ਮਿਲਿਐ ਸਦਾ ਸੁਖੁ ਜਿਸ ਨੋ ਆਪੇ ਮੇਲੇ ਸੋਇ ॥
सतिगुरि मिलिऐ सदा सुखु जिस नो आपे मेले सोइ ॥

सत्यगुरुं मिलित्वा शाश्वती शान्तिर्भवति। सः एव अस्मान् तस्य मिलनार्थं नयति।

ਸੁਖੈ ਏਹੁ ਬਿਬੇਕੁ ਹੈ ਅੰਤਰੁ ਨਿਰਮਲੁ ਹੋਇ ॥
सुखै एहु बिबेकु है अंतरु निरमलु होइ ॥

अयमेव शान्तिस्य यथार्थः अर्थः, आत्मनः अन्तः निर्मलः भवति।

ਅਗਿਆਨ ਕਾ ਭ੍ਰਮੁ ਕਟੀਐ ਗਿਆਨੁ ਪਰਾਪਤਿ ਹੋਇ ॥
अगिआन का भ्रमु कटीऐ गिआनु परापति होइ ॥

अविद्यासंशयं निर्मूल्यते, आध्यात्मिकं प्रज्ञा च लभ्यते।

ਨਾਨਕ ਏਕੋ ਨਦਰੀ ਆਇਆ ਜਹ ਦੇਖਾ ਤਹ ਸੋਇ ॥੩॥
नानक एको नदरी आइआ जह देखा तह सोइ ॥३॥

नानकः एकं भगवन्तमेव प्रेक्षितुं आगच्छति; यत्र यत्र पश्यति तत्र तत्र सः अस्ति। ||३||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਸਚੈ ਤਖਤੁ ਰਚਾਇਆ ਬੈਸਣ ਕਉ ਜਾਂਈ ॥
सचै तखतु रचाइआ बैसण कउ जांई ॥

सत्या भगवता स्वसिंहासनं सृष्टं यस्मिन् सः उपविशति।

ਸਭੁ ਕਿਛੁ ਆਪੇ ਆਪਿ ਹੈ ਗੁਰ ਸਬਦਿ ਸੁਣਾਈ ॥
सभु किछु आपे आपि है गुर सबदि सुणाई ॥

स एव सर्वं; इति गुरुशब्दवचनेन उक्तम्।

ਆਪੇ ਕੁਦਰਤਿ ਸਾਜੀਅਨੁ ਕਰਿ ਮਹਲ ਸਰਾਈ ॥
आपे कुदरति साजीअनु करि महल सराई ॥

स्वस्य सर्वशक्तिमान् सृजनात्मकशक्त्या सः भवनानि, होटलानि च निर्मितवान्, तस्य स्वरूपं च निर्मितवान् ।

ਚੰਦੁ ਸੂਰਜੁ ਦੁਇ ਚਾਨਣੇ ਪੂਰੀ ਬਣਤ ਬਣਾਈ ॥
चंदु सूरजु दुइ चानणे पूरी बणत बणाई ॥

स द्वे दीपौ सूर्यचन्द्रौ चकार; सः सम्यक् रूपं निर्मितवान्।

ਆਪੇ ਵੇਖੈ ਸੁਣੇ ਆਪਿ ਗੁਰ ਸਬਦਿ ਧਿਆਈ ॥੧॥
आपे वेखै सुणे आपि गुर सबदि धिआई ॥१॥

स्वयं पश्यति, स्वयं च शृणोति; गुरु शब्द के ध्यान करें | ||१||

ਵਾਹੁ ਵਾਹੁ ਸਚੇ ਪਾਤਿਸਾਹ ਤੂ ਸਚੀ ਨਾਈ ॥੧॥ ਰਹਾਉ ॥
वाहु वाहु सचे पातिसाह तू सची नाई ॥१॥ रहाउ ॥

वाहो ! वाहो ! जय हो सच्चे राज! सत्यं तव नाम। ||१||विराम||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਕਬੀਰ ਮਹਿਦੀ ਕਰਿ ਕੈ ਘਾਲਿਆ ਆਪੁ ਪੀਸਾਇ ਪੀਸਾਇ ॥
कबीर महिदी करि कै घालिआ आपु पीसाइ पीसाइ ॥

कबीर, अहं मेहंदी-पिष्टं कृत्वा आत्मानं पिष्टवान्।

ਤੈ ਸਹ ਬਾਤ ਨ ਪੁਛੀਆ ਕਬਹੂ ਨ ਲਾਈ ਪਾਇ ॥੧॥
तै सह बात न पुछीआ कबहू न लाई पाइ ॥१॥

हे भर्ता भगवन्, त्वया मां न लक्षितम्; त्वया मां कदापि पादयोः न प्रयोजितवान् । ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਨਾਨਕ ਮਹਿਦੀ ਕਰਿ ਕੈ ਰਖਿਆ ਸੋ ਸਹੁ ਨਦਰਿ ਕਰੇਇ ॥
नानक महिदी करि कै रखिआ सो सहु नदरि करेइ ॥

हे नानक, मम पतिः प्रभुः मां मेहन्दी-पिष्टवत् धारयति; सः मां स्वस्य अनुग्रहदृष्ट्या आशीर्वादं ददाति।

ਆਪੇ ਪੀਸੈ ਆਪੇ ਘਸੈ ਆਪੇ ਹੀ ਲਾਇ ਲਏਇ ॥
आपे पीसै आपे घसै आपे ही लाइ लएइ ॥

सः एव मां पिष्टयति, सः एव मां मर्दयति; स एव मां स्वपादयोः प्रयोजयति।

ਇਹੁ ਪਿਰਮ ਪਿਆਲਾ ਖਸਮ ਕਾ ਜੈ ਭਾਵੈ ਤੈ ਦੇਇ ॥੨॥
इहु पिरम पिआला खसम का जै भावै तै देइ ॥२॥

एषः मम भगवतः गुरुस्य च प्रेमस्य चषकः अस्ति; यथा इच्छति तथा ददाति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਵੇਕੀ ਸ੍ਰਿਸਟਿ ਉਪਾਈਅਨੁ ਸਭ ਹੁਕਮਿ ਆਵੈ ਜਾਇ ਸਮਾਹੀ ॥
वेकी स्रिसटि उपाईअनु सभ हुकमि आवै जाइ समाही ॥

त्वया जगत् तस्य विविधतायाः सह सृष्टः; भवतः आज्ञायाः हुकमेण आगच्छति, गच्छति, पुनः त्वयि विलीयते।

ਆਪੇ ਵੇਖਿ ਵਿਗਸਦਾ ਦੂਜਾ ਕੋ ਨਾਹੀ ॥
आपे वेखि विगसदा दूजा को नाही ॥

त्वं स्वयं पश्यसि, प्रफुल्लयसि च; अन्यः कोऽपि सर्वथा नास्ति।

ਜਿਉ ਭਾਵੈ ਤਿਉ ਰਖੁ ਤੂ ਗੁਰ ਸਬਦਿ ਬੁਝਾਹੀ ॥
जिउ भावै तिउ रखु तू गुर सबदि बुझाही ॥

यथा त्वां रोचते तथा त्वं मां धारयसि । गुरुस्य शबादस्य वचनेन अहं त्वां अवगच्छामि।

ਸਭਨਾ ਤੇਰਾ ਜੋਰੁ ਹੈ ਜਿਉ ਭਾਵੈ ਤਿਵੈ ਚਲਾਹੀ ॥
सभना तेरा जोरु है जिउ भावै तिवै चलाही ॥

त्वं सर्वेषां बलम् असि। यथा त्वां रोचते तथा त्वं अस्मान् अग्रे नयसि ।

ਤੁਧੁ ਜੇਵਡ ਮੈ ਨਾਹਿ ਕੋ ਕਿਸੁ ਆਖਿ ਸੁਣਾਈ ॥੨॥
तुधु जेवड मै नाहि को किसु आखि सुणाई ॥२॥

भवद् इव महान् अन्यः नास्ति; अहं कस्मै वदामि, कथयिष्यामि च? ||२||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਭਰਮਿ ਭੁਲਾਈ ਸਭੁ ਜਗੁ ਫਿਰੀ ਫਾਵੀ ਹੋਈ ਭਾਲਿ ॥
भरमि भुलाई सभु जगु फिरी फावी होई भालि ॥

संशयमोहितोऽहं सर्वं जगत्विभ्रमम् । अन्वेषणं कुर्वन् अहं कुण्ठितः अभवम्।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430