श्री गुरु ग्रन्थ साहिबः

पुटः - 814


ਸੁਣਿ ਸੁਣਿ ਜੀਵੈ ਦਾਸੁ ਤੁਮੑ ਬਾਣੀ ਜਨ ਆਖੀ ॥
सुणि सुणि जीवै दासु तुम बाणी जन आखी ॥

तव दासः श्रवणं श्रुत्वा तव बनिवचनं विनयेन भृत्येन जपितं जीवति।

ਪ੍ਰਗਟ ਭਈ ਸਭ ਲੋਅ ਮਹਿ ਸੇਵਕ ਕੀ ਰਾਖੀ ॥੧॥ ਰਹਾਉ ॥
प्रगट भई सभ लोअ महि सेवक की राखी ॥१॥ रहाउ ॥

गुरुः सर्वेषु लोकेषु प्रकाशितः; सः स्वसेवकस्य मानं तारयति। ||१||विराम||

ਅਗਨਿ ਸਾਗਰ ਤੇ ਕਾਢਿਆ ਪ੍ਰਭਿ ਜਲਨਿ ਬੁਝਾਈ ॥
अगनि सागर ते काढिआ प्रभि जलनि बुझाई ॥

ईश्वरः मां अग्निसागरात् बहिः आकृष्य, मम ज्वलन्तं तृष्णां शान्तवान्।

ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਜਲੁ ਸੰਚਿਆ ਗੁਰ ਭਏ ਸਹਾਈ ॥੨॥
अंम्रित नामु जलु संचिआ गुर भए सहाई ॥२॥

गुरुना नामस्य अम्ब्रोसियलजलं, भगवतः नाम सिञ्चितवान्; सः मम सहायकः अभवत्। ||२||

ਜਨਮ ਮਰਣ ਦੁਖ ਕਾਟਿਆ ਸੁਖ ਕਾ ਥਾਨੁ ਪਾਇਆ ॥
जनम मरण दुख काटिआ सुख का थानु पाइआ ॥

जन्ममरणदुःखानि प्रहृतानि शान्तिविश्रामं मया प्राप्तम् ।

ਕਾਟੀ ਸਿਲਕ ਭ੍ਰਮ ਮੋਹ ਕੀ ਅਪਨੇ ਪ੍ਰਭ ਭਾਇਆ ॥੩॥
काटी सिलक भ्रम मोह की अपने प्रभ भाइआ ॥३॥

संशयस्य भावनात्मकस्य च पाशः खण्डितः अस्ति; अहं मम ईश्वरस्य प्रियः अभवम्। ||३||

ਮਤ ਕੋਈ ਜਾਣਹੁ ਅਵਰੁ ਕਛੁ ਸਭ ਪ੍ਰਭ ਕੈ ਹਾਥਿ ॥
मत कोई जाणहु अवरु कछु सभ प्रभ कै हाथि ॥

मा कश्चित् मन्यते यत् अन्यः सर्वथा अस्ति; सर्वं ईश्वरस्य हस्ते अस्ति।

ਸਰਬ ਸੂਖ ਨਾਨਕ ਪਾਏ ਸੰਗਿ ਸੰਤਨ ਸਾਥਿ ॥੪॥੨੨॥੫੨॥
सरब सूख नानक पाए संगि संतन साथि ॥४॥२२॥५२॥

नानकः सर्वथा शान्तिं प्राप्तवान्, सन्तसमाजे। ||४||२२||५२||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਬੰਧਨ ਕਾਟੇ ਆਪਿ ਪ੍ਰਭਿ ਹੋਆ ਕਿਰਪਾਲ ॥
बंधन काटे आपि प्रभि होआ किरपाल ॥

मम बन्धनानि विच्छिन्नानि सन्ति; ईश्वरः एव दयालुः अभवत्।

ਦੀਨ ਦਇਆਲ ਪ੍ਰਭ ਪਾਰਬ੍ਰਹਮ ਤਾ ਕੀ ਨਦਰਿ ਨਿਹਾਲ ॥੧॥
दीन दइआल प्रभ पारब्रहम ता की नदरि निहाल ॥१॥

परमेश्वरः नम्रेषु दयालुः अस्ति; तस्य प्रसाददृष्ट्या अहं आनन्दे अस्मि। ||१||

ਗੁਰਿ ਪੂਰੈ ਕਿਰਪਾ ਕਰੀ ਕਾਟਿਆ ਦੁਖੁ ਰੋਗੁ ॥
गुरि पूरै किरपा करी काटिआ दुखु रोगु ॥

सिद्धगुरुः मयि दयां कृतवान्, मम दुःखानि व्याधिः च निर्मूलितवान्।

ਮਨੁ ਤਨੁ ਸੀਤਲੁ ਸੁਖੀ ਭਇਆ ਪ੍ਰਭ ਧਿਆਵਨ ਜੋਗੁ ॥੧॥ ਰਹਾਉ ॥
मनु तनु सीतलु सुखी भइआ प्रभ धिआवन जोगु ॥१॥ रहाउ ॥

मम मनः शरीरं च शीतलं शान्तं च कृतं, ईश्वरं ध्यायन्, अत्यन्तं ध्यानयोग्यम्। ||१||विराम||

ਅਉਖਧੁ ਹਰਿ ਕਾ ਨਾਮੁ ਹੈ ਜਿਤੁ ਰੋਗੁ ਨ ਵਿਆਪੈ ॥
अउखधु हरि का नामु है जितु रोगु न विआपै ॥

भगवतः नाम सर्वरोगचिकित्सायाः औषधम्; तेन सह कोऽपि रोगः मां पीडयति।

ਸਾਧਸੰਗਿ ਮਨਿ ਤਨਿ ਹਿਤੈ ਫਿਰਿ ਦੂਖੁ ਨ ਜਾਪੈ ॥੨॥
साधसंगि मनि तनि हितै फिरि दूखु न जापै ॥२॥

पवित्रसङ्गे साधसंगते मनः शरीरं च भगवतः प्रेम्णा वर्णितं भवति, अहं च अधिकं दुःखं न प्राप्नोमि। ||२||

ਹਰਿ ਹਰਿ ਹਰਿ ਹਰਿ ਜਾਪੀਐ ਅੰਤਰਿ ਲਿਵ ਲਾਈ ॥
हरि हरि हरि हरि जापीऐ अंतरि लिव लाई ॥

अहं भगवतः नाम हर् हर हर हर हर इति जपामि, तस्मिन् मम अन्तःकरणं प्रेम्णा केन्द्रीकृत्य।

ਕਿਲਵਿਖ ਉਤਰਹਿ ਸੁਧੁ ਹੋਇ ਸਾਧੂ ਸਰਣਾਈ ॥੩॥
किलविख उतरहि सुधु होइ साधू सरणाई ॥३॥

पापदोषाः मेट्यन्ते अहं च पवित्रः अस्मि, पवित्रसन्तस्य अभयारण्ये। ||३||

ਸੁਨਤ ਜਪਤ ਹਰਿ ਨਾਮ ਜਸੁ ਤਾ ਕੀ ਦੂਰਿ ਬਲਾਈ ॥
सुनत जपत हरि नाम जसु ता की दूरि बलाई ॥

शृण्वतां जपतां च शृण्वतां दुर्गतिः दूरं स्थाप्यते ।

ਮਹਾ ਮੰਤ੍ਰੁ ਨਾਨਕੁ ਕਥੈ ਹਰਿ ਕੇ ਗੁਣ ਗਾਈ ॥੪॥੨੩॥੫੩॥
महा मंत्रु नानकु कथै हरि के गुण गाई ॥४॥२३॥५३॥

नानकः भगवतः महिमा स्तुतिं गायन् महामन्त्रं महामन्त्रं जपति। ||४||२३||५३||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਭੈ ਤੇ ਉਪਜੈ ਭਗਤਿ ਪ੍ਰਭ ਅੰਤਰਿ ਹੋਇ ਸਾਂਤਿ ॥
भै ते उपजै भगति प्रभ अंतरि होइ सांति ॥

ईश्वरभयात् भक्तिः प्रवहति, अन्तः च शान्तिः भवति।

ਨਾਮੁ ਜਪਤ ਗੋਵਿੰਦ ਕਾ ਬਿਨਸੈ ਭ੍ਰਮ ਭ੍ਰਾਂਤਿ ॥੧॥
नामु जपत गोविंद का बिनसै भ्रम भ्रांति ॥१॥

विश्वेश्वरस्य नाम जप्य संशयः मोहाः च निवर्तन्ते । ||१||

ਗੁਰੁ ਪੂਰਾ ਜਿਸੁ ਭੇਟਿਆ ਤਾ ਕੈ ਸੁਖਿ ਪਰਵੇਸੁ ॥
गुरु पूरा जिसु भेटिआ ता कै सुखि परवेसु ॥

सिद्धगुरुं मिलति यः, शान्तियुक्तो भवति।

ਮਨ ਕੀ ਮਤਿ ਤਿਆਗੀਐ ਸੁਣੀਐ ਉਪਦੇਸੁ ॥੧॥ ਰਹਾਉ ॥
मन की मति तिआगीऐ सुणीऐ उपदेसु ॥१॥ रहाउ ॥

अतः मनसः बौद्धिकचतुर्यं परित्यजन्तु, शिक्षां च शृणुत। ||१||विराम||

ਸਿਮਰਤ ਸਿਮਰਤ ਸਿਮਰੀਐ ਸੋ ਪੁਰਖੁ ਦਾਤਾਰੁ ॥
सिमरत सिमरत सिमरीऐ सो पुरखु दातारु ॥

ध्याय ध्याय ध्याय प्रिमलेश्वरं महादातां स्मरणं कृत्वा।

ਮਨ ਤੇ ਕਬਹੁ ਨ ਵੀਸਰੈ ਸੋ ਪੁਰਖੁ ਅਪਾਰੁ ॥੨॥
मन ते कबहु न वीसरै सो पुरखु अपारु ॥२॥

तत्प्रिमलं, अनन्तं प्रभुं मम मनसा कदापि न विस्मरतु। ||२||

ਚਰਨ ਕਮਲ ਸਿਉ ਰੰਗੁ ਲਗਾ ਅਚਰਜ ਗੁਰਦੇਵ ॥
चरन कमल सिउ रंगु लगा अचरज गुरदेव ॥

आश्चर्यं दिव्यगुरुस्य पादकमलेषु मया प्रेम संस्थापितम्।

ਜਾ ਕਉ ਕਿਰਪਾ ਕਰਹੁ ਪ੍ਰਭ ਤਾ ਕਉ ਲਾਵਹੁ ਸੇਵ ॥੩॥
जा कउ किरपा करहु प्रभ ता कउ लावहु सेव ॥३॥

त्वत्कृपया धन्यः ईश्वरः तव सेवायां प्रतिबद्धः । ||३||

ਨਿਧਿ ਨਿਧਾਨ ਅੰਮ੍ਰਿਤੁ ਪੀਆ ਮਨਿ ਤਨਿ ਆਨੰਦ ॥
निधि निधान अंम्रितु पीआ मनि तनि आनंद ॥

अम्ब्रोसियामृते धननिधिं पिबामि, मनः शरीरं च आनन्दे वर्तते।

ਨਾਨਕ ਕਬਹੁ ਨ ਵੀਸਰੈ ਪ੍ਰਭ ਪਰਮਾਨੰਦ ॥੪॥੨੪॥੫੪॥
नानक कबहु न वीसरै प्रभ परमानंद ॥४॥२४॥५४॥

नानकः कदापि न विस्मरति ईश्वरं परमानन्देश्वरम्। ||४||२४||५४||

ਬਿਲਾਵਲੁ ਮਹਲਾ ੫ ॥
बिलावलु महला ५ ॥

बिलावल, पंचम मेहलः १.

ਤ੍ਰਿਸਨ ਬੁਝੀ ਮਮਤਾ ਗਈ ਨਾਠੇ ਭੈ ਭਰਮਾ ॥
त्रिसन बुझी ममता गई नाठे भै भरमा ॥

कामः शान्तः, अहङ्कारः च गतः; भयं संशयं च पलायितम्।

ਥਿਤਿ ਪਾਈ ਆਨਦੁ ਭਇਆ ਗੁਰਿ ਕੀਨੇ ਧਰਮਾ ॥੧॥
थिति पाई आनदु भइआ गुरि कीने धरमा ॥१॥

मया स्थिरता प्राप्ता, अहं च आनन्दे अस्मि; गुरुणा धर्मश्रद्धया मम आशीर्वादः दत्तः। ||१||

ਗੁਰੁ ਪੂਰਾ ਆਰਾਧਿਆ ਬਿਨਸੀ ਮੇਰੀ ਪੀਰ ॥
गुरु पूरा आराधिआ बिनसी मेरी पीर ॥

आराधने सिद्धगुरुं पूजयन् मम पीडा निर्मूलति।

ਤਨੁ ਮਨੁ ਸਭੁ ਸੀਤਲੁ ਭਇਆ ਪਾਇਆ ਸੁਖੁ ਬੀਰ ॥੧॥ ਰਹਾਉ ॥
तनु मनु सभु सीतलु भइआ पाइआ सुखु बीर ॥१॥ रहाउ ॥

मम शरीरं मनश्च सर्वथा शीतलं शान्तं च भवति; अहं शान्तिं प्राप्नोमि भ्रातॆ | ||१||विराम||

ਸੋਵਤ ਹਰਿ ਜਪਿ ਜਾਗਿਆ ਪੇਖਿਆ ਬਿਸਮਾਦੁ ॥
सोवत हरि जपि जागिआ पेखिआ बिसमादु ॥

अहं निद्राद् जागृतः भगवतः नाम जपन्; तं पश्यन् अहं विस्मयेन पूर्णः अस्मि।

ਪੀ ਅੰਮ੍ਰਿਤੁ ਤ੍ਰਿਪਤਾਸਿਆ ਤਾ ਕਾ ਅਚਰਜ ਸੁਆਦੁ ॥੨॥
पी अंम्रितु त्रिपतासिआ ता का अचरज सुआदु ॥२॥

अम्ब्रोसियामृते पिबन् अहं तृप्तः अस्मि। तस्य रसः कियत् आश्चर्यजनकः अस्ति ! ||२||

ਆਪਿ ਮੁਕਤੁ ਸੰਗੀ ਤਰੇ ਕੁਲ ਕੁਟੰਬ ਉਧਾਰੇ ॥
आपि मुकतु संगी तरे कुल कुटंब उधारे ॥

अहं स्वयं मुक्तः, मम सहचराः च तरन्ति; मम कुटुम्बं पूर्वजाः च त्राताः सन्ति।

ਸਫਲ ਸੇਵਾ ਗੁਰਦੇਵ ਕੀ ਨਿਰਮਲ ਦਰਬਾਰੇ ॥੩॥
सफल सेवा गुरदेव की निरमल दरबारे ॥३॥

दिव्यगुरुसेवा फलदायी भवति; भगवतः प्राङ्गणे मां शुद्धं कृतवान्। ||३||

ਨੀਚੁ ਅਨਾਥੁ ਅਜਾਨੁ ਮੈ ਨਿਰਗੁਨੁ ਗੁਣਹੀਨੁ ॥
नीचु अनाथु अजानु मै निरगुनु गुणहीनु ॥

नीचोऽहं स्वामिहीनोऽज्ञो निरर्थकः निर्गुणः |


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430