तव दासः श्रवणं श्रुत्वा तव बनिवचनं विनयेन भृत्येन जपितं जीवति।
गुरुः सर्वेषु लोकेषु प्रकाशितः; सः स्वसेवकस्य मानं तारयति। ||१||विराम||
ईश्वरः मां अग्निसागरात् बहिः आकृष्य, मम ज्वलन्तं तृष्णां शान्तवान्।
गुरुना नामस्य अम्ब्रोसियलजलं, भगवतः नाम सिञ्चितवान्; सः मम सहायकः अभवत्। ||२||
जन्ममरणदुःखानि प्रहृतानि शान्तिविश्रामं मया प्राप्तम् ।
संशयस्य भावनात्मकस्य च पाशः खण्डितः अस्ति; अहं मम ईश्वरस्य प्रियः अभवम्। ||३||
मा कश्चित् मन्यते यत् अन्यः सर्वथा अस्ति; सर्वं ईश्वरस्य हस्ते अस्ति।
नानकः सर्वथा शान्तिं प्राप्तवान्, सन्तसमाजे। ||४||२२||५२||
बिलावल, पंचम मेहलः १.
मम बन्धनानि विच्छिन्नानि सन्ति; ईश्वरः एव दयालुः अभवत्।
परमेश्वरः नम्रेषु दयालुः अस्ति; तस्य प्रसाददृष्ट्या अहं आनन्दे अस्मि। ||१||
सिद्धगुरुः मयि दयां कृतवान्, मम दुःखानि व्याधिः च निर्मूलितवान्।
मम मनः शरीरं च शीतलं शान्तं च कृतं, ईश्वरं ध्यायन्, अत्यन्तं ध्यानयोग्यम्। ||१||विराम||
भगवतः नाम सर्वरोगचिकित्सायाः औषधम्; तेन सह कोऽपि रोगः मां पीडयति।
पवित्रसङ्गे साधसंगते मनः शरीरं च भगवतः प्रेम्णा वर्णितं भवति, अहं च अधिकं दुःखं न प्राप्नोमि। ||२||
अहं भगवतः नाम हर् हर हर हर हर इति जपामि, तस्मिन् मम अन्तःकरणं प्रेम्णा केन्द्रीकृत्य।
पापदोषाः मेट्यन्ते अहं च पवित्रः अस्मि, पवित्रसन्तस्य अभयारण्ये। ||३||
शृण्वतां जपतां च शृण्वतां दुर्गतिः दूरं स्थाप्यते ।
नानकः भगवतः महिमा स्तुतिं गायन् महामन्त्रं महामन्त्रं जपति। ||४||२३||५३||
बिलावल, पंचम मेहलः १.
ईश्वरभयात् भक्तिः प्रवहति, अन्तः च शान्तिः भवति।
विश्वेश्वरस्य नाम जप्य संशयः मोहाः च निवर्तन्ते । ||१||
सिद्धगुरुं मिलति यः, शान्तियुक्तो भवति।
अतः मनसः बौद्धिकचतुर्यं परित्यजन्तु, शिक्षां च शृणुत। ||१||विराम||
ध्याय ध्याय ध्याय प्रिमलेश्वरं महादातां स्मरणं कृत्वा।
तत्प्रिमलं, अनन्तं प्रभुं मम मनसा कदापि न विस्मरतु। ||२||
आश्चर्यं दिव्यगुरुस्य पादकमलेषु मया प्रेम संस्थापितम्।
त्वत्कृपया धन्यः ईश्वरः तव सेवायां प्रतिबद्धः । ||३||
अम्ब्रोसियामृते धननिधिं पिबामि, मनः शरीरं च आनन्दे वर्तते।
नानकः कदापि न विस्मरति ईश्वरं परमानन्देश्वरम्। ||४||२४||५४||
बिलावल, पंचम मेहलः १.
कामः शान्तः, अहङ्कारः च गतः; भयं संशयं च पलायितम्।
मया स्थिरता प्राप्ता, अहं च आनन्दे अस्मि; गुरुणा धर्मश्रद्धया मम आशीर्वादः दत्तः। ||१||
आराधने सिद्धगुरुं पूजयन् मम पीडा निर्मूलति।
मम शरीरं मनश्च सर्वथा शीतलं शान्तं च भवति; अहं शान्तिं प्राप्नोमि भ्रातॆ | ||१||विराम||
अहं निद्राद् जागृतः भगवतः नाम जपन्; तं पश्यन् अहं विस्मयेन पूर्णः अस्मि।
अम्ब्रोसियामृते पिबन् अहं तृप्तः अस्मि। तस्य रसः कियत् आश्चर्यजनकः अस्ति ! ||२||
अहं स्वयं मुक्तः, मम सहचराः च तरन्ति; मम कुटुम्बं पूर्वजाः च त्राताः सन्ति।
दिव्यगुरुसेवा फलदायी भवति; भगवतः प्राङ्गणे मां शुद्धं कृतवान्। ||३||
नीचोऽहं स्वामिहीनोऽज्ञो निरर्थकः निर्गुणः |