श्री गुरु ग्रन्थ साहिबः

पुटः - 674


ਨਿਮਖ ਨਿਮਖ ਤੁਮ ਹੀ ਪ੍ਰਤਿਪਾਲਹੁ ਹਮ ਬਾਰਿਕ ਤੁਮਰੇ ਧਾਰੇ ॥੧॥
निमख निमख तुम ही प्रतिपालहु हम बारिक तुमरे धारे ॥१॥

प्रत्येकं क्षणं, त्वं मां पोषसि, पोषयसि च; अहं तव बालकोऽस्मि त्वामेव अवलम्ब्य । ||१||

ਜਿਹਵਾ ਏਕ ਕਵਨ ਗੁਨ ਕਹੀਐ ॥
जिहवा एक कवन गुन कहीऐ ॥

एकः एव मम जिह्वा - भवतः कस्य गौरवपूर्णगुणानां वर्णनं कर्तुं शक्नोमि?

ਬੇਸੁਮਾਰ ਬੇਅੰਤ ਸੁਆਮੀ ਤੇਰੋ ਅੰਤੁ ਨ ਕਿਨ ਹੀ ਲਹੀਐ ॥੧॥ ਰਹਾਉ ॥
बेसुमार बेअंत सुआमी तेरो अंतु न किन ही लहीऐ ॥१॥ रहाउ ॥

असीमितं, अनन्तं प्रभुं गुरुं च - न कश्चित् तव सीमां जानाति। ||१||विराम||

ਕੋਟਿ ਪਰਾਧ ਹਮਾਰੇ ਖੰਡਹੁ ਅਨਿਕ ਬਿਧੀ ਸਮਝਾਵਹੁ ॥
कोटि पराध हमारे खंडहु अनिक बिधी समझावहु ॥

त्वं मम पापानां कोटिनाशं करोषि, एतावता प्रकारेण मां पाठयसि।

ਹਮ ਅਗਿਆਨ ਅਲਪ ਮਤਿ ਥੋਰੀ ਤੁਮ ਆਪਨ ਬਿਰਦੁ ਰਖਾਵਹੁ ॥੨॥
हम अगिआन अलप मति थोरी तुम आपन बिरदु रखावहु ॥२॥

अहं तावत् अज्ञानी अस्मि - अहं किमपि न अवगच्छामि। तव सहजस्वभावस्य सम्मानं कुरु, मां च त्राहि! ||२||

ਤੁਮਰੀ ਸਰਣਿ ਤੁਮਾਰੀ ਆਸਾ ਤੁਮ ਹੀ ਸਜਨ ਸੁਹੇਲੇ ॥
तुमरी सरणि तुमारी आसा तुम ही सजन सुहेले ॥

अहं तव अभयारण्यम् अन्वेषयामि - त्वमेव मम एकमात्रं आशा। त्वं मम सहचरः, मम परममित्रः च ।

ਰਾਖਹੁ ਰਾਖਨਹਾਰ ਦਇਆਲਾ ਨਾਨਕ ਘਰ ਕੇ ਗੋਲੇ ॥੩॥੧੨॥
राखहु राखनहार दइआला नानक घर के गोले ॥३॥१२॥

त्राहि मां दयालु त्राता भगवन्; नानकः तव गृहस्य दासः अस्ति। ||३||१२||

ਧਨਾਸਰੀ ਮਹਲਾ ੫ ॥
धनासरी महला ५ ॥

धनासरी, पंचम मेहलः १.

ਪੂਜਾ ਵਰਤ ਤਿਲਕ ਇਸਨਾਨਾ ਪੁੰਨ ਦਾਨ ਬਹੁ ਦੈਨ ॥
पूजा वरत तिलक इसनाना पुंन दान बहु दैन ॥

पूजा, उपवास, ललाटे अनुष्ठानचिह्न, शुद्धि स्नान, दानार्थं उदारदानं, आत्महत्या च

ਕਹੂੰ ਨ ਭੀਜੈ ਸੰਜਮ ਸੁਆਮੀ ਬੋਲਹਿ ਮੀਠੇ ਬੈਨ ॥੧॥
कहूं न भीजै संजम सुआमी बोलहि मीठे बैन ॥१॥

- एतेषु कस्मिंश्चित् संस्कारे भगवान् गुरुः कियत् अपि मधुरं वक्तुं न प्रसन्नः भवति। ||१||

ਪ੍ਰਭ ਜੀ ਕੋ ਨਾਮੁ ਜਪਤ ਮਨ ਚੈਨ ॥
प्रभ जी को नामु जपत मन चैन ॥

ईश्वरस्य नाम जपन् मनः शान्तं शान्तं च भवति।

ਬਹੁ ਪ੍ਰਕਾਰ ਖੋਜਹਿ ਸਭਿ ਤਾ ਕਉ ਬਿਖਮੁ ਨ ਜਾਈ ਲੈਨ ॥੧॥ ਰਹਾਉ ॥
बहु प्रकार खोजहि सभि ता कउ बिखमु न जाई लैन ॥१॥ रहाउ ॥

सर्वे तं भिन्नभिन्नरूपेण अन्वेषयन्ति, परन्तु अन्वेषणं तावत् कठिनं, सः न लभ्यते । ||१||विराम||

ਜਾਪ ਤਾਪ ਭ੍ਰਮਨ ਬਸੁਧਾ ਕਰਿ ਉਰਧ ਤਾਪ ਲੈ ਗੈਨ ॥
जाप ताप भ्रमन बसुधा करि उरध ताप लै गैन ॥

जपं गभीरं ध्यानं तपः च पृथिव्यामुखं भ्रमन् आकाशपर्यन्तं बाहुभिः तपः

ਇਹ ਬਿਧਿ ਨਹ ਪਤੀਆਨੋ ਠਾਕੁਰ ਜੋਗ ਜੁਗਤਿ ਕਰਿ ਜੈਨ ॥੨॥
इह बिधि नह पतीआनो ठाकुर जोग जुगति करि जैन ॥२॥

- एतेषु कस्मिंश्चित् उपायेन भगवान् न प्रसन्नः भवति, यद्यपि योगीजैनयोः मार्गम् अनुसृत्य भवति। ||२||

ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਨਿਰਮੋਲਕੁ ਹਰਿ ਜਸੁ ਤਿਨਿ ਪਾਇਓ ਜਿਸੁ ਕਿਰਪੈਨ ॥
अंम्रित नामु निरमोलकु हरि जसु तिनि पाइओ जिसु किरपैन ॥

अम्ब्रोसियल नाम, भगवतः नाम, भगवतः स्तुतिः च अमूल्याः सन्ति; स एव तान् प्राप्नोति, येषां भगवता दयायाः आशीर्वादः दत्तः।

ਸਾਧਸੰਗਿ ਰੰਗਿ ਪ੍ਰਭ ਭੇਟੇ ਨਾਨਕ ਸੁਖਿ ਜਨ ਰੈਨ ॥੩॥੧੩॥
साधसंगि रंगि प्रभ भेटे नानक सुखि जन रैन ॥३॥१३॥

पवित्रस्य सङ्घस्य साधसंगते सम्मिलितः नानकः ईश्वरस्य प्रेम्णि जीवति; तस्य जीवन-रात्रिः शान्तिपूर्वकं गच्छति। ||३||१३||

ਧਨਾਸਰੀ ਮਹਲਾ ੫ ॥
धनासरी महला ५ ॥

धनासरी, पंचम मेहलः १.

ਬੰਧਨ ਤੇ ਛੁਟਕਾਵੈ ਪ੍ਰਭੂ ਮਿਲਾਵੈ ਹਰਿ ਹਰਿ ਨਾਮੁ ਸੁਨਾਵੈ ॥
बंधन ते छुटकावै प्रभू मिलावै हरि हरि नामु सुनावै ॥

किं कश्चित् मम बन्धनात् मुक्तिं कर्तुं शक्नोति, ईश्वरेण सह मां संयोजयितुं शक्नोति, भगवतः नाम, हर, हर,

ਅਸਥਿਰੁ ਕਰੇ ਨਿਹਚਲੁ ਇਹੁ ਮਨੂਆ ਬਹੁਰਿ ਨ ਕਤਹੂ ਧਾਵੈ ॥੧॥
असथिरु करे निहचलु इहु मनूआ बहुरि न कतहू धावै ॥१॥

तथा च एतत् मनः स्थिरं स्थिरं च कुरु यथा पुनः परिभ्रमति? ||१||

ਹੈ ਕੋਊ ਐਸੋ ਹਮਰਾ ਮੀਤੁ ॥
है कोऊ ऐसो हमरा मीतु ॥

मम तादृशः कश्चन मित्रः अस्ति वा ?

ਸਗਲ ਸਮਗ੍ਰੀ ਜੀਉ ਹੀਉ ਦੇਉ ਅਰਪਉ ਅਪਨੋ ਚੀਤੁ ॥੧॥ ਰਹਾਉ ॥
सगल समग्री जीउ हीउ देउ अरपउ अपनो चीतु ॥१॥ रहाउ ॥

अहं तस्मै सर्वाणि सम्पत्तिं, मम आत्मानं, मम हृदयं च दास्यामि; अहं तस्मै मम चैतन्यं समर्पयिष्यामि स्म। ||१||विराम||

ਪਰ ਧਨ ਪਰ ਤਨ ਪਰ ਕੀ ਨਿੰਦਾ ਇਨ ਸਿਉ ਪ੍ਰੀਤਿ ਨ ਲਾਗੈ ॥
पर धन पर तन पर की निंदा इन सिउ प्रीति न लागै ॥

परधनं, परशरीरं, परानां निन्दां च - तेषु स्वप्रेमं मा संलग्नं कुरु।

ਸੰਤਹ ਸੰਗੁ ਸੰਤ ਸੰਭਾਖਨੁ ਹਰਿ ਕੀਰਤਨਿ ਮਨੁ ਜਾਗੈ ॥੨॥
संतह संगु संत संभाखनु हरि कीरतनि मनु जागै ॥२॥

सन्तैः सह सङ्गतिं कुर्वन्तु, सन्तैः सह वदन्तु, भगवतः स्तुतिकीर्तनस्य विषये मनः जागृतं कुर्वन्तु। ||२||

ਗੁਣ ਨਿਧਾਨ ਦਇਆਲ ਪੁਰਖ ਪ੍ਰਭ ਸਰਬ ਸੂਖ ਦਇਆਲਾ ॥
गुण निधान दइआल पुरख प्रभ सरब सूख दइआला ॥

ईश्वरः गुणनिधिः, दयालुः करुणः च, सर्वेषां आरामस्य स्रोतः अस्ति।

ਮਾਗੈ ਦਾਨੁ ਨਾਮੁ ਤੇਰੋ ਨਾਨਕੁ ਜਿਉ ਮਾਤਾ ਬਾਲ ਗੁਪਾਲਾ ॥੩॥੧੪॥
मागै दानु नामु तेरो नानकु जिउ माता बाल गुपाला ॥३॥१४॥

नानकः तव नामदानं याचते; जगदीश तं प्रेम कुरु यथा माता स्वपुत्रं प्रेम करोति। ||३||१४||

ਧਨਾਸਰੀ ਮਹਲਾ ੫ ॥
धनासरी महला ५ ॥

धनासरी, पंचम मेहलः १.

ਹਰਿ ਹਰਿ ਲੀਨੇ ਸੰਤ ਉਬਾਰਿ ॥
हरि हरि लीने संत उबारि ॥

भगवान् स्वसन्तानाम् उद्धारं करोति।

ਹਰਿ ਕੇ ਦਾਸ ਕੀ ਚਿਤਵੈ ਬੁਰਿਆਈ ਤਿਸ ਹੀ ਕਉ ਫਿਰਿ ਮਾਰਿ ॥੧॥ ਰਹਾਉ ॥
हरि के दास की चितवै बुरिआई तिस ही कउ फिरि मारि ॥१॥ रहाउ ॥

यः भगवतः दासानाम् दुर्भाग्यं इच्छति, सः भगवता अन्ते विनश्यति। ||१||विराम||

ਜਨ ਕਾ ਆਪਿ ਸਹਾਈ ਹੋਆ ਨਿੰਦਕ ਭਾਗੇ ਹਾਰਿ ॥
जन का आपि सहाई होआ निंदक भागे हारि ॥

सः एव स्वस्य विनयशीलानाम् सेवकानां साहाय्यं, आश्रयः च अस्ति; सः निन्दकान् जित्वा, तान् निष्कासयति।

ਭ੍ਰਮਤ ਭ੍ਰਮਤ ਊਹਾਂ ਹੀ ਮੂਏ ਬਾਹੁੜਿ ਗ੍ਰਿਹਿ ਨ ਮੰਝਾਰਿ ॥੧॥
भ्रमत भ्रमत ऊहां ही मूए बाहुड़ि ग्रिहि न मंझारि ॥१॥

निरर्थकं परिभ्रमन्तः ते तत्र बहिः म्रियन्ते; ते पुनः कदापि स्वगृहं न आगच्छन्ति। ||१||

ਨਾਨਕ ਸਰਣਿ ਪਰਿਓ ਦੁਖ ਭੰਜਨ ਗੁਨ ਗਾਵੈ ਸਦਾ ਅਪਾਰਿ ॥
नानक सरणि परिओ दुख भंजन गुन गावै सदा अपारि ॥

नानकः दुःखनाशकस्य अभयारण्यम् अन्वेषयति; अनन्तस्य भगवतः महिमा स्तुतिं गायति सदा।

ਨਿੰਦਕ ਕਾ ਮੁਖੁ ਕਾਲਾ ਹੋਆ ਦੀਨ ਦੁਨੀਆ ਕੈ ਦਰਬਾਰਿ ॥੨॥੧੫॥
निंदक का मुखु काला होआ दीन दुनीआ कै दरबारि ॥२॥१५॥

अस्य जगतः न्यायालयेषु निन्दकानां मुखं कृष्णं भवति, परं च जगत्। ||२||१५||

ਧਨਾਸਿਰੀ ਮਹਲਾ ੫ ॥
धनासिरी महला ५ ॥

धनासरी, पंचम मेहलः १.

ਅਬ ਹਰਿ ਰਾਖਨਹਾਰੁ ਚਿਤਾਰਿਆ ॥
अब हरि राखनहारु चितारिआ ॥

अधुना, अहं भगवन्तं, त्राता भगवन्तं चिन्तयामि, ध्यायामि च।

ਪਤਿਤ ਪੁਨੀਤ ਕੀਏ ਖਿਨ ਭੀਤਰਿ ਸਗਲਾ ਰੋਗੁ ਬਿਦਾਰਿਆ ॥੧॥ ਰਹਾਉ ॥
पतित पुनीत कीए खिन भीतरि सगला रोगु बिदारिआ ॥१॥ रहाउ ॥

क्षणेन पापिनां शुद्धिं करोति, सर्वव्याधिं च चिकित्सति। ||१||विराम||

ਗੋਸਟਿ ਭਈ ਸਾਧ ਕੈ ਸੰਗਮਿ ਕਾਮ ਕ੍ਰੋਧੁ ਲੋਭੁ ਮਾਰਿਆ ॥
गोसटि भई साध कै संगमि काम क्रोधु लोभु मारिआ ॥

पवित्रसन्तैः सह वार्तालापं कुर्वन् मम यौनकामना, क्रोधः, लोभः च निर्मूलितः।

ਸਿਮਰਿ ਸਿਮਰਿ ਪੂਰਨ ਨਾਰਾਇਨ ਸੰਗੀ ਸਗਲੇ ਤਾਰਿਆ ॥੧॥
सिमरि सिमरि पूरन नाराइन संगी सगले तारिआ ॥१॥

स्मृत्वा ध्याने सिद्धेश्वरं स्मृत्वा मया सर्वे सहचराः । ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430