प्रत्येकं क्षणं, त्वं मां पोषसि, पोषयसि च; अहं तव बालकोऽस्मि त्वामेव अवलम्ब्य । ||१||
एकः एव मम जिह्वा - भवतः कस्य गौरवपूर्णगुणानां वर्णनं कर्तुं शक्नोमि?
असीमितं, अनन्तं प्रभुं गुरुं च - न कश्चित् तव सीमां जानाति। ||१||विराम||
त्वं मम पापानां कोटिनाशं करोषि, एतावता प्रकारेण मां पाठयसि।
अहं तावत् अज्ञानी अस्मि - अहं किमपि न अवगच्छामि। तव सहजस्वभावस्य सम्मानं कुरु, मां च त्राहि! ||२||
अहं तव अभयारण्यम् अन्वेषयामि - त्वमेव मम एकमात्रं आशा। त्वं मम सहचरः, मम परममित्रः च ।
त्राहि मां दयालु त्राता भगवन्; नानकः तव गृहस्य दासः अस्ति। ||३||१२||
धनासरी, पंचम मेहलः १.
पूजा, उपवास, ललाटे अनुष्ठानचिह्न, शुद्धि स्नान, दानार्थं उदारदानं, आत्महत्या च
- एतेषु कस्मिंश्चित् संस्कारे भगवान् गुरुः कियत् अपि मधुरं वक्तुं न प्रसन्नः भवति। ||१||
ईश्वरस्य नाम जपन् मनः शान्तं शान्तं च भवति।
सर्वे तं भिन्नभिन्नरूपेण अन्वेषयन्ति, परन्तु अन्वेषणं तावत् कठिनं, सः न लभ्यते । ||१||विराम||
जपं गभीरं ध्यानं तपः च पृथिव्यामुखं भ्रमन् आकाशपर्यन्तं बाहुभिः तपः
- एतेषु कस्मिंश्चित् उपायेन भगवान् न प्रसन्नः भवति, यद्यपि योगीजैनयोः मार्गम् अनुसृत्य भवति। ||२||
अम्ब्रोसियल नाम, भगवतः नाम, भगवतः स्तुतिः च अमूल्याः सन्ति; स एव तान् प्राप्नोति, येषां भगवता दयायाः आशीर्वादः दत्तः।
पवित्रस्य सङ्घस्य साधसंगते सम्मिलितः नानकः ईश्वरस्य प्रेम्णि जीवति; तस्य जीवन-रात्रिः शान्तिपूर्वकं गच्छति। ||३||१३||
धनासरी, पंचम मेहलः १.
किं कश्चित् मम बन्धनात् मुक्तिं कर्तुं शक्नोति, ईश्वरेण सह मां संयोजयितुं शक्नोति, भगवतः नाम, हर, हर,
तथा च एतत् मनः स्थिरं स्थिरं च कुरु यथा पुनः परिभ्रमति? ||१||
मम तादृशः कश्चन मित्रः अस्ति वा ?
अहं तस्मै सर्वाणि सम्पत्तिं, मम आत्मानं, मम हृदयं च दास्यामि; अहं तस्मै मम चैतन्यं समर्पयिष्यामि स्म। ||१||विराम||
परधनं, परशरीरं, परानां निन्दां च - तेषु स्वप्रेमं मा संलग्नं कुरु।
सन्तैः सह सङ्गतिं कुर्वन्तु, सन्तैः सह वदन्तु, भगवतः स्तुतिकीर्तनस्य विषये मनः जागृतं कुर्वन्तु। ||२||
ईश्वरः गुणनिधिः, दयालुः करुणः च, सर्वेषां आरामस्य स्रोतः अस्ति।
नानकः तव नामदानं याचते; जगदीश तं प्रेम कुरु यथा माता स्वपुत्रं प्रेम करोति। ||३||१४||
धनासरी, पंचम मेहलः १.
भगवान् स्वसन्तानाम् उद्धारं करोति।
यः भगवतः दासानाम् दुर्भाग्यं इच्छति, सः भगवता अन्ते विनश्यति। ||१||विराम||
सः एव स्वस्य विनयशीलानाम् सेवकानां साहाय्यं, आश्रयः च अस्ति; सः निन्दकान् जित्वा, तान् निष्कासयति।
निरर्थकं परिभ्रमन्तः ते तत्र बहिः म्रियन्ते; ते पुनः कदापि स्वगृहं न आगच्छन्ति। ||१||
नानकः दुःखनाशकस्य अभयारण्यम् अन्वेषयति; अनन्तस्य भगवतः महिमा स्तुतिं गायति सदा।
अस्य जगतः न्यायालयेषु निन्दकानां मुखं कृष्णं भवति, परं च जगत्। ||२||१५||
धनासरी, पंचम मेहलः १.
अधुना, अहं भगवन्तं, त्राता भगवन्तं चिन्तयामि, ध्यायामि च।
क्षणेन पापिनां शुद्धिं करोति, सर्वव्याधिं च चिकित्सति। ||१||विराम||
पवित्रसन्तैः सह वार्तालापं कुर्वन् मम यौनकामना, क्रोधः, लोभः च निर्मूलितः।
स्मृत्वा ध्याने सिद्धेश्वरं स्मृत्वा मया सर्वे सहचराः । ||१||