तदापि तस्य कठोरचित्तं न तृप्तम् आसीत् ।
कथयति कबीरः तादृशः मम प्रभुः स्वामी च।
तस्य विनयसेवकस्य आत्मा चतुर्थावस्थायां वसति। ||४||१||४||
गोण्डः : १.
न मानवः, न च देवः।
ब्रह्मचारी न उच्यते, शिवपूजकः वा।
न योगी, न च सन्यासी।
न माता, न कस्यचित् पुत्रः। ||१||
अथ किम् अस्मिन् देहदेवालये निवसति?
तस्य सीमां कोऽपि न लभते। ||१||विराम||
न गृहस्थः, न च संसारत्यागः।
न राजा, न च याचकः ।
तस्य शरीरं नास्ति, रक्तबिन्दुः नास्ति।
न ब्राह्मणो न ख'शात्रियम्। ||२||
न तपः आत्मसंयमस्य पुरुषः, शेखः वा न उच्यते।
न जीवति, न च म्रियते दृश्यते।
तस्य मृत्युं कश्चित् रोदिति चेत् ।
सः व्यक्तिः स्वस्य गौरवं नष्टं करोति। ||३||
गुरुप्रसादेन मया मार्गः प्राप्तः।
जन्ममरणौ द्वयमपि मेटितम्।
कथयति कबीरः भगवतः समानतत्त्वेन निर्मितम् एतत्।
यथा कागदस्य मसिः यत् न मेटयितुं शक्यते। ||४||२||५||
गोण्डः : १.
सूत्राणि भग्नाः, स्टार्चः च समाप्तः अस्ति ।
मुखद्वारे नग्नाः वेणुः स्फुरन्ति।
दरिद्राः ब्रुशाः खण्डखण्डेषु विकीर्णाः भवन्ति।
अस्मिन् मुण्डितशिरसि मृत्युः प्रविष्टः अस्ति। ||१||
अयं मुण्डितशिरः भिक्षुः सर्वं धनं अपव्ययितवान् ।
एतत् सर्वं आगमनगमनं तस्य क्रोधं जनयति। ||१||विराम||
सः स्वस्य बुननसाधनस्य सर्वाणि चर्चां त्यक्तवान् अस्ति।
तस्य मनः भगवतः नाम्ना अनुकूलम् अस्ति।
तस्य कन्याः पुत्राणां च किमपि खादनं नास्ति,
मुण्डितशिराः भिक्षुकाः तु रात्रौ दिवा तृप्तिं खादन्ति। ||२||
एकं वा द्वौ वा गृहे, एकः वा द्वौ वा अधिकौ मार्गे स्तः।
वयं तलस्थाने सुप्तवन्तः, ते तु शय्यासु निद्रां कुर्वन्ति।
नग्नशिरः मर्दयन्ति, कटिबन्धेषु प्रार्थनापुस्तकानि च वहन्ति।
वयं शुष्कधान्यानि प्राप्नुमः, तेषां तु रोटिकाः प्राप्यन्ते । ||३||
एतेषु मुण्डितशिरः भिक्षुषु अन्यतमः भविष्यति।
ते मज्जनस्य आश्रयः।
शृणु हे अन्ध अनिर्देशित लोइ:
कबीरः एतेषां मुण्डितशिराभिक्षुभिः सह शरणं प्राप्तवान् अस्ति। ||४||३||६||
गोण्डः : १.
भर्तुः मृते सति नारी न रोदिति ।
अन्यः कश्चित् तस्याः रक्षकः भवति ।
यदा अयं रक्षकः म्रियते, २.
सः नरकलोके पतति परतः, येषु यौनसुखानां कृते सः इह लोके भोक्तुं शक्नोति स्म। ||१||
जगत् केवलमेक वधूं प्रेम करोति माया।
सर्वभूतानां प्राणिनां च पत्नी । ||१||विराम||
कण्ठे हारं कृत्वा एषा वधूः सुन्दरी दृश्यते ।
सा सन्तस्य विषं तया तु जगत्मुदितम् |
अलङ्कृत्य सा वेश्या इव उपविशति।
सन्तैः शाप्ता सा कृपण इव परिभ्रमति। ||२||
सा सन्तानाम् अनुसरणं कुर्वन्ती परितः धावति।
गुरुप्रसादयुक्तैः ताडितस्य सा भीता अस्ति।
सा शरीरं जीवनस्य निःश्वासः अविश्वासिनां निन्दकानां।
सा मे रक्तपिपासा डाकिन् इव दृश्यते। ||३||
अहं तस्याः रहस्यं सम्यक् जानामि
कृपायां दिव्यः गुरुः मां मिलितवान्।
कथयति कबीरः, इदानीं मया तां बहिः क्षिप्तवती।
सा जगतः स्कर्टे लप्यते। ||४||४||७||