श्री गुरु ग्रन्थ साहिबः

पुटः - 291


ਆਪਨ ਖੇਲੁ ਆਪਿ ਵਰਤੀਜਾ ॥
आपन खेलु आपि वरतीजा ॥

सः स्वयमेव स्वस्य नाटकं मञ्चितवान् अस्ति;

ਨਾਨਕ ਕਰਨੈਹਾਰੁ ਨ ਦੂਜਾ ॥੧॥
नानक करनैहारु न दूजा ॥१॥

नानक, अन्यः प्रजापतिः नास्ति। ||१||

ਜਬ ਹੋਵਤ ਪ੍ਰਭ ਕੇਵਲ ਧਨੀ ॥
जब होवत प्रभ केवल धनी ॥

यदा केवलं ईश्वरः स्वामी आसीत्, तदा

ਤਬ ਬੰਧ ਮੁਕਤਿ ਕਹੁ ਕਿਸ ਕਉ ਗਨੀ ॥
तब बंध मुकति कहु किस कउ गनी ॥

तर्हि कः बद्धः मुक्तः वा इति उच्यते स्म?

ਜਬ ਏਕਹਿ ਹਰਿ ਅਗਮ ਅਪਾਰ ॥
जब एकहि हरि अगम अपार ॥

यदा केवलं भगवता अगाह्यः अनन्तश्च आसीत् ।

ਤਬ ਨਰਕ ਸੁਰਗ ਕਹੁ ਕਉਨ ਅਉਤਾਰ ॥
तब नरक सुरग कहु कउन अउतार ॥

ततः के नरकं प्रविष्टवान्, के स्वर्गं प्रविष्टवान्?

ਜਬ ਨਿਰਗੁਨ ਪ੍ਰਭ ਸਹਜ ਸੁਭਾਇ ॥
जब निरगुन प्रभ सहज सुभाइ ॥

यदा ईश्वरः गुणहीनः आसीत्, निरपेक्षविश्वासे,

ਤਬ ਸਿਵ ਸਕਤਿ ਕਹਹੁ ਕਿਤੁ ਠਾਇ ॥
तब सिव सकति कहहु कितु ठाइ ॥

ततः कुत्र मनः क्व च द्रव्यम् - शिवः शक्तिः कुत्र आसीत्?

ਜਬ ਆਪਹਿ ਆਪਿ ਅਪਨੀ ਜੋਤਿ ਧਰੈ ॥
जब आपहि आपि अपनी जोति धरै ॥

यदा सः स्वप्रकाशं स्वयमेव धारयति स्म।

ਤਬ ਕਵਨ ਨਿਡਰੁ ਕਵਨ ਕਤ ਡਰੈ ॥
तब कवन निडरु कवन कत डरै ॥

अथ कः निर्भयः, कः भीतः?

ਆਪਨ ਚਲਿਤ ਆਪਿ ਕਰਨੈਹਾਰ ॥
आपन चलित आपि करनैहार ॥

सः एव स्वनाट्येषु कलाकारः अस्ति;

ਨਾਨਕ ਠਾਕੁਰ ਅਗਮ ਅਪਾਰ ॥੨॥
नानक ठाकुर अगम अपार ॥२॥

अगाधोऽनन्तश्च भगवान् नानक। ||२||

ਅਬਿਨਾਸੀ ਸੁਖ ਆਪਨ ਆਸਨ ॥
अबिनासी सुख आपन आसन ॥

यदा निश्चिन्तमाविष्टः अमरः प्रभुः ।

ਤਹ ਜਨਮ ਮਰਨ ਕਹੁ ਕਹਾ ਬਿਨਾਸਨ ॥
तह जनम मरन कहु कहा बिनासन ॥

तदा जन्ममृत्युविलयः कुत्र आसीत्?

ਜਬ ਪੂਰਨ ਕਰਤਾ ਪ੍ਰਭੁ ਸੋਇ ॥
जब पूरन करता प्रभु सोइ ॥

यदा केवलं ईश्वरः, सिद्धः प्रजापतिः आसीत्, तदा

ਤਬ ਜਮ ਕੀ ਤ੍ਰਾਸ ਕਹਹੁ ਕਿਸੁ ਹੋਇ ॥
तब जम की त्रास कहहु किसु होइ ॥

तदा कः मृत्युभीतः आसीत्?

ਜਬ ਅਬਿਗਤ ਅਗੋਚਰ ਪ੍ਰਭ ਏਕਾ ॥
जब अबिगत अगोचर प्रभ एका ॥

यदा केवलमेकेश्वरः अव्यक्तः अविज्ञेयः च आसीत् ।

ਤਬ ਚਿਤ੍ਰ ਗੁਪਤ ਕਿਸੁ ਪੂਛਤ ਲੇਖਾ ॥
तब चित्र गुपत किसु पूछत लेखा ॥

तदा चेतनस्य अवचेतनस्य च अभिलेखलेखकैः कः उत्तरदायी आहूतः?

ਜਬ ਨਾਥ ਨਿਰੰਜਨ ਅਗੋਚਰ ਅਗਾਧੇ ॥
जब नाथ निरंजन अगोचर अगाधे ॥

यदा केवलं निर्मलः, अबोधः, अगाहः गुरुः आसीत्, तदा ।

ਤਬ ਕਉਨ ਛੁਟੇ ਕਉਨ ਬੰਧਨ ਬਾਧੇ ॥
तब कउन छुटे कउन बंधन बाधे ॥

तदा कः मुक्तः, कः बन्धने धारितः?

ਆਪਨ ਆਪ ਆਪ ਹੀ ਅਚਰਜਾ ॥
आपन आप आप ही अचरजा ॥

स्वयमात्मनि च स्वयं च अद्भुततमः।

ਨਾਨਕ ਆਪਨ ਰੂਪ ਆਪ ਹੀ ਉਪਰਜਾ ॥੩॥
नानक आपन रूप आप ही उपरजा ॥३॥

स्वस्वरूपं सृष्ट्वा स्वयं नानक । ||३||

ਜਹ ਨਿਰਮਲ ਪੁਰਖੁ ਪੁਰਖ ਪਤਿ ਹੋਤਾ ॥
जह निरमल पुरखु पुरख पति होता ॥

यदा केवलं निर्मलः सत्त्वानां भूतेश्वरः ।

ਤਹ ਬਿਨੁ ਮੈਲੁ ਕਹਹੁ ਕਿਆ ਧੋਤਾ ॥
तह बिनु मैलु कहहु किआ धोता ॥

मलिनता नासीत्, अतः किं शुद्धं प्रक्षालनीयम् आसीत्?

ਜਹ ਨਿਰੰਜਨ ਨਿਰੰਕਾਰ ਨਿਰਬਾਨ ॥
जह निरंजन निरंकार निरबान ॥

निर्वाणे यदा केवलं शुद्धो निराकारः प्रभुः आसीत् ।

ਤਹ ਕਉਨ ਕਉ ਮਾਨ ਕਉਨ ਅਭਿਮਾਨ ॥
तह कउन कउ मान कउन अभिमान ॥

ततः कः सम्मानितः, कः अपमानितः?

ਜਹ ਸਰੂਪ ਕੇਵਲ ਜਗਦੀਸ ॥
जह सरूप केवल जगदीस ॥

यदा केवलं विश्वेश्वरस्वरूपम् आसीत्, तदा ।

ਤਹ ਛਲ ਛਿਦ੍ਰ ਲਗਤ ਕਹੁ ਕੀਸ ॥
तह छल छिद्र लगत कहु कीस ॥

तदा कः छलेन पापेन च लिपितः?

ਜਹ ਜੋਤਿ ਸਰੂਪੀ ਜੋਤਿ ਸੰਗਿ ਸਮਾਵੈ ॥
जह जोति सरूपी जोति संगि समावै ॥

यदा प्रकाशमूर्तिः स्वप्रकाशे निमग्नः अभवत् ।

ਤਹ ਕਿਸਹਿ ਭੂਖ ਕਵਨੁ ਤ੍ਰਿਪਤਾਵੈ ॥
तह किसहि भूख कवनु त्रिपतावै ॥

तदा कः क्षुधार्तः, कः तृप्तः?

ਕਰਨ ਕਰਾਵਨ ਕਰਨੈਹਾਰੁ ॥
करन करावन करनैहारु ॥

स कारणानां कारणं प्रजापतिः प्रभुः।

ਨਾਨਕ ਕਰਤੇ ਕਾ ਨਾਹਿ ਸੁਮਾਰੁ ॥੪॥
नानक करते का नाहि सुमारु ॥४॥

हे नानक प्रजापतिः गणनातः परः अस्ति। ||४||

ਜਬ ਅਪਨੀ ਸੋਭਾ ਆਪਨ ਸੰਗਿ ਬਨਾਈ ॥
जब अपनी सोभा आपन संगि बनाई ॥

यदा तस्य महिमा आत्मनः अन्तः समाहितः आसीत् ।

ਤਬ ਕਵਨ ਮਾਇ ਬਾਪ ਮਿਤ੍ਰ ਸੁਤ ਭਾਈ ॥
तब कवन माइ बाप मित्र सुत भाई ॥

तदा माता पिता, मित्रं, बालकः, भ्राता वा कः आसीत्?

ਜਹ ਸਰਬ ਕਲਾ ਆਪਹਿ ਪਰਬੀਨ ॥
जह सरब कला आपहि परबीन ॥

यदा तस्य अन्तः सर्वशक्तिः प्रज्ञा च गुप्ता आसीत् ।

ਤਹ ਬੇਦ ਕਤੇਬ ਕਹਾ ਕੋਊ ਚੀਨ ॥
तह बेद कतेब कहा कोऊ चीन ॥

ततः कुत्र वेदाः शास्त्राणि च कः पठितुं तत्र आसीत्?

ਜਬ ਆਪਨ ਆਪੁ ਆਪਿ ਉਰਿ ਧਾਰੈ ॥
जब आपन आपु आपि उरि धारै ॥

यदा सः स्वहृदयपर्यन्तं सर्वात्मानं धारयति स्म,

ਤਉ ਸਗਨ ਅਪਸਗਨ ਕਹਾ ਬੀਚਾਰੈ ॥
तउ सगन अपसगन कहा बीचारै ॥

तदा कः शगुनानि शुभाशुभं मन्यते स्म?

ਜਹ ਆਪਨ ਊਚ ਆਪਨ ਆਪਿ ਨੇਰਾ ॥
जह आपन ऊच आपन आपि नेरा ॥

यदा स्वयं उच्छ्रितः, स्वयं च समीपस्थः आसीत्।

ਤਹ ਕਉਨ ਠਾਕੁਰੁ ਕਉਨੁ ਕਹੀਐ ਚੇਰਾ ॥
तह कउन ठाकुरु कउनु कहीऐ चेरा ॥

तदा कः गुरुः उच्यते, कः शिष्यः इति उच्यते?

ਬਿਸਮਨ ਬਿਸਮ ਰਹੇ ਬਿਸਮਾਦ ॥
बिसमन बिसम रहे बिसमाद ॥

वयं भगवतः आश्चर्यं दृष्ट्वा आश्चर्यचकिताः स्मः।

ਨਾਨਕ ਅਪਨੀ ਗਤਿ ਜਾਨਹੁ ਆਪਿ ॥੫॥
नानक अपनी गति जानहु आपि ॥५॥

नानक, स एव स्वदशां जानाति। ||५||

ਜਹ ਅਛਲ ਅਛੇਦ ਅਭੇਦ ਸਮਾਇਆ ॥
जह अछल अछेद अभेद समाइआ ॥

अवञ्चयः अभेद्यः अविवेचनीयः यदा आत्मनः लीनः आसीत् ।

ਊਹਾ ਕਿਸਹਿ ਬਿਆਪਤ ਮਾਇਆ ॥
ऊहा किसहि बिआपत माइआ ॥

तदा कः माया डुलितः?

ਆਪਸ ਕਉ ਆਪਹਿ ਆਦੇਸੁ ॥
आपस कउ आपहि आदेसु ॥

यदा सः आत्मनः श्रद्धांजलिम् अकरोत् ।

ਤਿਹੁ ਗੁਣ ਕਾ ਨਾਹੀ ਪਰਵੇਸੁ ॥
तिहु गुण का नाही परवेसु ॥

तदा त्रयः गुणाः न प्रचलन्ति स्म।

ਜਹ ਏਕਹਿ ਏਕ ਏਕ ਭਗਵੰਤਾ ॥
जह एकहि एक एक भगवंता ॥

यदा केवलमेक एव भगवान् ईश्वरः आसीत् ।

ਤਹ ਕਉਨੁ ਅਚਿੰਤੁ ਕਿਸੁ ਲਾਗੈ ਚਿੰਤਾ ॥
तह कउनु अचिंतु किसु लागै चिंता ॥

तदा कः न चिन्तितः, कः चिन्ताम् अनुभवति स्म?

ਜਹ ਆਪਨ ਆਪੁ ਆਪਿ ਪਤੀਆਰਾ ॥
जह आपन आपु आपि पतीआरा ॥

यदा स्वयं तुष्टोऽभवत् ।

ਤਹ ਕਉਨੁ ਕਥੈ ਕਉਨੁ ਸੁਨਨੈਹਾਰਾ ॥
तह कउनु कथै कउनु सुननैहारा ॥

तदा कः उक्तवान् कः च शृणोति स्म?

ਬਹੁ ਬੇਅੰਤ ਊਚ ਤੇ ਊਚਾ ॥
बहु बेअंत ऊच ते ऊचा ॥

स विशालोऽनन्तो उच्चैः उच्चैः |

ਨਾਨਕ ਆਪਸ ਕਉ ਆਪਹਿ ਪਹੂਚਾ ॥੬॥
नानक आपस कउ आपहि पहूचा ॥६॥

हे नानक, सः एव आत्मानं प्राप्तुं शक्नोति। ||६||

ਜਹ ਆਪਿ ਰਚਿਓ ਪਰਪੰਚੁ ਅਕਾਰੁ ॥
जह आपि रचिओ परपंचु अकारु ॥

यदा स्वयं सृष्टेः दृश्यं जगत् निर्मितवान् ।

ਤਿਹੁ ਗੁਣ ਮਹਿ ਕੀਨੋ ਬਿਸਥਾਰੁ ॥
तिहु गुण महि कीनो बिसथारु ॥

सः जगत् त्रिप्रवृत्तिवशं कृतवान्।

ਪਾਪੁ ਪੁੰਨੁ ਤਹ ਭਈ ਕਹਾਵਤ ॥
पापु पुंनु तह भई कहावत ॥

पापं च गुणं च ततः प्रोक्तुं आरब्धम्।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430