सः स्वयमेव स्वस्य नाटकं मञ्चितवान् अस्ति;
नानक, अन्यः प्रजापतिः नास्ति। ||१||
यदा केवलं ईश्वरः स्वामी आसीत्, तदा
तर्हि कः बद्धः मुक्तः वा इति उच्यते स्म?
यदा केवलं भगवता अगाह्यः अनन्तश्च आसीत् ।
ततः के नरकं प्रविष्टवान्, के स्वर्गं प्रविष्टवान्?
यदा ईश्वरः गुणहीनः आसीत्, निरपेक्षविश्वासे,
ततः कुत्र मनः क्व च द्रव्यम् - शिवः शक्तिः कुत्र आसीत्?
यदा सः स्वप्रकाशं स्वयमेव धारयति स्म।
अथ कः निर्भयः, कः भीतः?
सः एव स्वनाट्येषु कलाकारः अस्ति;
अगाधोऽनन्तश्च भगवान् नानक। ||२||
यदा निश्चिन्तमाविष्टः अमरः प्रभुः ।
तदा जन्ममृत्युविलयः कुत्र आसीत्?
यदा केवलं ईश्वरः, सिद्धः प्रजापतिः आसीत्, तदा
तदा कः मृत्युभीतः आसीत्?
यदा केवलमेकेश्वरः अव्यक्तः अविज्ञेयः च आसीत् ।
तदा चेतनस्य अवचेतनस्य च अभिलेखलेखकैः कः उत्तरदायी आहूतः?
यदा केवलं निर्मलः, अबोधः, अगाहः गुरुः आसीत्, तदा ।
तदा कः मुक्तः, कः बन्धने धारितः?
स्वयमात्मनि च स्वयं च अद्भुततमः।
स्वस्वरूपं सृष्ट्वा स्वयं नानक । ||३||
यदा केवलं निर्मलः सत्त्वानां भूतेश्वरः ।
मलिनता नासीत्, अतः किं शुद्धं प्रक्षालनीयम् आसीत्?
निर्वाणे यदा केवलं शुद्धो निराकारः प्रभुः आसीत् ।
ततः कः सम्मानितः, कः अपमानितः?
यदा केवलं विश्वेश्वरस्वरूपम् आसीत्, तदा ।
तदा कः छलेन पापेन च लिपितः?
यदा प्रकाशमूर्तिः स्वप्रकाशे निमग्नः अभवत् ।
तदा कः क्षुधार्तः, कः तृप्तः?
स कारणानां कारणं प्रजापतिः प्रभुः।
हे नानक प्रजापतिः गणनातः परः अस्ति। ||४||
यदा तस्य महिमा आत्मनः अन्तः समाहितः आसीत् ।
तदा माता पिता, मित्रं, बालकः, भ्राता वा कः आसीत्?
यदा तस्य अन्तः सर्वशक्तिः प्रज्ञा च गुप्ता आसीत् ।
ततः कुत्र वेदाः शास्त्राणि च कः पठितुं तत्र आसीत्?
यदा सः स्वहृदयपर्यन्तं सर्वात्मानं धारयति स्म,
तदा कः शगुनानि शुभाशुभं मन्यते स्म?
यदा स्वयं उच्छ्रितः, स्वयं च समीपस्थः आसीत्।
तदा कः गुरुः उच्यते, कः शिष्यः इति उच्यते?
वयं भगवतः आश्चर्यं दृष्ट्वा आश्चर्यचकिताः स्मः।
नानक, स एव स्वदशां जानाति। ||५||
अवञ्चयः अभेद्यः अविवेचनीयः यदा आत्मनः लीनः आसीत् ।
तदा कः माया डुलितः?
यदा सः आत्मनः श्रद्धांजलिम् अकरोत् ।
तदा त्रयः गुणाः न प्रचलन्ति स्म।
यदा केवलमेक एव भगवान् ईश्वरः आसीत् ।
तदा कः न चिन्तितः, कः चिन्ताम् अनुभवति स्म?
यदा स्वयं तुष्टोऽभवत् ।
तदा कः उक्तवान् कः च शृणोति स्म?
स विशालोऽनन्तो उच्चैः उच्चैः |
हे नानक, सः एव आत्मानं प्राप्तुं शक्नोति। ||६||
यदा स्वयं सृष्टेः दृश्यं जगत् निर्मितवान् ।
सः जगत् त्रिप्रवृत्तिवशं कृतवान्।
पापं च गुणं च ततः प्रोक्तुं आरब्धम्।