श्री गुरु ग्रन्थ साहिबः

पुटः - 75


ਦੂਜੈ ਪਹਰੈ ਰੈਣਿ ਕੈ ਵਣਜਾਰਿਆ ਮਿਤ੍ਰਾ ਵਿਸਰਿ ਗਇਆ ਧਿਆਨੁ ॥
दूजै पहरै रैणि कै वणजारिआ मित्रा विसरि गइआ धिआनु ॥

द्वितीयायां रात्रौ वणिक् मित्रं ध्यानं विस्मृतवान् ।

ਹਥੋ ਹਥਿ ਨਚਾਈਐ ਵਣਜਾਰਿਆ ਮਿਤ੍ਰਾ ਜਿਉ ਜਸੁਦਾ ਘਰਿ ਕਾਨੁ ॥
हथो हथि नचाईऐ वणजारिआ मित्रा जिउ जसुदा घरि कानु ॥

हस्ततः हस्ते परिक्रमे वणिज मित्र कृष्ण इव यशोदागृहे |

ਹਥੋ ਹਥਿ ਨਚਾਈਐ ਪ੍ਰਾਣੀ ਮਾਤ ਕਹੈ ਸੁਤੁ ਮੇਰਾ ॥
हथो हथि नचाईऐ प्राणी मात कहै सुतु मेरा ॥

हस्ततः हस्ते त्वं परितः गच्छसि, माता च वदति-एषः मम पुत्रः इति।

ਚੇਤਿ ਅਚੇਤ ਮੂੜ ਮਨ ਮੇਰੇ ਅੰਤਿ ਨਹੀ ਕਛੁ ਤੇਰਾ ॥
चेति अचेत मूड़ मन मेरे अंति नही कछु तेरा ॥

हे मम अविचारितमूढचित्त, चिन्तय- अन्ते किमपि तव न भविष्यति।

ਜਿਨਿ ਰਚਿ ਰਚਿਆ ਤਿਸਹਿ ਨ ਜਾਣੈ ਮਨ ਭੀਤਰਿ ਧਰਿ ਗਿਆਨੁ ॥
जिनि रचि रचिआ तिसहि न जाणै मन भीतरि धरि गिआनु ॥

सृष्टिं सृष्टिं तं न जानासि । मनसः अन्तः आध्यात्मिकं प्रज्ञां सङ्गृह्यताम्।

ਕਹੁ ਨਾਨਕ ਪ੍ਰਾਣੀ ਦੂਜੈ ਪਹਰੈ ਵਿਸਰਿ ਗਇਆ ਧਿਆਨੁ ॥੨॥
कहु नानक प्राणी दूजै पहरै विसरि गइआ धिआनु ॥२॥

कथयति नानकः, रात्रौ द्वितीये प्रहरणे, त्वं ध्यानं विस्मृतवान्। ||२||

ਤੀਜੈ ਪਹਰੈ ਰੈਣਿ ਕੈ ਵਣਜਾਰਿਆ ਮਿਤ੍ਰਾ ਧਨ ਜੋਬਨ ਸਿਉ ਚਿਤੁ ॥
तीजै पहरै रैणि कै वणजारिआ मित्रा धन जोबन सिउ चितु ॥

तृतीये रात्रौ वणिक् मित्रे तव चैतन्यं धनयौवनकेन्द्रितम् ।

ਹਰਿ ਕਾ ਨਾਮੁ ਨ ਚੇਤਹੀ ਵਣਜਾਰਿਆ ਮਿਤ੍ਰਾ ਬਧਾ ਛੁਟਹਿ ਜਿਤੁ ॥
हरि का नामु न चेतही वणजारिआ मित्रा बधा छुटहि जितु ॥

न त्वया स्मृतं नाम वणिक् मित्रं यद्यपि बन्धनात् त्वां विमोचयेत् ।

ਹਰਿ ਕਾ ਨਾਮੁ ਨ ਚੇਤੈ ਪ੍ਰਾਣੀ ਬਿਕਲੁ ਭਇਆ ਸੰਗਿ ਮਾਇਆ ॥
हरि का नामु न चेतै प्राणी बिकलु भइआ संगि माइआ ॥

न स्मरसि भगवतः नाम, माया भ्रान्ता भवसि ।

ਧਨ ਸਿਉ ਰਤਾ ਜੋਬਨਿ ਮਤਾ ਅਹਿਲਾ ਜਨਮੁ ਗਵਾਇਆ ॥
धन सिउ रता जोबनि मता अहिला जनमु गवाइआ ॥

धनविमोचनं यौवनमत्तं च त्वं जीवनं व्यर्थं व्यर्थं करोषि ।

ਧਰਮ ਸੇਤੀ ਵਾਪਾਰੁ ਨ ਕੀਤੋ ਕਰਮੁ ਨ ਕੀਤੋ ਮਿਤੁ ॥
धरम सेती वापारु न कीतो करमु न कीतो मितु ॥

धर्मे धर्मे च त्वया न व्यापारः कृतः; त्वया सत्कर्म मित्राणि न कृताः।

ਕਹੁ ਨਾਨਕ ਤੀਜੈ ਪਹਰੈ ਪ੍ਰਾਣੀ ਧਨ ਜੋਬਨ ਸਿਉ ਚਿਤੁ ॥੩॥
कहु नानक तीजै पहरै प्राणी धन जोबन सिउ चितु ॥३॥

कथयति नानकः, रात्रौ तृतीये प्रहरणे भवतः मनः धनयौवनसक्तम् अस्ति। ||३||

ਚਉਥੈ ਪਹਰੈ ਰੈਣਿ ਕੈ ਵਣਜਾਰਿਆ ਮਿਤ੍ਰਾ ਲਾਵੀ ਆਇਆ ਖੇਤੁ ॥
चउथै पहरै रैणि कै वणजारिआ मित्रा लावी आइआ खेतु ॥

रात्रौ चतुर्थे प्रहरणे मम वणिक् मित्रं ग्रीम कटनकर्ता क्षेत्रम् आगच्छति।

ਜਾ ਜਮਿ ਪਕੜਿ ਚਲਾਇਆ ਵਣਜਾਰਿਆ ਮਿਤ੍ਰਾ ਕਿਸੈ ਨ ਮਿਲਿਆ ਭੇਤੁ ॥
जा जमि पकड़ि चलाइआ वणजारिआ मित्रा किसै न मिलिआ भेतु ॥

यदा त्वां मृत्योः दूतः गृह्णाति प्रेषयति च वणिक् मित्रं कुत्र गतः इति रहस्यं कोऽपि न जानाति ।

ਭੇਤੁ ਚੇਤੁ ਹਰਿ ਕਿਸੈ ਨ ਮਿਲਿਓ ਜਾ ਜਮਿ ਪਕੜਿ ਚਲਾਇਆ ॥
भेतु चेतु हरि किसै न मिलिओ जा जमि पकड़ि चलाइआ ॥

अतः भगवन्तं चिन्तयतु! न कश्चित् एतत् रहस्यं जानाति, यत् कदा मृत्युदूतः त्वां गृहीत्वा हरति।

ਝੂਠਾ ਰੁਦਨੁ ਹੋਆ ਦੁੋਆਲੈ ਖਿਨ ਮਹਿ ਭਇਆ ਪਰਾਇਆ ॥
झूठा रुदनु होआ दुोआलै खिन महि भइआ पराइआ ॥

तव सर्वं रोदनं विलापं च तदा मिथ्या अस्ति। क्षणमात्रेण त्वं परदेशीयः भवसि।

ਸਾਈ ਵਸਤੁ ਪਰਾਪਤਿ ਹੋਈ ਜਿਸੁ ਸਿਉ ਲਾਇਆ ਹੇਤੁ ॥
साई वसतु परापति होई जिसु सिउ लाइआ हेतु ॥

त्वं यत् आकांक्षितं तत् एव प्राप्नोषि ।

ਕਹੁ ਨਾਨਕ ਪ੍ਰਾਣੀ ਚਉਥੈ ਪਹਰੈ ਲਾਵੀ ਲੁਣਿਆ ਖੇਤੁ ॥੪॥੧॥
कहु नानक प्राणी चउथै पहरै लावी लुणिआ खेतु ॥४॥१॥

कथयति नानक चतुर्थे निशायां मर्त्य तव क्षेत्रं ग्रीम कटनकर्ता लब्धवान्। ||४||१||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੧ ॥
सिरीरागु महला १ ॥

सिरी राग, प्रथम मेहल : १.

ਪਹਿਲੈ ਪਹਰੈ ਰੈਣਿ ਕੈ ਵਣਜਾਰਿਆ ਮਿਤ੍ਰਾ ਬਾਲਕ ਬੁਧਿ ਅਚੇਤੁ ॥
पहिलै पहरै रैणि कै वणजारिआ मित्रा बालक बुधि अचेतु ॥

प्रथमे रात्रौ वणिक् मित्रे तव निर्दोषचित्तस्य बालसदृशं बोधः अस्ति ।

ਖੀਰੁ ਪੀਐ ਖੇਲਾਈਐ ਵਣਜਾਰਿਆ ਮਿਤ੍ਰਾ ਮਾਤ ਪਿਤਾ ਸੁਤ ਹੇਤੁ ॥
खीरु पीऐ खेलाईऐ वणजारिआ मित्रा मात पिता सुत हेतु ॥

क्षीरं पिबसि तथा मृदुमालिष्टोऽसि मे वणिक् मित्र ।

ਮਾਤ ਪਿਤਾ ਸੁਤ ਨੇਹੁ ਘਨੇਰਾ ਮਾਇਆ ਮੋਹੁ ਸਬਾਈ ॥
मात पिता सुत नेहु घनेरा माइआ मोहु सबाई ॥

माता पिता च स्वसन्ततिं बहु प्रेम्णा, परन्तु मायायां सर्वे भावात्मकसङ्गेन गृहीताः भवन्ति।

ਸੰਜੋਗੀ ਆਇਆ ਕਿਰਤੁ ਕਮਾਇਆ ਕਰਣੀ ਕਾਰ ਕਰਾਈ ॥
संजोगी आइआ किरतु कमाइआ करणी कार कराई ॥

पुरा कृतसुकृतानां सौभाग्येन त्वं आगतः, अधुना भविष्यनिर्णयार्थं कर्माणि करोषि ।

ਰਾਮ ਨਾਮ ਬਿਨੁ ਮੁਕਤਿ ਨ ਹੋਈ ਬੂਡੀ ਦੂਜੈ ਹੇਤਿ ॥
राम नाम बिनु मुकति न होई बूडी दूजै हेति ॥

भगवन्नामं विना मुक्तिः न लभ्यते, द्वन्द्वप्रेमेण मग्नोऽसि ।

ਕਹੁ ਨਾਨਕ ਪ੍ਰਾਣੀ ਪਹਿਲੈ ਪਹਰੈ ਛੂਟਹਿਗਾ ਹਰਿ ਚੇਤਿ ॥੧॥
कहु नानक प्राणी पहिलै पहरै छूटहिगा हरि चेति ॥१॥

कथयति नानकः प्रथमायां रात्रिप्रहारे मर्त्य, भगवतः स्मरणेन त्राता भविष्यसि। ||१||

ਦੂਜੈ ਪਹਰੈ ਰੈਣਿ ਕੈ ਵਣਜਾਰਿਆ ਮਿਤ੍ਰਾ ਭਰਿ ਜੋਬਨਿ ਮੈ ਮਤਿ ॥
दूजै पहरै रैणि कै वणजारिआ मित्रा भरि जोबनि मै मति ॥

द्वितीयायां रात्रौ वणिक् सखि यौवनसौन्दर्यस्य मद्यस्य मत्तः ।

ਅਹਿਨਿਸਿ ਕਾਮਿ ਵਿਆਪਿਆ ਵਣਜਾਰਿਆ ਮਿਤ੍ਰਾ ਅੰਧੁਲੇ ਨਾਮੁ ਨ ਚਿਤਿ ॥
अहिनिसि कामि विआपिआ वणजारिआ मित्रा अंधुले नामु न चिति ॥

अहोरात्रं काममग्नोऽसि मे वणिक् सखि नाम अन्धं चैतन्यम् ।

ਰਾਮ ਨਾਮੁ ਘਟ ਅੰਤਰਿ ਨਾਹੀ ਹੋਰਿ ਜਾਣੈ ਰਸ ਕਸ ਮੀਠੇ ॥
राम नामु घट अंतरि नाही होरि जाणै रस कस मीठे ॥

भगवतः नाम भवतः हृदयस्य अन्तः नास्ति, परन्तु अन्ये सर्वविधाः रसाः भवतः मधुराः इव दृश्यन्ते ।

ਗਿਆਨੁ ਧਿਆਨੁ ਗੁਣ ਸੰਜਮੁ ਨਾਹੀ ਜਨਮਿ ਮਰਹੁਗੇ ਝੂਠੇ ॥
गिआनु धिआनु गुण संजमु नाही जनमि मरहुगे झूठे ॥

न ते प्रज्ञा सर्वथा नास्ति, न ध्यानं, न गुणः, न च आत्म-अनुशासनम्; मिथ्यायां त्वं जन्ममरणचक्रे गृहीता असि।

ਤੀਰਥ ਵਰਤ ਸੁਚਿ ਸੰਜਮੁ ਨਾਹੀ ਕਰਮੁ ਧਰਮੁ ਨਹੀ ਪੂਜਾ ॥
तीरथ वरत सुचि संजमु नाही करमु धरमु नही पूजा ॥

तीर्थ-उपवास-शुद्धि-आत्म-अनुशासनस्य न किमपि प्रयोजनं, न च संस्कार-धर्म-कर्म-शून्य-पूजनम्।

ਨਾਨਕ ਭਾਇ ਭਗਤਿ ਨਿਸਤਾਰਾ ਦੁਬਿਧਾ ਵਿਆਪੈ ਦੂਜਾ ॥੨॥
नानक भाइ भगति निसतारा दुबिधा विआपै दूजा ॥२॥

हे नानक, मुक्तिः केवलं प्रेम्णा भक्तिपूजायाः एव भवति; द्वन्द्वद्वारा जनाः द्वन्द्वे मग्नाः भवन्ति। ||२||

ਤੀਜੈ ਪਹਰੈ ਰੈਣਿ ਕੈ ਵਣਜਾਰਿਆ ਮਿਤ੍ਰਾ ਸਰਿ ਹੰਸ ਉਲਥੜੇ ਆਇ ॥
तीजै पहरै रैणि कै वणजारिआ मित्रा सरि हंस उलथड़े आइ ॥

तृतीये प्रहरणे मम वणिक् मित्र हंसाः श्वेतकेशाः आगच्छन्ति शिरःकुण्डे अवतरन्ति ।

ਜੋਬਨੁ ਘਟੈ ਜਰੂਆ ਜਿਣੈ ਵਣਜਾਰਿਆ ਮਿਤ੍ਰਾ ਆਵ ਘਟੈ ਦਿਨੁ ਜਾਇ ॥
जोबनु घटै जरूआ जिणै वणजारिआ मित्रा आव घटै दिनु जाइ ॥

यौवनं क्षीणं भवति, जरा च विजयते, मम वणिक् मित्र; यथा यथा कालः गच्छति तथा तथा भवतः दिवसाः न्यूनाः भवन्ति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430