द्वितीयायां रात्रौ वणिक् मित्रं ध्यानं विस्मृतवान् ।
हस्ततः हस्ते परिक्रमे वणिज मित्र कृष्ण इव यशोदागृहे |
हस्ततः हस्ते त्वं परितः गच्छसि, माता च वदति-एषः मम पुत्रः इति।
हे मम अविचारितमूढचित्त, चिन्तय- अन्ते किमपि तव न भविष्यति।
सृष्टिं सृष्टिं तं न जानासि । मनसः अन्तः आध्यात्मिकं प्रज्ञां सङ्गृह्यताम्।
कथयति नानकः, रात्रौ द्वितीये प्रहरणे, त्वं ध्यानं विस्मृतवान्। ||२||
तृतीये रात्रौ वणिक् मित्रे तव चैतन्यं धनयौवनकेन्द्रितम् ।
न त्वया स्मृतं नाम वणिक् मित्रं यद्यपि बन्धनात् त्वां विमोचयेत् ।
न स्मरसि भगवतः नाम, माया भ्रान्ता भवसि ।
धनविमोचनं यौवनमत्तं च त्वं जीवनं व्यर्थं व्यर्थं करोषि ।
धर्मे धर्मे च त्वया न व्यापारः कृतः; त्वया सत्कर्म मित्राणि न कृताः।
कथयति नानकः, रात्रौ तृतीये प्रहरणे भवतः मनः धनयौवनसक्तम् अस्ति। ||३||
रात्रौ चतुर्थे प्रहरणे मम वणिक् मित्रं ग्रीम कटनकर्ता क्षेत्रम् आगच्छति।
यदा त्वां मृत्योः दूतः गृह्णाति प्रेषयति च वणिक् मित्रं कुत्र गतः इति रहस्यं कोऽपि न जानाति ।
अतः भगवन्तं चिन्तयतु! न कश्चित् एतत् रहस्यं जानाति, यत् कदा मृत्युदूतः त्वां गृहीत्वा हरति।
तव सर्वं रोदनं विलापं च तदा मिथ्या अस्ति। क्षणमात्रेण त्वं परदेशीयः भवसि।
त्वं यत् आकांक्षितं तत् एव प्राप्नोषि ।
कथयति नानक चतुर्थे निशायां मर्त्य तव क्षेत्रं ग्रीम कटनकर्ता लब्धवान्। ||४||१||
सिरी राग, प्रथम मेहल : १.
प्रथमे रात्रौ वणिक् मित्रे तव निर्दोषचित्तस्य बालसदृशं बोधः अस्ति ।
क्षीरं पिबसि तथा मृदुमालिष्टोऽसि मे वणिक् मित्र ।
माता पिता च स्वसन्ततिं बहु प्रेम्णा, परन्तु मायायां सर्वे भावात्मकसङ्गेन गृहीताः भवन्ति।
पुरा कृतसुकृतानां सौभाग्येन त्वं आगतः, अधुना भविष्यनिर्णयार्थं कर्माणि करोषि ।
भगवन्नामं विना मुक्तिः न लभ्यते, द्वन्द्वप्रेमेण मग्नोऽसि ।
कथयति नानकः प्रथमायां रात्रिप्रहारे मर्त्य, भगवतः स्मरणेन त्राता भविष्यसि। ||१||
द्वितीयायां रात्रौ वणिक् सखि यौवनसौन्दर्यस्य मद्यस्य मत्तः ।
अहोरात्रं काममग्नोऽसि मे वणिक् सखि नाम अन्धं चैतन्यम् ।
भगवतः नाम भवतः हृदयस्य अन्तः नास्ति, परन्तु अन्ये सर्वविधाः रसाः भवतः मधुराः इव दृश्यन्ते ।
न ते प्रज्ञा सर्वथा नास्ति, न ध्यानं, न गुणः, न च आत्म-अनुशासनम्; मिथ्यायां त्वं जन्ममरणचक्रे गृहीता असि।
तीर्थ-उपवास-शुद्धि-आत्म-अनुशासनस्य न किमपि प्रयोजनं, न च संस्कार-धर्म-कर्म-शून्य-पूजनम्।
हे नानक, मुक्तिः केवलं प्रेम्णा भक्तिपूजायाः एव भवति; द्वन्द्वद्वारा जनाः द्वन्द्वे मग्नाः भवन्ति। ||२||
तृतीये प्रहरणे मम वणिक् मित्र हंसाः श्वेतकेशाः आगच्छन्ति शिरःकुण्डे अवतरन्ति ।
यौवनं क्षीणं भवति, जरा च विजयते, मम वणिक् मित्र; यथा यथा कालः गच्छति तथा तथा भवतः दिवसाः न्यूनाः भवन्ति।