विस्मृता मम वेदना, मम अन्तः गहने शान्तिः प्राप्ता । ||१||
गुरुणा मे गुरुणा आध्यात्मिक प्रज्ञा लेपेन आशीर्वादः दत्तः।
भगवन्नामं विना जीवनं मनःहीनं भवति। ||१||विराम||
स्मरणं ध्यात्वा नाम दावः भगवन्तं ज्ञातवान्।
तस्य आत्मा जगतः जीवनं भगवता सह मिश्रितः अस्ति। ||२||१||
बिलावल, भक्त रवि दास का वचन: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
मम दारिद्र्यं दृष्ट्वा सर्वे हसन्ति स्म। मम स्थितिः एतादृशी आसीत् ।
अधुना, अष्टादश चमत्कारिकान् आध्यात्मिकशक्तयः मम हस्ततलं धारयामि; सर्वं तव प्रसादात्। ||१||
त्वं जानासि नाहं च किमपि भगवन् भयनाशनम् |
सर्वे भूतानि तव अभयारण्यम् अन्विषन्ति, हे देव, पूर्णकर्त्ता, अस्माकं कार्याणां निराकरणकम्। ||१||विराम||
यः तव अभयारण्यं प्रविशति, सः पापभारात् मुक्तः भवति।
त्वया निर्लज्जजगात् उच्चनीचौ त्राता | ||२||
रविदासः वदति, अवाच्यभाषणस्य विषये अधिकं किं वक्तुं शक्यते?
यत्किमपि त्वं, त्वं भगवन्; कथं किमपि भवतः स्तुतिभिः सह तुलनां कर्तुं शक्नोति? ||३||१||
बिलावलः १.
यस्मिन् कुटुम्बे पुण्यः जायते ।
उच्च-नीच-सामाजिक-वर्गस्य वा, धनिक-दरिद्रस्य वा, तस्य शुद्धगन्धः सर्वत्र प्रसृतः भविष्यति । ||१||विराम||
ब्राह्मणः वैश्यः सूद्रः ख'शात्रियः वा; कविः, बहिष्कृतः, मलिनचित्तः वा ।
सः शुद्धः भवति, भगवन्तं ध्यायन्। सः आत्मानं, मातापितृभ्यां च कुटुम्बान् तारयति। ||१||
धन्यः स ग्रामः, धन्यः तस्य जन्मस्थानम्; धन्यं तस्य शुद्धं कुलम्, सर्वलोकेषु।
उदात्ततत्त्वे पिबन् अन्यरसान् त्यजति; अनेन दिव्यतत्त्वेन मत्तः पापं भ्रष्टं च परित्यजति। ||२||
धर्मविद्वान् योद्धा नृपेषु भगवद्भक्तसमो अन्यः नास्ति ।
यथा जलकुमुदस्य पत्राणि जले मुक्ताः प्लवन्ति इति रविदासः वदति, तथैव तेषां जीवनं जगति। ||३||२||
The Word Of Sadhana, राग बिलावल: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
राज्ञः कन्यायाः कृते विष्णुवेषं कृत्वा पुरुषः |
सः यौनशोषणार्थं, स्वार्थार्थं च अकरोत्, परन्तु भगवता तस्य गौरवस्य रक्षणं कृतम् । ||१||
किं तव मूल्यं जगत्गुरो यदि मम पूर्वकर्मणां कर्म न मेटयिष्यसि।
किमर्थं सिंहात् अभयं अन्वेष्टव्यः, यदि शृगालेन भक्षितव्यः । ||१||विराम||
एकवृष्टिबिन्दुहेतोः वर्षपक्षी पीडां भुङ्क्ते ।
तस्य प्राणाश्वासस्य गते सागरोऽपि तस्य निष्प्रयोजनम् । ||२||
अधुना, मम जीवनं क्लान्तं जातम्, अहं च बहुकालं न स्थास्यामि; कथं धैर्यं धारयामि ?
यदि मग्नः मृतः, ततः नौका आगच्छति तर्हि कथयतु, कथं आरोहिष्यामि? ||३||
नाहं न किञ्चिदस्ति न च मम किमपि ।
अधुना मम मानं रक्ष; साधना तव विनयशीलः सेवकः। ||४||१||