श्री गुरु ग्रन्थ साहिबः

पुटः - 740


ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਰਹਣੁ ਨ ਪਾਵਹਿ ਸੁਰਿ ਨਰ ਦੇਵਾ ॥
रहणु न पावहि सुरि नर देवा ॥

स्वर्गदूतानां च देवानां च अत्र स्थातुं न शक्यते ।

ਊਠਿ ਸਿਧਾਰੇ ਕਰਿ ਮੁਨਿ ਜਨ ਸੇਵਾ ॥੧॥
ऊठि सिधारे करि मुनि जन सेवा ॥१॥

मौनऋषयः विनयभृत्याश्चापि उत्थाय गच्छेयुः | ||१||

ਜੀਵਤ ਪੇਖੇ ਜਿਨੑੀ ਹਰਿ ਹਰਿ ਧਿਆਇਆ ॥
जीवत पेखे जिनी हरि हरि धिआइआ ॥

ये भगवन्तं हरं हरं ध्यायन्ति ते एव जीवन्ति दृश्यन्ते।

ਸਾਧਸੰਗਿ ਤਿਨੑੀ ਦਰਸਨੁ ਪਾਇਆ ॥੧॥ ਰਹਾਉ ॥
साधसंगि तिनी दरसनु पाइआ ॥१॥ रहाउ ॥

पवित्रसङ्गे साधसंगते ते भगवतः दर्शनस्य धन्यं दर्शनं प्राप्नुवन्ति। ||१||विराम||

ਬਾਦਿਸਾਹ ਸਾਹ ਵਾਪਾਰੀ ਮਰਨਾ ॥
बादिसाह साह वापारी मरना ॥

नृपाः सम्राटाः वणिजाः च अवश्यं म्रियन्ते।

ਜੋ ਦੀਸੈ ਸੋ ਕਾਲਹਿ ਖਰਨਾ ॥੨॥
जो दीसै सो कालहि खरना ॥२॥

यो दृश्यते मृत्योः भक्षितो भवेत्। ||२||

ਕੂੜੈ ਮੋਹਿ ਲਪਟਿ ਲਪਟਾਨਾ ॥
कूड़ै मोहि लपटि लपटाना ॥

मिथ्या लौकिकसङ्गानाम् आलम्बन्ते मर्त्यजीवाः।

ਛੋਡਿ ਚਲਿਆ ਤਾ ਫਿਰਿ ਪਛੁਤਾਨਾ ॥੩॥
छोडि चलिआ ता फिरि पछुताना ॥३॥

यदा च तान् त्यक्तुं अर्हन्ति तदा ते पश्चातापं कुर्वन्ति शोचन्ति च। ||३||

ਕ੍ਰਿਪਾ ਨਿਧਾਨ ਨਾਨਕ ਕਉ ਕਰਹੁ ਦਾਤਿ ॥
क्रिपा निधान नानक कउ करहु दाति ॥

अनेन दानेन नानकं कुरु कृपानिधि ।

ਨਾਮੁ ਤੇਰਾ ਜਪੀ ਦਿਨੁ ਰਾਤਿ ॥੪॥੮॥੧੪॥
नामु तेरा जपी दिनु राति ॥४॥८॥१४॥

यत् तव नाम जपेद् अहोरात्रौ। ||४||८||१४||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਘਟ ਘਟ ਅੰਤਰਿ ਤੁਮਹਿ ਬਸਾਰੇ ॥
घट घट अंतरि तुमहि बसारे ॥

त्वं प्रत्येकस्य भूतस्य हृदयस्य अन्तः गभीरं निवससि ।

ਸਗਲ ਸਮਗ੍ਰੀ ਸੂਤਿ ਤੁਮਾਰੇ ॥੧॥
सगल समग्री सूति तुमारे ॥१॥

तव सूत्रे सर्वं जगत् तारितम् अस्ति। ||१||

ਤੂੰ ਪ੍ਰੀਤਮ ਤੂੰ ਪ੍ਰਾਨ ਅਧਾਰੇ ॥
तूं प्रीतम तूं प्रान अधारे ॥

त्वं मम प्रियः, मम प्राणश्वासस्य आश्रयः।

ਤੁਮ ਹੀ ਪੇਖਿ ਪੇਖਿ ਮਨੁ ਬਿਗਸਾਰੇ ॥੧॥ ਰਹਾਉ ॥
तुम ही पेखि पेखि मनु बिगसारे ॥१॥ रहाउ ॥

त्वां पश्यन् त्वां पश्यन् मम मनः प्रफुल्लते। ||१||विराम||

ਅਨਿਕ ਜੋਨਿ ਭ੍ਰਮਿ ਭ੍ਰਮਿ ਭ੍ਰਮਿ ਹਾਰੇ ॥
अनिक जोनि भ्रमि भ्रमि भ्रमि हारे ॥

भ्रमन् भ्रमन् असंख्यावतारान् भ्रमन् अहं तावत् श्रान्तः अभवम्।

ਓਟ ਗਹੀ ਅਬ ਸਾਧ ਸੰਗਾਰੇ ॥੨॥
ओट गही अब साध संगारे ॥२॥

अधुना, अहं पवित्रस्य कम्पनीं साध-संगतं दृढतया धारयामि। ||२||

ਅਗਮ ਅਗੋਚਰੁ ਅਲਖ ਅਪਾਰੇ ॥
अगम अगोचरु अलख अपारे ॥

दुर्गमोऽविज्ञेयः अदृश्योऽनन्तोऽसि |

ਨਾਨਕੁ ਸਿਮਰੈ ਦਿਨੁ ਰੈਨਾਰੇ ॥੩॥੯॥੧੫॥
नानकु सिमरै दिनु रैनारे ॥३॥९॥१५॥

ध्याने त्वां नानकः स्मरति दिवारात्रौ। ||३||९||१५||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਕਵਨ ਕਾਜ ਮਾਇਆ ਵਡਿਆਈ ॥
कवन काज माइआ वडिआई ॥

माया महिमा किं प्रयोजनम् ?

ਜਾ ਕਉ ਬਿਨਸਤ ਬਾਰ ਨ ਕਾਈ ॥੧॥
जा कउ बिनसत बार न काई ॥१॥

सर्वथा अचिरेण एव अन्तर्धानं भवति। ||१||

ਇਹੁ ਸੁਪਨਾ ਸੋਵਤ ਨਹੀ ਜਾਨੈ ॥
इहु सुपना सोवत नही जानै ॥

स्वप्नमिदं तु न जानाति सुप्तः ।

ਅਚੇਤ ਬਿਵਸਥਾ ਮਹਿ ਲਪਟਾਨੈ ॥੧॥ ਰਹਾਉ ॥
अचेत बिवसथा महि लपटानै ॥१॥ रहाउ ॥

अचेतनावस्थायां तस्मिन् लसति । ||१||विराम||

ਮਹਾ ਮੋਹਿ ਮੋਹਿਓ ਗਾਵਾਰਾ ॥
महा मोहि मोहिओ गावारा ॥

दरिद्रमूर्खः संसारस्य महासङ्गैः प्रलोभ्यते।

ਪੇਖਤ ਪੇਖਤ ਊਠਿ ਸਿਧਾਰਾ ॥੨॥
पेखत पेखत ऊठि सिधारा ॥२॥

तान् पश्यन् पश्यन् सः अद्यापि उत्थाय गन्तव्यः। ||२||

ਊਚ ਤੇ ਊਚ ਤਾ ਕਾ ਦਰਬਾਰਾ ॥
ऊच ते ऊच ता का दरबारा ॥

तस्य दरबारस्य राजन्यायालयः उच्चतमः अस्ति ।

ਕਈ ਜੰਤ ਬਿਨਾਹਿ ਉਪਾਰਾ ॥੩॥
कई जंत बिनाहि उपारा ॥३॥

असंख्यभूतानि सृजति नाशयति च। ||३||

ਦੂਸਰ ਹੋਆ ਨਾ ਕੋ ਹੋਈ ॥
दूसर होआ ना को होई ॥

न कदाचिदन्योऽभवत्, न भविष्यति।

ਜਪਿ ਨਾਨਕ ਪ੍ਰਭ ਏਕੋ ਸੋਈ ॥੪॥੧੦॥੧੬॥
जपि नानक प्रभ एको सोई ॥४॥१०॥१६॥

हे नानक एकदेव ध्याये। ||४||१०||१६||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਸਿਮਰਿ ਸਿਮਰਿ ਤਾ ਕਉ ਹਉ ਜੀਵਾ ॥
सिमरि सिमरि ता कउ हउ जीवा ॥

ध्यात्वा ध्यात्वा स्मरणं जीवामि।

ਚਰਣ ਕਮਲ ਤੇਰੇ ਧੋਇ ਧੋਇ ਪੀਵਾ ॥੧॥
चरण कमल तेरे धोइ धोइ पीवा ॥१॥

अहं तव पादकमलं प्रक्षालयामि, प्रक्षालितजले पिबामि च। ||१||

ਸੋ ਹਰਿ ਮੇਰਾ ਅੰਤਰਜਾਮੀ ॥
सो हरि मेरा अंतरजामी ॥

सः मम प्रभुः अन्तःज्ञः हृदयानां अन्वेषकः अस्ति।

ਭਗਤ ਜਨਾ ਕੈ ਸੰਗਿ ਸੁਆਮੀ ॥੧॥ ਰਹਾਉ ॥
भगत जना कै संगि सुआमी ॥१॥ रहाउ ॥

विनम्रभक्तैः सह मम प्रभुः गुरुः च तिष्ठति। ||१||विराम||

ਸੁਣਿ ਸੁਣਿ ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਧਿਆਵਾ ॥
सुणि सुणि अंम्रित नामु धिआवा ॥

श्रुत्वा तव अम्ब्रोसियलनाम श्रुत्वा ध्यायामि।

ਆਠ ਪਹਰ ਤੇਰੇ ਗੁਣ ਗਾਵਾ ॥੨॥
आठ पहर तेरे गुण गावा ॥२॥

चतुर्विंशतिघण्टाः प्रतिदिनं भवतः गौरवं स्तुतिं गायामि। ||२||

ਪੇਖਿ ਪੇਖਿ ਲੀਲਾ ਮਨਿ ਆਨੰਦਾ ॥
पेखि पेखि लीला मनि आनंदा ॥

पश्यन् पश्यन् तव दिव्यं क्रीडां मम मनः आनन्दे वर्तते।

ਗੁਣ ਅਪਾਰ ਪ੍ਰਭ ਪਰਮਾਨੰਦਾ ॥੩॥
गुण अपार प्रभ परमानंदा ॥३॥

अनन्ताः ते गुणा महिमा देव परमानन्दपते | ||३||

ਜਾ ਕੈ ਸਿਮਰਨਿ ਕਛੁ ਭਉ ਨ ਬਿਆਪੈ ॥
जा कै सिमरनि कछु भउ न बिआपै ॥

तस्य स्मरणं ध्यायन् भयं न मां स्पृशति।

ਸਦਾ ਸਦਾ ਨਾਨਕ ਹਰਿ ਜਾਪੈ ॥੪॥੧੧॥੧੭॥
सदा सदा नानक हरि जापै ॥४॥११॥१७॥

सदा नित्यं नानकः भगवन्तं ध्यायति। ||४||११||१७||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਗੁਰ ਕੈ ਬਚਨਿ ਰਿਦੈ ਧਿਆਨੁ ਧਾਰੀ ॥
गुर कै बचनि रिदै धिआनु धारी ॥

हृदयान्तर्गतं गुरुशिक्षायाः वचनं ध्यायामि।

ਰਸਨਾ ਜਾਪੁ ਜਪਉ ਬਨਵਾਰੀ ॥੧॥
रसना जापु जपउ बनवारी ॥१॥

जिह्वाया भगवतः जपं जपामि । ||१||

ਸਫਲ ਮੂਰਤਿ ਦਰਸਨ ਬਲਿਹਾਰੀ ॥
सफल मूरति दरसन बलिहारी ॥

तस्य दृष्टेः प्रतिबिम्बं फलप्रदं भवति; अहं तस्य यज्ञः अस्मि।

ਚਰਣ ਕਮਲ ਮਨ ਪ੍ਰਾਣ ਅਧਾਰੀ ॥੧॥ ਰਹਾਉ ॥
चरण कमल मन प्राण अधारी ॥१॥ रहाउ ॥

तस्य पादकमलं मनसः आश्रयः, प्राणस्यैव आश्रयः। ||१||विराम||

ਸਾਧਸੰਗਿ ਜਨਮ ਮਰਣ ਨਿਵਾਰੀ ॥
साधसंगि जनम मरण निवारी ॥

पवित्रसङ्गे साधसंगते जन्ममरणचक्रं समाप्तं भवति।

ਅੰਮ੍ਰਿਤ ਕਥਾ ਸੁਣਿ ਕਰਨ ਅਧਾਰੀ ॥੨॥
अंम्रित कथा सुणि करन अधारी ॥२॥

अम्ब्रोसियल-प्रवचनं श्रुतुं मम कर्णयोः आश्रयः एव। ||२||

ਕਾਮ ਕ੍ਰੋਧ ਲੋਭ ਮੋਹ ਤਜਾਰੀ ॥
काम क्रोध लोभ मोह तजारी ॥

मैथुनकामं क्रोधं लोभं भावरागं च परित्यजितम् ।

ਦ੍ਰਿੜੁ ਨਾਮ ਦਾਨੁ ਇਸਨਾਨੁ ਸੁਚਾਰੀ ॥੩॥
द्रिड़ु नाम दानु इसनानु सुचारी ॥३॥

मया नाम दानेन सत्यशुद्ध्या धार्मिकाचारेण च आत्मनः अन्तः स्थापितः। ||३||

ਕਹੁ ਨਾਨਕ ਇਹੁ ਤਤੁ ਬੀਚਾਰੀ ॥
कहु नानक इहु ततु बीचारी ॥

नानकः वदति, मया एतत् यथार्थतत्त्वं चिन्तितम्;

ਰਾਮ ਨਾਮ ਜਪਿ ਪਾਰਿ ਉਤਾਰੀ ॥੪॥੧੨॥੧੮॥
राम नाम जपि पारि उतारी ॥४॥१२॥१८॥

भगवतः नाम जपन् अहं पारं नीतः अस्मि। ||४||१२||१८||

ਸੂਹੀ ਮਹਲਾ ੫ ॥
सूही महला ५ ॥

सूही, पञ्चम मेहलः : १.

ਲੋਭਿ ਮੋਹਿ ਮਗਨ ਅਪਰਾਧੀ ॥
लोभि मोहि मगन अपराधी ॥

पापिनी लोभेन भावासङ्गेन च लीनः भवति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430