श्री गुरु ग्रन्थ साहिबः

पुटः - 1070


ਗੁਰਮੁਖਿ ਨਾਮਿ ਸਮਾਇ ਸਮਾਵੈ ਨਾਨਕ ਨਾਮੁ ਧਿਆਈ ਹੇ ॥੧੨॥
गुरमुखि नामि समाइ समावै नानक नामु धिआई हे ॥१२॥

गुरमुखः नाम मग्नः लीनः च भवति; नानकः नाम ध्यायति। ||१२||

ਭਗਤਾ ਮੁਖਿ ਅੰਮ੍ਰਿਤ ਹੈ ਬਾਣੀ ॥
भगता मुखि अंम्रित है बाणी ॥

गुरुबानी इत्यस्य अम्ब्रोसियलामृतं भक्तानां मुखे अस्ति।

ਗੁਰਮੁਖਿ ਹਰਿ ਨਾਮੁ ਆਖਿ ਵਖਾਣੀ ॥
गुरमुखि हरि नामु आखि वखाणी ॥

गुरमुखाः भगवतः नाम जपन्ति पुनः पुनः।

ਹਰਿ ਹਰਿ ਕਰਤ ਸਦਾ ਮਨੁ ਬਿਗਸੈ ਹਰਿ ਚਰਣੀ ਮਨੁ ਲਾਈ ਹੇ ॥੧੩॥
हरि हरि करत सदा मनु बिगसै हरि चरणी मनु लाई हे ॥१३॥

हर हर हर नाम जपते मनः सदा प्रफुल्लते; ते भगवतः पादयोः मनः केन्द्रीक्रियन्ते। ||१३||

ਹਮ ਮੂਰਖ ਅਗਿਆਨ ਗਿਆਨੁ ਕਿਛੁ ਨਾਹੀ ॥
हम मूरख अगिआन गिआनु किछु नाही ॥

अहं मूर्खः अज्ञानी च अस्मि; मम प्रज्ञा सर्वथा नास्ति।

ਸਤਿਗੁਰ ਤੇ ਸਮਝ ਪੜੀ ਮਨ ਮਾਹੀ ॥
सतिगुर ते समझ पड़ी मन माही ॥

सत्यगुरुतः मया मनसि अवगमनं प्राप्तम्।

ਹੋਹੁ ਦਇਆਲੁ ਕ੍ਰਿਪਾ ਕਰਿ ਹਰਿ ਜੀਉ ਸਤਿਗੁਰ ਕੀ ਸੇਵਾ ਲਾਈ ਹੇ ॥੧੪॥
होहु दइआलु क्रिपा करि हरि जीउ सतिगुर की सेवा लाई हे ॥१४॥

कृपया मयि कृपां कुरु, प्रसादं च प्रयच्छ प्रभो; सत्यगुरुसेवायां प्रतिबद्धा भवामि | ||१४||

ਜਿਨਿ ਸਤਿਗੁਰੁ ਜਾਤਾ ਤਿਨਿ ਏਕੁ ਪਛਾਤਾ ॥
जिनि सतिगुरु जाता तिनि एकु पछाता ॥

सत्यगुरुं विदुः एकेश्वरं साक्षात्करोति।

ਸਰਬੇ ਰਵਿ ਰਹਿਆ ਸੁਖਦਾਤਾ ॥
सरबे रवि रहिआ सुखदाता ॥

शान्तिदा सर्वत्र व्याप्तः सर्वतः ।

ਆਤਮੁ ਚੀਨਿ ਪਰਮ ਪਦੁ ਪਾਇਆ ਸੇਵਾ ਸੁਰਤਿ ਸਮਾਈ ਹੇ ॥੧੫॥
आतमु चीनि परम पदु पाइआ सेवा सुरति समाई हे ॥१५॥

आत्मात्मानं विज्ञाय मया परमं पदं प्राप्तम्; मम जागरूकता निःस्वार्थसेवायां निमग्नः अस्ति। ||१५||

ਜਿਨ ਕਉ ਆਦਿ ਮਿਲੀ ਵਡਿਆਈ ॥
जिन कउ आदि मिली वडिआई ॥

ये प्रिमल भगवान् ईश्वरेण गौरवमहात्म्येन धन्याः सन्ति

ਸਤਿਗੁਰੁ ਮਨਿ ਵਸਿਆ ਲਿਵ ਲਾਈ ॥
सतिगुरु मनि वसिआ लिव लाई ॥

तेषां मनसः अन्तः निवसन्तं सच्चे गुरुं प्रेम्णा केन्द्रीकृताः सन्ति।

ਆਪਿ ਮਿਲਿਆ ਜਗਜੀਵਨੁ ਦਾਤਾ ਨਾਨਕ ਅੰਕਿ ਸਮਾਈ ਹੇ ॥੧੬॥੧॥
आपि मिलिआ जगजीवनु दाता नानक अंकि समाई हे ॥१६॥१॥

जगतः जीवनदाता स्वयं तान् मिलति; हे नानक तस्य सत्त्वे लीना भवन्ति। ||१६||१||

ਮਾਰੂ ਮਹਲਾ ੪ ॥
मारू महला ४ ॥

मारू, चतुर्थ मेहल : १.

ਹਰਿ ਅਗਮ ਅਗੋਚਰੁ ਸਦਾ ਅਬਿਨਾਸੀ ॥
हरि अगम अगोचरु सदा अबिनासी ॥

भगवान् दुर्गमः अगाह्यः च अस्ति; सः नित्यः अक्षयः च अस्ति।

ਸਰਬੇ ਰਵਿ ਰਹਿਆ ਘਟ ਵਾਸੀ ॥
सरबे रवि रहिआ घट वासी ॥

हृदये वसति सर्वत्र व्याप्तः सर्वतः।

ਤਿਸੁ ਬਿਨੁ ਅਵਰੁ ਨ ਕੋਈ ਦਾਤਾ ਹਰਿ ਤਿਸਹਿ ਸਰੇਵਹੁ ਪ੍ਰਾਣੀ ਹੇ ॥੧॥
तिसु बिनु अवरु न कोई दाता हरि तिसहि सरेवहु प्राणी हे ॥१॥

तमव्यतिरिक्तः अन्यः दाता नास्ति; भगवन्तं भजन्तु मर्त्याः | ||१||

ਜਾ ਕਉ ਰਾਖੈ ਹਰਿ ਰਾਖਣਹਾਰਾ ॥
जा कउ राखै हरि राखणहारा ॥

न कश्चित् कस्यचित् वधं कर्तुं शक्नोति

ਤਾ ਕਉ ਕੋਇ ਨ ਸਾਕਸਿ ਮਾਰਾ ॥
ता कउ कोइ न साकसि मारा ॥

कः त्राता भगवता उद्धारितः भवति।

ਸੋ ਐਸਾ ਹਰਿ ਸੇਵਹੁ ਸੰਤਹੁ ਜਾ ਕੀ ਊਤਮ ਬਾਣੀ ਹੇ ॥੨॥
सो ऐसा हरि सेवहु संतहु जा की ऊतम बाणी हे ॥२॥

तथेदृशं भगवन् सेवन्तु सन्तो यस्य बाणी उदात्तोदात्तः। ||२||

ਜਾ ਜਾਪੈ ਕਿਛੁ ਕਿਥਾਊ ਨਾਹੀ ॥
जा जापै किछु किथाऊ नाही ॥

यदा शून्यं शून्यं च स्थानमिव भासते ।

ਤਾ ਕਰਤਾ ਭਰਪੂਰਿ ਸਮਾਹੀ ॥
ता करता भरपूरि समाही ॥

तत्र प्रजापतिः प्रभुः व्याप्तः व्याप्तः च अस्ति।

ਸੂਕੇ ਤੇ ਫੁਨਿ ਹਰਿਆ ਕੀਤੋਨੁ ਹਰਿ ਧਿਆਵਹੁ ਚੋਜ ਵਿਡਾਣੀ ਹੇ ॥੩॥
सूके ते फुनि हरिआ कीतोनु हरि धिआवहु चोज विडाणी हे ॥३॥

सः शुष्कशाखां पुनः हरितरूपेण प्रफुल्लितं करोति; अतः भगवन्तं ध्यायन्तु - तस्य मार्गाः अद्भुताः सन्ति! ||३||

ਜੋ ਜੀਆ ਕੀ ਵੇਦਨ ਜਾਣੈ ॥
जो जीआ की वेदन जाणै ॥

सर्वभूतानां पीडां यो वेत्ति

ਤਿਸੁ ਸਾਹਿਬ ਕੈ ਹਉ ਕੁਰਬਾਣੈ ॥
तिसु साहिब कै हउ कुरबाणै ॥

तस्य भगवतः गुरुस्य च अहं यज्ञः अस्मि।

ਤਿਸੁ ਆਗੈ ਜਨ ਕਰਿ ਬੇਨੰਤੀ ਜੋ ਸਰਬ ਸੁਖਾ ਕਾ ਦਾਣੀ ਹੇ ॥੪॥
तिसु आगै जन करि बेनंती जो सरब सुखा का दाणी हे ॥४॥

यस्मै शान्तिप्रमोदप्रदाय तस्मै स्वस्तुतिं समर्पय । ||४||

ਜੋ ਜੀਐ ਕੀ ਸਾਰ ਨ ਜਾਣੈ ॥
जो जीऐ की सार न जाणै ॥

आत्मनः अवस्थां तु यो न जानाति

ਤਿਸੁ ਸਿਉ ਕਿਛੁ ਨ ਕਹੀਐ ਅਜਾਣੈ ॥
तिसु सिउ किछु न कहीऐ अजाणै ॥

तादृशं अज्ञानं किमपि मा वदतु।

ਮੂਰਖ ਸਿਉ ਨਹ ਲੂਝੁ ਪਰਾਣੀ ਹਰਿ ਜਪੀਐ ਪਦੁ ਨਿਰਬਾਣੀ ਹੇ ॥੫॥
मूरख सिउ नह लूझु पराणी हरि जपीऐ पदु निरबाणी हे ॥५॥

मूर्खैः सह मा विवादं कुरु मर्त्याः | ध्याय भगवन्तं निर्वाणावस्थायां | ||५||

ਨਾ ਕਰਿ ਚਿੰਤ ਚਿੰਤਾ ਹੈ ਕਰਤੇ ॥
ना करि चिंत चिंता है करते ॥

चिन्ता मा कुरुत - प्रजापतिः तस्य पालनं करोतु।

ਹਰਿ ਦੇਵੈ ਜਲਿ ਥਲਿ ਜੰਤਾ ਸਭਤੈ ॥
हरि देवै जलि थलि जंता सभतै ॥

जले च भूमौ च सर्वान् प्राणिभ्यां ददाति भगवान्।

ਅਚਿੰਤ ਦਾਨੁ ਦੇਇ ਪ੍ਰਭੁ ਮੇਰਾ ਵਿਚਿ ਪਾਥਰ ਕੀਟ ਪਖਾਣੀ ਹੇ ॥੬॥
अचिंत दानु देइ प्रभु मेरा विचि पाथर कीट पखाणी हे ॥६॥

मम ईश्वरः अप्रार्थितः आशीर्वादं ददाति, मृत्तिका-शिला-कृमिभ्यः अपि। ||६||

ਨਾ ਕਰਿ ਆਸ ਮੀਤ ਸੁਤ ਭਾਈ ॥
ना करि आस मीत सुत भाई ॥

मित्रेषु, बालकेषु, भ्रातृभ्रातृषु च आशां मा स्थापयन्तु।

ਨਾ ਕਰਿ ਆਸ ਕਿਸੈ ਸਾਹ ਬਿਉਹਾਰ ਕੀ ਪਰਾਈ ॥
ना करि आस किसै साह बिउहार की पराई ॥

नृपेषु वा परव्यापारेषु वा आशां स्थापयतु।

ਬਿਨੁ ਹਰਿ ਨਾਵੈ ਕੋ ਬੇਲੀ ਨਾਹੀ ਹਰਿ ਜਪੀਐ ਸਾਰੰਗਪਾਣੀ ਹੇ ॥੭॥
बिनु हरि नावै को बेली नाही हरि जपीऐ सारंगपाणी हे ॥७॥

भगवतः नाम विना कोऽपि भवतः सहायकः न भविष्यति; अतः जगतः प्रभुं भगवन्तं ध्यायन्तु। ||७||

ਅਨਦਿਨੁ ਨਾਮੁ ਜਪਹੁ ਬਨਵਾਰੀ ॥
अनदिनु नामु जपहु बनवारी ॥

रात्रि दिवा, नाम जप।

ਸਭ ਆਸਾ ਮਨਸਾ ਪੂਰੈ ਥਾਰੀ ॥
सभ आसा मनसा पूरै थारी ॥

ते सर्वे आशाः कामाः सिद्धाः भविष्यन्ति।

ਜਨ ਨਾਨਕ ਨਾਮੁ ਜਪਹੁ ਭਵ ਖੰਡਨੁ ਸੁਖਿ ਸਹਜੇ ਰੈਣਿ ਵਿਹਾਣੀ ਹੇ ॥੮॥
जन नानक नामु जपहु भव खंडनु सुखि सहजे रैणि विहाणी हे ॥८॥

हे भृत्य नानक भयनाशकनाम जप, तव जीवनरात्रिः सहजतया शान्तिं शान्तिं च गच्छति। ||८||

ਜਿਨਿ ਹਰਿ ਸੇਵਿਆ ਤਿਨਿ ਸੁਖੁ ਪਾਇਆ ॥
जिनि हरि सेविआ तिनि सुखु पाइआ ॥

ये भगवतः सेवां कुर्वन्ति ते शान्तिं प्राप्नुवन्ति।

ਸਹਜੇ ਹੀ ਹਰਿ ਨਾਮਿ ਸਮਾਇਆ ॥
सहजे ही हरि नामि समाइआ ॥

ते सहजतया भगवतः नाम्नि लीनाः भवन्ति।

ਜੋ ਸਰਣਿ ਪਰੈ ਤਿਸ ਕੀ ਪਤਿ ਰਾਖੈ ਜਾਇ ਪੂਛਹੁ ਵੇਦ ਪੁਰਾਣੀ ਹੇ ॥੯॥
जो सरणि परै तिस की पति राखै जाइ पूछहु वेद पुराणी हे ॥९॥

प्रभुः स्वस्य अभयारण्यम् अन्विष्यमाणानां गौरवं रक्षति; गत्वा वेदपुराणानां परामर्शं कुरुत। ||९||

ਜਿਸੁ ਹਰਿ ਸੇਵਾ ਲਾਏ ਸੋਈ ਜਨੁ ਲਾਗੈ ॥
जिसु हरि सेवा लाए सोई जनु लागै ॥

स विनयः भगवतः सेवायां सक्तः, यं भगवान् एवम् आलम्बयति।

ਗੁਰ ਕੈ ਸਬਦਿ ਭਰਮ ਭਉ ਭਾਗੈ ॥
गुर कै सबदि भरम भउ भागै ॥

गुरुशब्दवचनद्वारा संशयः भयं च निवर्तते।

ਵਿਚੇ ਗ੍ਰਿਹ ਸਦਾ ਰਹੈ ਉਦਾਸੀ ਜਿਉ ਕਮਲੁ ਰਹੈ ਵਿਚਿ ਪਾਣੀ ਹੇ ॥੧੦॥
विचे ग्रिह सदा रहै उदासी जिउ कमलु रहै विचि पाणी हे ॥१०॥

स्वगृहे असक्तः तिष्ठति जले पद्मवत् । ||१०||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430