गुरमुखः नाम मग्नः लीनः च भवति; नानकः नाम ध्यायति। ||१२||
गुरुबानी इत्यस्य अम्ब्रोसियलामृतं भक्तानां मुखे अस्ति।
गुरमुखाः भगवतः नाम जपन्ति पुनः पुनः।
हर हर हर नाम जपते मनः सदा प्रफुल्लते; ते भगवतः पादयोः मनः केन्द्रीक्रियन्ते। ||१३||
अहं मूर्खः अज्ञानी च अस्मि; मम प्रज्ञा सर्वथा नास्ति।
सत्यगुरुतः मया मनसि अवगमनं प्राप्तम्।
कृपया मयि कृपां कुरु, प्रसादं च प्रयच्छ प्रभो; सत्यगुरुसेवायां प्रतिबद्धा भवामि | ||१४||
सत्यगुरुं विदुः एकेश्वरं साक्षात्करोति।
शान्तिदा सर्वत्र व्याप्तः सर्वतः ।
आत्मात्मानं विज्ञाय मया परमं पदं प्राप्तम्; मम जागरूकता निःस्वार्थसेवायां निमग्नः अस्ति। ||१५||
ये प्रिमल भगवान् ईश्वरेण गौरवमहात्म्येन धन्याः सन्ति
तेषां मनसः अन्तः निवसन्तं सच्चे गुरुं प्रेम्णा केन्द्रीकृताः सन्ति।
जगतः जीवनदाता स्वयं तान् मिलति; हे नानक तस्य सत्त्वे लीना भवन्ति। ||१६||१||
मारू, चतुर्थ मेहल : १.
भगवान् दुर्गमः अगाह्यः च अस्ति; सः नित्यः अक्षयः च अस्ति।
हृदये वसति सर्वत्र व्याप्तः सर्वतः।
तमव्यतिरिक्तः अन्यः दाता नास्ति; भगवन्तं भजन्तु मर्त्याः | ||१||
न कश्चित् कस्यचित् वधं कर्तुं शक्नोति
कः त्राता भगवता उद्धारितः भवति।
तथेदृशं भगवन् सेवन्तु सन्तो यस्य बाणी उदात्तोदात्तः। ||२||
यदा शून्यं शून्यं च स्थानमिव भासते ।
तत्र प्रजापतिः प्रभुः व्याप्तः व्याप्तः च अस्ति।
सः शुष्कशाखां पुनः हरितरूपेण प्रफुल्लितं करोति; अतः भगवन्तं ध्यायन्तु - तस्य मार्गाः अद्भुताः सन्ति! ||३||
सर्वभूतानां पीडां यो वेत्ति
तस्य भगवतः गुरुस्य च अहं यज्ञः अस्मि।
यस्मै शान्तिप्रमोदप्रदाय तस्मै स्वस्तुतिं समर्पय । ||४||
आत्मनः अवस्थां तु यो न जानाति
तादृशं अज्ञानं किमपि मा वदतु।
मूर्खैः सह मा विवादं कुरु मर्त्याः | ध्याय भगवन्तं निर्वाणावस्थायां | ||५||
चिन्ता मा कुरुत - प्रजापतिः तस्य पालनं करोतु।
जले च भूमौ च सर्वान् प्राणिभ्यां ददाति भगवान्।
मम ईश्वरः अप्रार्थितः आशीर्वादं ददाति, मृत्तिका-शिला-कृमिभ्यः अपि। ||६||
मित्रेषु, बालकेषु, भ्रातृभ्रातृषु च आशां मा स्थापयन्तु।
नृपेषु वा परव्यापारेषु वा आशां स्थापयतु।
भगवतः नाम विना कोऽपि भवतः सहायकः न भविष्यति; अतः जगतः प्रभुं भगवन्तं ध्यायन्तु। ||७||
रात्रि दिवा, नाम जप।
ते सर्वे आशाः कामाः सिद्धाः भविष्यन्ति।
हे भृत्य नानक भयनाशकनाम जप, तव जीवनरात्रिः सहजतया शान्तिं शान्तिं च गच्छति। ||८||
ये भगवतः सेवां कुर्वन्ति ते शान्तिं प्राप्नुवन्ति।
ते सहजतया भगवतः नाम्नि लीनाः भवन्ति।
प्रभुः स्वस्य अभयारण्यम् अन्विष्यमाणानां गौरवं रक्षति; गत्वा वेदपुराणानां परामर्शं कुरुत। ||९||
स विनयः भगवतः सेवायां सक्तः, यं भगवान् एवम् आलम्बयति।
गुरुशब्दवचनद्वारा संशयः भयं च निवर्तते।
स्वगृहे असक्तः तिष्ठति जले पद्मवत् । ||१०||