बसन्तः, पञ्चमः मेहलः, प्रथमः गृहः, दु-थुकायः : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
गुरूं सेवयामि, तं विनयेन नमामि।
अद्य मम कृते उत्सवस्य दिवसः अस्ति।
अद्य अहं परमानन्दं प्राप्नोमि।
मम चिन्ता निवृत्ता जगदीश्वरेण च मया । ||१||
अद्य मम गृहे वसन्तकालः अस्ति।
तव गौरवं स्तुतिं गायामि अनन्तेश्वरेश्वर | ||१||विराम||
अद्य अहं फाल्गुन-उत्सवम् आचरन् अस्मि ।
ईश्वरस्य सहचरैः सह मिलित्वा अहं क्रीडितुं आरब्धवान्।
अहं संतानां सेवां कृत्वा होलीपर्वम् आचरामि।
अहं भगवतः दिव्यप्रेमस्य गहनेन किरमिजीवर्णेन ओतप्रोतः अस्मि। ||२||
मम मनः शरीरं च प्रफुल्लितं, सर्वथा अतुलं सौन्दर्यम्।
सूर्यप्रकाशे छायायां वा न शुष्यन्ति;
ते सर्वेषु ऋतुषु प्रफुल्लिताः भवन्ति।
सदा वसन्तकालः भवति, यदा अहं दिव्यगुरुणा सह मिलति। ||३||
इच्छापूरकः एलिसियन् वृक्षः अङ्कुरितः वर्धितः च अस्ति।
पुष्पाणि फलानि च सर्वरत्नानि च ।
अहं तुष्टः पूर्णः च, भगवतः महिमा स्तुतिं गायन् अस्मि।
सेवकः नानकः भगवन्तं हरं हरं हरं ध्यायति। ||४||१||
बसन्त, पञ्चम मेहलः १.
दुकानदारः लाभाय व्यापारं करोति ।
द्यूतकर्तुः चेतना द्यूते एव केन्द्रितः भवति ।
अफीमव्यसनिनः अफीमस्य सेवनेन जीवति।
तथैव भगवतः विनयशीलः भृत्यः भगवतः ध्यानं कृत्वा जीवति । ||१||
सर्वे स्वसुखेषु लीनाः भवन्ति।
यस्मिन् ईश्वरः सक्तः भवति तस्मिन् एव सक्तः भवति। ||१||विराम||
मेघवृष्ट्या च आगच्छन्ति मयूराः नृत्यन्ति ।
सोमं दृष्ट्वा पद्मं प्रफुल्लते |
माता यदा शिशुं पश्यति तदा सा प्रसन्ना भवति ।
तथैव विनयशीलः भृत्यः विश्वेश्वरं ध्यात्वा जीवति । ||२||
व्याघ्रः सर्वदा मांसं खादितुम् इच्छति।
पश्यन् रणक्षेत्रं योद्धायाः मनः उच्चैः |
कृपणः स्वस्य धनस्य सर्वथा प्रेम्णा भवति।
भगवतः आश्रित्य विनयशीलः सेवकः हरः हरः। ||३||
सर्वः प्रेम एकेश्वरस्य प्रेम्णि निहितः अस्ति।
सर्वे सुखाः भगवतः नाम्नः आरामे निहिताः सन्ति।
स एव एतत् निधिं प्राप्नोति, .
यस्मै गुरुः स्वदानं ददाति नानक। ||४||२||
बसन्त, पञ्चम मेहलः १.
सः एव आत्मानः एतत् वसन्तकालं अनुभवति, यस्मै ईश्वरः स्वकृपां प्रयच्छति।
स एव आत्मानं वसन्तं अनुभवति, यस्य गुरुः दयालुः।
स एव आनन्दितः, यः एकेश्वराय कार्यं करोति।
स एव आत्मानं नित्यं वसन्तं अनुभवति यस्य हृदयस्य अन्तः भगवतः नाम नाम वसति। ||१||
अयं वसन्तः केवलं तेषु गृहेषु आगच्छति,
यस्मिन् भगवतः स्तुतिकीर्तनस्य रागः प्रतिध्वन्यते। ||१||विराम||
प्रफुल्लतु परमेश्वरप्रेम मर्त्य ।
आध्यात्मिक प्रज्ञां कुरुत, भगवतः विनयशीलसेवकान् च परामर्शं कुरुत।
सः एव तपस्वी अस्ति, यः पवित्रस्य सङ्घस्य साधसंगते सम्मिलितः भवति।
स एव गहने निरन्तरध्याने निवसति, यः स्वगुरुं प्रेम्णा करोति। ||२||
स एव निर्भयः, यस्य ईश्वरभयम् अस्ति।
स एव शान्तः सन्देहः निवृत्तः।
स एव संन्यासी, यः हृदयं स्थिरं स्थिरं च।
स एव स्थिरः अचलः, यः सत्यं स्थानं प्राप्तवान्। ||३||
एकेश्वरं अन्वेषयति, एकेश्वरं च प्रेम करोति।
सः भगवतः दर्शनस्य धन्यदृष्टिं दृष्ट्वा प्रीयते।
सः सहजतया भगवतः प्रेम्णः आनन्दं लभते।
दास नानकं तस्य विनयशीलस्य बलिदानम्। ||४||३||