श्री गुरु ग्रन्थ साहिबः

पुटः - 1180


ਬਸੰਤੁ ਮਹਲਾ ੫ ਘਰੁ ੧ ਦੁਤੁਕੇ ॥
बसंतु महला ५ घरु १ दुतुके ॥

बसन्तः, पञ्चमः मेहलः, प्रथमः गृहः, दु-थुकायः : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਗੁਰੁ ਸੇਵਉ ਕਰਿ ਨਮਸਕਾਰ ॥
गुरु सेवउ करि नमसकार ॥

गुरूं सेवयामि, तं विनयेन नमामि।

ਆਜੁ ਹਮਾਰੈ ਮੰਗਲਚਾਰ ॥
आजु हमारै मंगलचार ॥

अद्य मम कृते उत्सवस्य दिवसः अस्ति।

ਆਜੁ ਹਮਾਰੈ ਮਹਾ ਅਨੰਦ ॥
आजु हमारै महा अनंद ॥

अद्य अहं परमानन्दं प्राप्नोमि।

ਚਿੰਤ ਲਥੀ ਭੇਟੇ ਗੋਬਿੰਦ ॥੧॥
चिंत लथी भेटे गोबिंद ॥१॥

मम चिन्ता निवृत्ता जगदीश्वरेण च मया । ||१||

ਆਜੁ ਹਮਾਰੈ ਗ੍ਰਿਹਿ ਬਸੰਤ ॥
आजु हमारै ग्रिहि बसंत ॥

अद्य मम गृहे वसन्तकालः अस्ति।

ਗੁਨ ਗਾਏ ਪ੍ਰਭ ਤੁਮੑ ਬੇਅੰਤ ॥੧॥ ਰਹਾਉ ॥
गुन गाए प्रभ तुम बेअंत ॥१॥ रहाउ ॥

तव गौरवं स्तुतिं गायामि अनन्तेश्वरेश्वर | ||१||विराम||

ਆਜੁ ਹਮਾਰੈ ਬਨੇ ਫਾਗ ॥
आजु हमारै बने फाग ॥

अद्य अहं फाल्गुन-उत्सवम् आचरन् अस्मि ।

ਪ੍ਰਭ ਸੰਗੀ ਮਿਲਿ ਖੇਲਨ ਲਾਗ ॥
प्रभ संगी मिलि खेलन लाग ॥

ईश्वरस्य सहचरैः सह मिलित्वा अहं क्रीडितुं आरब्धवान्।

ਹੋਲੀ ਕੀਨੀ ਸੰਤ ਸੇਵ ॥
होली कीनी संत सेव ॥

अहं संतानां सेवां कृत्वा होलीपर्वम् आचरामि।

ਰੰਗੁ ਲਾਗਾ ਅਤਿ ਲਾਲ ਦੇਵ ॥੨॥
रंगु लागा अति लाल देव ॥२॥

अहं भगवतः दिव्यप्रेमस्य गहनेन किरमिजीवर्णेन ओतप्रोतः अस्मि। ||२||

ਮਨੁ ਤਨੁ ਮਉਲਿਓ ਅਤਿ ਅਨੂਪ ॥
मनु तनु मउलिओ अति अनूप ॥

मम मनः शरीरं च प्रफुल्लितं, सर्वथा अतुलं सौन्दर्यम्।

ਸੂਕੈ ਨਾਹੀ ਛਾਵ ਧੂਪ ॥
सूकै नाही छाव धूप ॥

सूर्यप्रकाशे छायायां वा न शुष्यन्ति;

ਸਗਲੀ ਰੂਤੀ ਹਰਿਆ ਹੋਇ ॥
सगली रूती हरिआ होइ ॥

ते सर्वेषु ऋतुषु प्रफुल्लिताः भवन्ति।

ਸਦ ਬਸੰਤ ਗੁਰ ਮਿਲੇ ਦੇਵ ॥੩॥
सद बसंत गुर मिले देव ॥३॥

सदा वसन्तकालः भवति, यदा अहं दिव्यगुरुणा सह मिलति। ||३||

ਬਿਰਖੁ ਜਮਿਓ ਹੈ ਪਾਰਜਾਤ ॥
बिरखु जमिओ है पारजात ॥

इच्छापूरकः एलिसियन् वृक्षः अङ्कुरितः वर्धितः च अस्ति।

ਫੂਲ ਲਗੇ ਫਲ ਰਤਨ ਭਾਂਤਿ ॥
फूल लगे फल रतन भांति ॥

पुष्पाणि फलानि च सर्वरत्नानि च ।

ਤ੍ਰਿਪਤਿ ਅਘਾਨੇ ਹਰਿ ਗੁਣਹ ਗਾਇ ॥
त्रिपति अघाने हरि गुणह गाइ ॥

अहं तुष्टः पूर्णः च, भगवतः महिमा स्तुतिं गायन् अस्मि।

ਜਨ ਨਾਨਕ ਹਰਿ ਹਰਿ ਹਰਿ ਧਿਆਇ ॥੪॥੧॥
जन नानक हरि हरि हरि धिआइ ॥४॥१॥

सेवकः नानकः भगवन्तं हरं हरं हरं ध्यायति। ||४||१||

ਬਸੰਤੁ ਮਹਲਾ ੫ ॥
बसंतु महला ५ ॥

बसन्त, पञ्चम मेहलः १.

ਹਟਵਾਣੀ ਧਨ ਮਾਲ ਹਾਟੁ ਕੀਤੁ ॥
हटवाणी धन माल हाटु कीतु ॥

दुकानदारः लाभाय व्यापारं करोति ।

ਜੂਆਰੀ ਜੂਏ ਮਾਹਿ ਚੀਤੁ ॥
जूआरी जूए माहि चीतु ॥

द्यूतकर्तुः चेतना द्यूते एव केन्द्रितः भवति ।

ਅਮਲੀ ਜੀਵੈ ਅਮਲੁ ਖਾਇ ॥
अमली जीवै अमलु खाइ ॥

अफीमव्यसनिनः अफीमस्य सेवनेन जीवति।

ਤਿਉ ਹਰਿ ਜਨੁ ਜੀਵੈ ਹਰਿ ਧਿਆਇ ॥੧॥
तिउ हरि जनु जीवै हरि धिआइ ॥१॥

तथैव भगवतः विनयशीलः भृत्यः भगवतः ध्यानं कृत्वा जीवति । ||१||

ਅਪਨੈ ਰੰਗਿ ਸਭੁ ਕੋ ਰਚੈ ॥
अपनै रंगि सभु को रचै ॥

सर्वे स्वसुखेषु लीनाः भवन्ति।

ਜਿਤੁ ਪ੍ਰਭਿ ਲਾਇਆ ਤਿਤੁ ਤਿਤੁ ਲਗੈ ॥੧॥ ਰਹਾਉ ॥
जितु प्रभि लाइआ तितु तितु लगै ॥१॥ रहाउ ॥

यस्मिन् ईश्वरः सक्तः भवति तस्मिन् एव सक्तः भवति। ||१||विराम||

ਮੇਘ ਸਮੈ ਮੋਰ ਨਿਰਤਿਕਾਰ ॥
मेघ समै मोर निरतिकार ॥

मेघवृष्ट्या च आगच्छन्ति मयूराः नृत्यन्ति ।

ਚੰਦ ਦੇਖਿ ਬਿਗਸਹਿ ਕਉਲਾਰ ॥
चंद देखि बिगसहि कउलार ॥

सोमं दृष्ट्वा पद्मं प्रफुल्लते |

ਮਾਤਾ ਬਾਰਿਕ ਦੇਖਿ ਅਨੰਦ ॥
माता बारिक देखि अनंद ॥

माता यदा शिशुं पश्यति तदा सा प्रसन्ना भवति ।

ਤਿਉ ਹਰਿ ਜਨ ਜੀਵਹਿ ਜਪਿ ਗੋਬਿੰਦ ॥੨॥
तिउ हरि जन जीवहि जपि गोबिंद ॥२॥

तथैव विनयशीलः भृत्यः विश्वेश्वरं ध्यात्वा जीवति । ||२||

ਸਿੰਘ ਰੁਚੈ ਸਦ ਭੋਜਨੁ ਮਾਸ ॥
सिंघ रुचै सद भोजनु मास ॥

व्याघ्रः सर्वदा मांसं खादितुम् इच्छति।

ਰਣੁ ਦੇਖਿ ਸੂਰੇ ਚਿਤ ਉਲਾਸ ॥
रणु देखि सूरे चित उलास ॥

पश्यन् रणक्षेत्रं योद्धायाः मनः उच्चैः |

ਕਿਰਪਨ ਕਉ ਅਤਿ ਧਨ ਪਿਆਰੁ ॥
किरपन कउ अति धन पिआरु ॥

कृपणः स्वस्य धनस्य सर्वथा प्रेम्णा भवति।

ਹਰਿ ਜਨ ਕਉ ਹਰਿ ਹਰਿ ਆਧਾਰੁ ॥੩॥
हरि जन कउ हरि हरि आधारु ॥३॥

भगवतः आश्रित्य विनयशीलः सेवकः हरः हरः। ||३||

ਸਰਬ ਰੰਗ ਇਕ ਰੰਗ ਮਾਹਿ ॥
सरब रंग इक रंग माहि ॥

सर्वः प्रेम एकेश्वरस्य प्रेम्णि निहितः अस्ति।

ਸਰਬ ਸੁਖਾ ਸੁਖ ਹਰਿ ਕੈ ਨਾਇ ॥
सरब सुखा सुख हरि कै नाइ ॥

सर्वे सुखाः भगवतः नाम्नः आरामे निहिताः सन्ति।

ਤਿਸਹਿ ਪਰਾਪਤਿ ਇਹੁ ਨਿਧਾਨੁ ॥
तिसहि परापति इहु निधानु ॥

स एव एतत् निधिं प्राप्नोति, .

ਨਾਨਕ ਗੁਰੁ ਜਿਸੁ ਕਰੇ ਦਾਨੁ ॥੪॥੨॥
नानक गुरु जिसु करे दानु ॥४॥२॥

यस्मै गुरुः स्वदानं ददाति नानक। ||४||२||

ਬਸੰਤੁ ਮਹਲਾ ੫ ॥
बसंतु महला ५ ॥

बसन्त, पञ्चम मेहलः १.

ਤਿਸੁ ਬਸੰਤੁ ਜਿਸੁ ਪ੍ਰਭੁ ਕ੍ਰਿਪਾਲੁ ॥
तिसु बसंतु जिसु प्रभु क्रिपालु ॥

सः एव आत्मानः एतत् वसन्तकालं अनुभवति, यस्मै ईश्वरः स्वकृपां प्रयच्छति।

ਤਿਸੁ ਬਸੰਤੁ ਜਿਸੁ ਗੁਰੁ ਦਇਆਲੁ ॥
तिसु बसंतु जिसु गुरु दइआलु ॥

स एव आत्मानं वसन्तं अनुभवति, यस्य गुरुः दयालुः।

ਮੰਗਲੁ ਤਿਸ ਕੈ ਜਿਸੁ ਏਕੁ ਕਾਮੁ ॥
मंगलु तिस कै जिसु एकु कामु ॥

स एव आनन्दितः, यः एकेश्वराय कार्यं करोति।

ਤਿਸੁ ਸਦ ਬਸੰਤੁ ਜਿਸੁ ਰਿਦੈ ਨਾਮੁ ॥੧॥
तिसु सद बसंतु जिसु रिदै नामु ॥१॥

स एव आत्मानं नित्यं वसन्तं अनुभवति यस्य हृदयस्य अन्तः भगवतः नाम नाम वसति। ||१||

ਗ੍ਰਿਹਿ ਤਾ ਕੇ ਬਸੰਤੁ ਗਨੀ ॥
ग्रिहि ता के बसंतु गनी ॥

अयं वसन्तः केवलं तेषु गृहेषु आगच्छति,

ਜਾ ਕੈ ਕੀਰਤਨੁ ਹਰਿ ਧੁਨੀ ॥੧॥ ਰਹਾਉ ॥
जा कै कीरतनु हरि धुनी ॥१॥ रहाउ ॥

यस्मिन् भगवतः स्तुतिकीर्तनस्य रागः प्रतिध्वन्यते। ||१||विराम||

ਪ੍ਰੀਤਿ ਪਾਰਬ੍ਰਹਮ ਮਉਲਿ ਮਨਾ ॥
प्रीति पारब्रहम मउलि मना ॥

प्रफुल्लतु परमेश्वरप्रेम मर्त्य ।

ਗਿਆਨੁ ਕਮਾਈਐ ਪੂਛਿ ਜਨਾਂ ॥
गिआनु कमाईऐ पूछि जनां ॥

आध्यात्मिक प्रज्ञां कुरुत, भगवतः विनयशीलसेवकान् च परामर्शं कुरुत।

ਸੋ ਤਪਸੀ ਜਿਸੁ ਸਾਧਸੰਗੁ ॥
सो तपसी जिसु साधसंगु ॥

सः एव तपस्वी अस्ति, यः पवित्रस्य सङ्घस्य साधसंगते सम्मिलितः भवति।

ਸਦ ਧਿਆਨੀ ਜਿਸੁ ਗੁਰਹਿ ਰੰਗੁ ॥੨॥
सद धिआनी जिसु गुरहि रंगु ॥२॥

स एव गहने निरन्तरध्याने निवसति, यः स्वगुरुं प्रेम्णा करोति। ||२||

ਸੇ ਨਿਰਭਉ ਜਿਨੑ ਭਉ ਪਇਆ ॥
से निरभउ जिन भउ पइआ ॥

स एव निर्भयः, यस्य ईश्वरभयम् अस्ति।

ਸੋ ਸੁਖੀਆ ਜਿਸੁ ਭ੍ਰਮੁ ਗਇਆ ॥
सो सुखीआ जिसु भ्रमु गइआ ॥

स एव शान्तः सन्देहः निवृत्तः।

ਸੋ ਇਕਾਂਤੀ ਜਿਸੁ ਰਿਦਾ ਥਾਇ ॥
सो इकांती जिसु रिदा थाइ ॥

स एव संन्यासी, यः हृदयं स्थिरं स्थिरं च।

ਸੋਈ ਨਿਹਚਲੁ ਸਾਚ ਠਾਇ ॥੩॥
सोई निहचलु साच ठाइ ॥३॥

स एव स्थिरः अचलः, यः सत्यं स्थानं प्राप्तवान्। ||३||

ਏਕਾ ਖੋਜੈ ਏਕ ਪ੍ਰੀਤਿ ॥
एका खोजै एक प्रीति ॥

एकेश्वरं अन्वेषयति, एकेश्वरं च प्रेम करोति।

ਦਰਸਨ ਪਰਸਨ ਹੀਤ ਚੀਤਿ ॥
दरसन परसन हीत चीति ॥

सः भगवतः दर्शनस्य धन्यदृष्टिं दृष्ट्वा प्रीयते।

ਹਰਿ ਰੰਗ ਰੰਗਾ ਸਹਜਿ ਮਾਣੁ ॥
हरि रंग रंगा सहजि माणु ॥

सः सहजतया भगवतः प्रेम्णः आनन्दं लभते।

ਨਾਨਕ ਦਾਸ ਤਿਸੁ ਜਨ ਕੁਰਬਾਣੁ ॥੪॥੩॥
नानक दास तिसु जन कुरबाणु ॥४॥३॥

दास नानकं तस्य विनयशीलस्य बलिदानम्। ||४||३||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430