अभिमानिनः अभिमानिनः दुर्बुद्धयः मलिनाः च; गुरुं विना तेषां पुनर्जन्मं भयङ्करं जगत्-सागरे भवति। ||३||
होमहवनेन, दानभोजैः, संस्कारजपैः, तपस्याभिः, सर्वविधैः तपस्वीभिः आत्म-अनुशासनैः, पवित्र-तीर्थ-नदी-यात्राभिः च ते ईश्वरं न प्राप्नुवन्ति ।
आत्म-अभिमानः तदा एव मेट्यते यदा भगवतः अभयारण्यम् अन्विष्य गुरमुखः भवति; हे नानक विश्वाब्धिं लङ्घयति। ||४||१||१४||
भैरव, पंचम मेहल: १.
तं मया दृष्टं कानने, क्षेत्रेषु च दृष्टं मया । गृहे, वैराग्ये च तं दृष्टवान्।
दण्डवहन् योगी, जटायुक्तः योगी, उपवासः, व्रतवान्, तीर्थयात्रायाः पुण्यतीर्थानां भ्रमणं च कृतवान् इति मया दृष्टः। ||१||
तं मया दृष्टं सन्तसङ्घे, स्वस्य मनसि च।
आकाशे पातालस्य पातालप्रदेशेषु सर्वेषु च व्याप्तः व्याप्तः । प्रेम्णा आनन्देन च तस्य गौरवं स्तुतिं गायामि। ||१||विराम||
योगिनां संन्यासीनां ब्रह्मचारिणां च भ्रमराणां सन्यासीनां च पटलकोटधारिणां च मया दृष्टः।
घोरात्मनुशासनपुरुषेषु मौनर्षिषु नटनाट्यनृत्येषु तं मया दृष्टम्। ||२||
चतुर्षु वेदेषु दृष्टः, षट् शास्त्रेषु, अष्टादशपुराणेषु सिमृतेषु च दृष्टः।
सर्वे मिलित्वा एकेश्वर एव विद्यते इति वदन्ति। अतः कथयतु, कस्मात् सः निगूढः अस्ति? ||३||
अगाह्यः दुर्गमः सः अस्माकं अनन्तः प्रभुः स्वामी च अस्ति; तस्य मूल्यं मूल्याङ्कनात् परम् अस्ति।
सेवकः नानकः यज्ञः, तेषां यज्ञः, येषां हृदयान्तर्गतं सः प्रकाशितः। ||४||२||१५||
भैरव, पंचम मेहल: १.
कथं कुर्याद् दुष्कृतं यदि भगवन्तं समीपं विजानाति ।
भ्रष्टाचारं सङ्गृह्णाति, नित्यं भयं अनुभवति।
सः समीपस्थः, किन्तु एतत् रहस्यं न विज्ञायते।
सत्यगुरुं विना सर्वे माया प्रलोभ्यन्ते। ||१||
सर्वे वदन्ति यत् सः समीपे अस्ति, समीपे अस्ति।
दुर्लभस्तु सः व्यक्तिः, यः गुरमुखत्वेन एतत् रहस्यं अवगच्छति। ||१||विराम||
मर्त्यः समीपे भगवन्तं न पश्यति; अपि तु अन्येषां गृहेषु गच्छति।
तेषां धनं हरति, अनृते जीवति च।
माया औषधप्रभावेण न जानाति भगवता सह अस्ति इति ।
गुरुं विना भ्रान्तो संशयेन मोहितः | ||२||
समीपस्थं भगवन्तं न अवगत्य अनृतं वदति।
माया प्रेम्णः सङ्गे च मूर्खः लुण्ठितः भवति।
यद् अन्विष्यते स्वात्मनान्तर्गतं तु बहिर्विवेचते ।
गुरुं विना भ्रान्तो संशयेन मोहितः | ||३||
यस्य सत्कर्म ललाटे अभिलेखितः
सच्चे गुरुं सेवते; एवं तस्य मनसः कठिनाः गुरुः च पटलाः विस्तृताः उद्घाटिताः भवन्ति।
स्वसत्त्वे परे च भगवन्तं समीपस्थं पश्यति।
नैव भृत्य नानक पुनर्जन्ममायाति याति च | ||४||३||१६||
भैरव, पंचम मेहल: १.
यं तं रक्षसि भगवन् को हन्तुं शक्नोति ।
सर्वाणि भूतानि च सर्वं जगत् त्वदन्तर्गतम् ।
मर्त्यः कोटिः योजनाः चिन्तयति, .
तदेव तु भवति, यत् आश्चर्यक्रीडानाथः करोति। ||१||
त्राहि मां त्राहि भगवन्; मम दयायाः वर्षणं कुरु।
अहं भवतः अभयारण्यम्, भवतः न्यायालयं च अन्वेषयामि। ||१||विराम||
अभयं भगवन्तं शान्तिप्रदं यः सेवते ।
सर्वभयात् मुक्तः भवति; सः एकं भगवन्तं जानाति।
यत्किमपि करोषि तदेव अन्ते सम्भवति ।
नान्योऽस्ति नो हन्तुं रक्षितुं वा । ||२||
किं मन्यसे, भवतः मानवीयबोधेन?
सर्वज्ञः प्रभुः हृदयानां अन्वेषकः अस्ति।
एकमात्रः प्रभुः मम समर्थनं रक्षणं च अस्ति।
प्रजापतिः प्रभुः सर्वं जानाति। ||३||
यः प्रजापतिः प्रसादकटाक्षेण धन्यः भवति