श्री गुरु ग्रन्थ साहिबः

पुटः - 1139


ਅਹੰਬੁਧਿ ਦੁਰਮਤਿ ਹੈ ਮੈਲੀ ਬਿਨੁ ਗੁਰ ਭਵਜਲਿ ਫੇਰਾ ॥੩॥
अहंबुधि दुरमति है मैली बिनु गुर भवजलि फेरा ॥३॥

अभिमानिनः अभिमानिनः दुर्बुद्धयः मलिनाः च; गुरुं विना तेषां पुनर्जन्मं भयङ्करं जगत्-सागरे भवति। ||३||

ਹੋਮ ਜਗ ਜਪ ਤਪ ਸਭਿ ਸੰਜਮ ਤਟਿ ਤੀਰਥਿ ਨਹੀ ਪਾਇਆ ॥
होम जग जप तप सभि संजम तटि तीरथि नही पाइआ ॥

होमहवनेन, दानभोजैः, संस्कारजपैः, तपस्याभिः, सर्वविधैः तपस्वीभिः आत्म-अनुशासनैः, पवित्र-तीर्थ-नदी-यात्राभिः च ते ईश्वरं न प्राप्नुवन्ति ।

ਮਿਟਿਆ ਆਪੁ ਪਏ ਸਰਣਾਈ ਗੁਰਮੁਖਿ ਨਾਨਕ ਜਗਤੁ ਤਰਾਇਆ ॥੪॥੧॥੧੪॥
मिटिआ आपु पए सरणाई गुरमुखि नानक जगतु तराइआ ॥४॥१॥१४॥

आत्म-अभिमानः तदा एव मेट्यते यदा भगवतः अभयारण्यम् अन्विष्य गुरमुखः भवति; हे नानक विश्वाब्धिं लङ्घयति। ||४||१||१४||

ਭੈਰਉ ਮਹਲਾ ੫ ॥
भैरउ महला ५ ॥

भैरव, पंचम मेहल: १.

ਬਨ ਮਹਿ ਪੇਖਿਓ ਤ੍ਰਿਣ ਮਹਿ ਪੇਖਿਓ ਗ੍ਰਿਹਿ ਪੇਖਿਓ ਉਦਾਸਾਏ ॥
बन महि पेखिओ त्रिण महि पेखिओ ग्रिहि पेखिओ उदासाए ॥

तं मया दृष्टं कानने, क्षेत्रेषु च दृष्टं मया । गृहे, वैराग्ये च तं दृष्टवान्।

ਦੰਡਧਾਰ ਜਟਧਾਰੈ ਪੇਖਿਓ ਵਰਤ ਨੇਮ ਤੀਰਥਾਏ ॥੧॥
दंडधार जटधारै पेखिओ वरत नेम तीरथाए ॥१॥

दण्डवहन् योगी, जटायुक्तः योगी, उपवासः, व्रतवान्, तीर्थयात्रायाः पुण्यतीर्थानां भ्रमणं च कृतवान् इति मया दृष्टः। ||१||

ਸੰਤਸੰਗਿ ਪੇਖਿਓ ਮਨ ਮਾਏਂ ॥
संतसंगि पेखिओ मन माएं ॥

तं मया दृष्टं सन्तसङ्घे, स्वस्य मनसि च।

ਊਭ ਪਇਆਲ ਸਰਬ ਮਹਿ ਪੂਰਨ ਰਸਿ ਮੰਗਲ ਗੁਣ ਗਾਏ ॥੧॥ ਰਹਾਉ ॥
ऊभ पइआल सरब महि पूरन रसि मंगल गुण गाए ॥१॥ रहाउ ॥

आकाशे पातालस्य पातालप्रदेशेषु सर्वेषु च व्याप्तः व्याप्तः । प्रेम्णा आनन्देन च तस्य गौरवं स्तुतिं गायामि। ||१||विराम||

ਜੋਗ ਭੇਖ ਸੰਨਿਆਸੈ ਪੇਖਿਓ ਜਤਿ ਜੰਗਮ ਕਾਪੜਾਏ ॥
जोग भेख संनिआसै पेखिओ जति जंगम कापड़ाए ॥

योगिनां संन्यासीनां ब्रह्मचारिणां च भ्रमराणां सन्यासीनां च पटलकोटधारिणां च मया दृष्टः।

ਤਪੀ ਤਪੀਸੁਰ ਮੁਨਿ ਮਹਿ ਪੇਖਿਓ ਨਟ ਨਾਟਿਕ ਨਿਰਤਾਏ ॥੨॥
तपी तपीसुर मुनि महि पेखिओ नट नाटिक निरताए ॥२॥

घोरात्मनुशासनपुरुषेषु मौनर्षिषु नटनाट्यनृत्येषु तं मया दृष्टम्। ||२||

ਚਹੁ ਮਹਿ ਪੇਖਿਓ ਖਟ ਮਹਿ ਪੇਖਿਓ ਦਸ ਅਸਟੀ ਸਿੰਮ੍ਰਿਤਾਏ ॥
चहु महि पेखिओ खट महि पेखिओ दस असटी सिंम्रिताए ॥

चतुर्षु वेदेषु दृष्टः, षट् शास्त्रेषु, अष्टादशपुराणेषु सिमृतेषु च दृष्टः।

ਸਭ ਮਿਲਿ ਏਕੋ ਏਕੁ ਵਖਾਨਹਿ ਤਉ ਕਿਸ ਤੇ ਕਹਉ ਦੁਰਾਏ ॥੩॥
सभ मिलि एको एकु वखानहि तउ किस ते कहउ दुराए ॥३॥

सर्वे मिलित्वा एकेश्वर एव विद्यते इति वदन्ति। अतः कथयतु, कस्मात् सः निगूढः अस्ति? ||३||

ਅਗਹ ਅਗਹ ਬੇਅੰਤ ਸੁਆਮੀ ਨਹ ਕੀਮ ਕੀਮ ਕੀਮਾਏ ॥
अगह अगह बेअंत सुआमी नह कीम कीम कीमाए ॥

अगाह्यः दुर्गमः सः अस्माकं अनन्तः प्रभुः स्वामी च अस्ति; तस्य मूल्यं मूल्याङ्कनात् परम् अस्ति।

ਜਨ ਨਾਨਕ ਤਿਨ ਕੈ ਬਲਿ ਬਲਿ ਜਾਈਐ ਜਿਹ ਘਟਿ ਪਰਗਟੀਆਏ ॥੪॥੨॥੧੫॥
जन नानक तिन कै बलि बलि जाईऐ जिह घटि परगटीआए ॥४॥२॥१५॥

सेवकः नानकः यज्ञः, तेषां यज्ञः, येषां हृदयान्तर्गतं सः प्रकाशितः। ||४||२||१५||

ਭੈਰਉ ਮਹਲਾ ੫ ॥
भैरउ महला ५ ॥

भैरव, पंचम मेहल: १.

ਨਿਕਟਿ ਬੁਝੈ ਸੋ ਬੁਰਾ ਕਿਉ ਕਰੈ ॥
निकटि बुझै सो बुरा किउ करै ॥

कथं कुर्याद् दुष्कृतं यदि भगवन्तं समीपं विजानाति ।

ਬਿਖੁ ਸੰਚੈ ਨਿਤ ਡਰਤਾ ਫਿਰੈ ॥
बिखु संचै नित डरता फिरै ॥

भ्रष्टाचारं सङ्गृह्णाति, नित्यं भयं अनुभवति।

ਹੈ ਨਿਕਟੇ ਅਰੁ ਭੇਦੁ ਨ ਪਾਇਆ ॥
है निकटे अरु भेदु न पाइआ ॥

सः समीपस्थः, किन्तु एतत् रहस्यं न विज्ञायते।

ਬਿਨੁ ਸਤਿਗੁਰ ਸਭ ਮੋਹੀ ਮਾਇਆ ॥੧॥
बिनु सतिगुर सभ मोही माइआ ॥१॥

सत्यगुरुं विना सर्वे माया प्रलोभ्यन्ते। ||१||

ਨੇੜੈ ਨੇੜੈ ਸਭੁ ਕੋ ਕਹੈ ॥
नेड़ै नेड़ै सभु को कहै ॥

सर्वे वदन्ति यत् सः समीपे अस्ति, समीपे अस्ति।

ਗੁਰਮੁਖਿ ਭੇਦੁ ਵਿਰਲਾ ਕੋ ਲਹੈ ॥੧॥ ਰਹਾਉ ॥
गुरमुखि भेदु विरला को लहै ॥१॥ रहाउ ॥

दुर्लभस्तु सः व्यक्तिः, यः गुरमुखत्वेन एतत् रहस्यं अवगच्छति। ||१||विराम||

ਨਿਕਟਿ ਨ ਦੇਖੈ ਪਰ ਗ੍ਰਿਹਿ ਜਾਇ ॥
निकटि न देखै पर ग्रिहि जाइ ॥

मर्त्यः समीपे भगवन्तं न पश्यति; अपि तु अन्येषां गृहेषु गच्छति।

ਦਰਬੁ ਹਿਰੈ ਮਿਥਿਆ ਕਰਿ ਖਾਇ ॥
दरबु हिरै मिथिआ करि खाइ ॥

तेषां धनं हरति, अनृते जीवति च।

ਪਈ ਠਗਉਰੀ ਹਰਿ ਸੰਗਿ ਨ ਜਾਨਿਆ ॥
पई ठगउरी हरि संगि न जानिआ ॥

माया औषधप्रभावेण न जानाति भगवता सह अस्ति इति ।

ਬਾਝੁ ਗੁਰੂ ਹੈ ਭਰਮਿ ਭੁਲਾਨਿਆ ॥੨॥
बाझु गुरू है भरमि भुलानिआ ॥२॥

गुरुं विना भ्रान्तो संशयेन मोहितः | ||२||

ਨਿਕਟਿ ਨ ਜਾਨੈ ਬੋਲੈ ਕੂੜੁ ॥
निकटि न जानै बोलै कूड़ु ॥

समीपस्थं भगवन्तं न अवगत्य अनृतं वदति।

ਮਾਇਆ ਮੋਹਿ ਮੂਠਾ ਹੈ ਮੂੜੁ ॥
माइआ मोहि मूठा है मूड़ु ॥

माया प्रेम्णः सङ्गे च मूर्खः लुण्ठितः भवति।

ਅੰਤਰਿ ਵਸਤੁ ਦਿਸੰਤਰਿ ਜਾਇ ॥
अंतरि वसतु दिसंतरि जाइ ॥

यद् अन्विष्यते स्वात्मनान्तर्गतं तु बहिर्विवेचते ।

ਬਾਝੁ ਗੁਰੂ ਹੈ ਭਰਮਿ ਭੁਲਾਇ ॥੩॥
बाझु गुरू है भरमि भुलाइ ॥३॥

गुरुं विना भ्रान्तो संशयेन मोहितः | ||३||

ਜਿਸੁ ਮਸਤਕਿ ਕਰਮੁ ਲਿਖਿਆ ਲਿਲਾਟ ॥
जिसु मसतकि करमु लिखिआ लिलाट ॥

यस्य सत्कर्म ललाटे अभिलेखितः

ਸਤਿਗੁਰੁ ਸੇਵੇ ਖੁਲੑੇ ਕਪਾਟ ॥
सतिगुरु सेवे खुले कपाट ॥

सच्चे गुरुं सेवते; एवं तस्य मनसः कठिनाः गुरुः च पटलाः विस्तृताः उद्घाटिताः भवन्ति।

ਅੰਤਰਿ ਬਾਹਰਿ ਨਿਕਟੇ ਸੋਇ ॥
अंतरि बाहरि निकटे सोइ ॥

स्वसत्त्वे परे च भगवन्तं समीपस्थं पश्यति।

ਜਨ ਨਾਨਕ ਆਵੈ ਨ ਜਾਵੈ ਕੋਇ ॥੪॥੩॥੧੬॥
जन नानक आवै न जावै कोइ ॥४॥३॥१६॥

नैव भृत्य नानक पुनर्जन्ममायाति याति च | ||४||३||१६||

ਭੈਰਉ ਮਹਲਾ ੫ ॥
भैरउ महला ५ ॥

भैरव, पंचम मेहल: १.

ਜਿਸੁ ਤੂ ਰਾਖਹਿ ਤਿਸੁ ਕਉਨੁ ਮਾਰੈ ॥
जिसु तू राखहि तिसु कउनु मारै ॥

यं तं रक्षसि भगवन् को हन्तुं शक्नोति ।

ਸਭ ਤੁਝ ਹੀ ਅੰਤਰਿ ਸਗਲ ਸੰਸਾਰੈ ॥
सभ तुझ ही अंतरि सगल संसारै ॥

सर्वाणि भूतानि च सर्वं जगत् त्वदन्तर्गतम् ।

ਕੋਟਿ ਉਪਾਵ ਚਿਤਵਤ ਹੈ ਪ੍ਰਾਣੀ ॥
कोटि उपाव चितवत है प्राणी ॥

मर्त्यः कोटिः योजनाः चिन्तयति, .

ਸੋ ਹੋਵੈ ਜਿ ਕਰੈ ਚੋਜ ਵਿਡਾਣੀ ॥੧॥
सो होवै जि करै चोज विडाणी ॥१॥

तदेव तु भवति, यत् आश्चर्यक्रीडानाथः करोति। ||१||

ਰਾਖਹੁ ਰਾਖਹੁ ਕਿਰਪਾ ਧਾਰਿ ॥
राखहु राखहु किरपा धारि ॥

त्राहि मां त्राहि भगवन्; मम दयायाः वर्षणं कुरु।

ਤੇਰੀ ਸਰਣਿ ਤੇਰੈ ਦਰਵਾਰਿ ॥੧॥ ਰਹਾਉ ॥
तेरी सरणि तेरै दरवारि ॥१॥ रहाउ ॥

अहं भवतः अभयारण्यम्, भवतः न्यायालयं च अन्वेषयामि। ||१||विराम||

ਜਿਨਿ ਸੇਵਿਆ ਨਿਰਭਉ ਸੁਖਦਾਤਾ ॥
जिनि सेविआ निरभउ सुखदाता ॥

अभयं भगवन्तं शान्तिप्रदं यः सेवते ।

ਤਿਨਿ ਭਉ ਦੂਰਿ ਕੀਆ ਏਕੁ ਪਰਾਤਾ ॥
तिनि भउ दूरि कीआ एकु पराता ॥

सर्वभयात् मुक्तः भवति; सः एकं भगवन्तं जानाति।

ਜੋ ਤੂ ਕਰਹਿ ਸੋਈ ਫੁਨਿ ਹੋਇ ॥
जो तू करहि सोई फुनि होइ ॥

यत्किमपि करोषि तदेव अन्ते सम्भवति ।

ਮਾਰੈ ਨ ਰਾਖੈ ਦੂਜਾ ਕੋਇ ॥੨॥
मारै न राखै दूजा कोइ ॥२॥

नान्योऽस्ति नो हन्तुं रक्षितुं वा । ||२||

ਕਿਆ ਤੂ ਸੋਚਹਿ ਮਾਣਸ ਬਾਣਿ ॥
किआ तू सोचहि माणस बाणि ॥

किं मन्यसे, भवतः मानवीयबोधेन?

ਅੰਤਰਜਾਮੀ ਪੁਰਖੁ ਸੁਜਾਣੁ ॥
अंतरजामी पुरखु सुजाणु ॥

सर्वज्ञः प्रभुः हृदयानां अन्वेषकः अस्ति।

ਏਕ ਟੇਕ ਏਕੋ ਆਧਾਰੁ ॥
एक टेक एको आधारु ॥

एकमात्रः प्रभुः मम समर्थनं रक्षणं च अस्ति।

ਸਭ ਕਿਛੁ ਜਾਣੈ ਸਿਰਜਣਹਾਰੁ ॥੩॥
सभ किछु जाणै सिरजणहारु ॥३॥

प्रजापतिः प्रभुः सर्वं जानाति। ||३||

ਜਿਸੁ ਊਪਰਿ ਨਦਰਿ ਕਰੇ ਕਰਤਾਰੁ ॥
जिसु ऊपरि नदरि करे करतारु ॥

यः प्रजापतिः प्रसादकटाक्षेण धन्यः भवति


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430