श्री गुरु ग्रन्थ साहिबः

पुटः - 440


ਪਿਰੁ ਸੰਗਿ ਕਾਮਣਿ ਜਾਣਿਆ ਗੁਰਿ ਮੇਲਿ ਮਿਲਾਈ ਰਾਮ ॥
पिरु संगि कामणि जाणिआ गुरि मेलि मिलाई राम ॥

आत्मा वधूः जानाति यत् तस्याः पतिः प्रभुः तया सह अस्ति; गुरुः तां अस्मिन् संयोगे एकीकरोति।

ਅੰਤਰਿ ਸਬਦਿ ਮਿਲੀ ਸਹਜੇ ਤਪਤਿ ਬੁਝਾਈ ਰਾਮ ॥
अंतरि सबदि मिली सहजे तपति बुझाई राम ॥

हृदि शाबादविलीयते तस्याः कामाग्निः सुलभतया निष्प्रभः भवति ।

ਸਬਦਿ ਤਪਤਿ ਬੁਝਾਈ ਅੰਤਰਿ ਸਾਂਤਿ ਆਈ ਸਹਜੇ ਹਰਿ ਰਸੁ ਚਾਖਿਆ ॥
सबदि तपति बुझाई अंतरि सांति आई सहजे हरि रसु चाखिआ ॥

शाबादः कामस्य अग्निम् अशमयत्, तस्याः हृदयस्य अन्तः शान्तिः, शान्तिः च आगता; सा सहजतया भगवतः सारस्य स्वादनं करोति।

ਮਿਲਿ ਪ੍ਰੀਤਮ ਅਪਣੇ ਸਦਾ ਰੰਗੁ ਮਾਣੇ ਸਚੈ ਸਬਦਿ ਸੁਭਾਖਿਆ ॥
मिलि प्रीतम अपणे सदा रंगु माणे सचै सबदि सुभाखिआ ॥

प्रियं मिलित्वा सा तस्य प्रेमं निरन्तरं भोजयति, तस्याः वाक् सत्यशब्देन सह ध्वनितुं शक्नोति।

ਪੜਿ ਪੜਿ ਪੰਡਿਤ ਮੋਨੀ ਥਾਕੇ ਭੇਖੀ ਮੁਕਤਿ ਨ ਪਾਈ ॥
पड़ि पड़ि पंडित मोनी थाके भेखी मुकति न पाई ॥

सततं पठन्तः अध्ययनं च कुर्वन्तः पण्डिताः, धर्मविदः, मौनऋषिः च श्रान्ताः अभवन्; धर्मवस्त्रधारिणो मोक्षो न लभ्यते |

ਨਾਨਕ ਬਿਨੁ ਭਗਤੀ ਜਗੁ ਬਉਰਾਨਾ ਸਚੈ ਸਬਦਿ ਮਿਲਾਈ ॥੩॥
नानक बिनु भगती जगु बउराना सचै सबदि मिलाई ॥३॥

हे नानक, भक्तिपूजां विना जगत् उन्मत्तं जातम्; शब्दस्य सत्यवचनेन भगवता सह मिलति। ||३||

ਸਾ ਧਨ ਮਨਿ ਅਨਦੁ ਭਇਆ ਹਰਿ ਜੀਉ ਮੇਲਿ ਪਿਆਰੇ ਰਾਮ ॥
सा धन मनि अनदु भइआ हरि जीउ मेलि पिआरे राम ॥

आनन्दः व्याप्तः आत्मा वधूः, या तस्याः प्रियेश्वरं मिलति।

ਸਾ ਧਨ ਹਰਿ ਕੈ ਰਸਿ ਰਸੀ ਗੁਰ ਕੈ ਸਬਦਿ ਅਪਾਰੇ ਰਾਮ ॥
सा धन हरि कै रसि रसी गुर कै सबदि अपारे राम ॥

आत्मा-वधूः भगवतः उदात्ततत्त्वेन मुग्धः भवति, गुरुस्य शब्दस्य अतुलनीयस्य वचनस्य माध्यमेन।

ਸਬਦਿ ਅਪਾਰੇ ਮਿਲੇ ਪਿਆਰੇ ਸਦਾ ਗੁਣ ਸਾਰੇ ਮਨਿ ਵਸੇ ॥
सबदि अपारे मिले पिआरे सदा गुण सारे मनि वसे ॥

गुरुस्य शाबादस्य अतुलस्य वचनस्य माध्यमेन सा स्वप्रियं मिलति; सा तस्य गौरवगुणान् मनसि निरन्तरं चिन्तयति, निक्षिपति च।

ਸੇਜ ਸੁਹਾਵੀ ਜਾ ਪਿਰਿ ਰਾਵੀ ਮਿਲਿ ਪ੍ਰੀਤਮ ਅਵਗਣ ਨਸੇ ॥
सेज सुहावी जा पिरि रावी मिलि प्रीतम अवगण नसे ॥

तस्याः शय्या अलङ्कृता आसीत् यदा सा भर्तारं भगवन्तं भोजयति स्म; प्रियया सह मिलित्वा तस्याः दोषाः मेटिताः।

ਜਿਤੁ ਘਰਿ ਨਾਮੁ ਹਰਿ ਸਦਾ ਧਿਆਈਐ ਸੋਹਿਲੜਾ ਜੁਗ ਚਾਰੇ ॥
जितु घरि नामु हरि सदा धिआईऐ सोहिलड़ा जुग चारे ॥

यस्मिन् गृहे भगवतः नाम निरन्तरं ध्यायते, तत् गृहं चतुर्युगपर्यन्तं हर्षविवाहगीतैः प्रतिध्वन्यते।

ਨਾਨਕ ਨਾਮਿ ਰਤੇ ਸਦਾ ਅਨਦੁ ਹੈ ਹਰਿ ਮਿਲਿਆ ਕਾਰਜ ਸਾਰੇ ॥੪॥੧॥੬॥
नानक नामि रते सदा अनदु है हरि मिलिआ कारज सारे ॥४॥१॥६॥

नामेन ओतप्रोत नानक वयं सदा आनन्दे स्मः; भगवन्तं मिलित्वा अस्माकं कार्याणि निराकृतानि भवन्ति। ||४||१||६||

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਆਸਾ ਮਹਲਾ ੩ ਛੰਤ ਘਰੁ ੩ ॥
आसा महला ३ छंत घरु ३ ॥

आसा, तृतीय मेहल, छन्त, तृतीय सदन: १.

ਸਾਜਨ ਮੇਰੇ ਪ੍ਰੀਤਮਹੁ ਤੁਮ ਸਹ ਕੀ ਭਗਤਿ ਕਰੇਹੋ ॥
साजन मेरे प्रीतमहु तुम सह की भगति करेहो ॥

भर्ता भगवतः भक्तिपूजने समर्पय प्रियसख ।

ਗੁਰੁ ਸੇਵਹੁ ਸਦਾ ਆਪਣਾ ਨਾਮੁ ਪਦਾਰਥੁ ਲੇਹੋ ॥
गुरु सेवहु सदा आपणा नामु पदारथु लेहो ॥

नित्यं गुरुं सेवस्व, नामधनं प्राप्नुहि।

ਭਗਤਿ ਕਰਹੁ ਤੁਮ ਸਹੈ ਕੇਰੀ ਜੋ ਸਹ ਪਿਆਰੇ ਭਾਵਏ ॥
भगति करहु तुम सहै केरी जो सह पिआरे भावए ॥

भर्तुः भगवतः आराधने समर्पय; एतत् तव प्रियस्य भर्तुः प्रियम् अस्ति।

ਆਪਣਾ ਭਾਣਾ ਤੁਮ ਕਰਹੁ ਤਾ ਫਿਰਿ ਸਹ ਖੁਸੀ ਨ ਆਵਏ ॥
आपणा भाणा तुम करहु ता फिरि सह खुसी न आवए ॥

यदि त्वं स्वेच्छया चरसि तर्हि तव पतिः प्रभुः त्वयि न प्रसन्नः भविष्यति ।

ਭਗਤਿ ਭਾਵ ਇਹੁ ਮਾਰਗੁ ਬਿਖੜਾ ਗੁਰ ਦੁਆਰੈ ਕੋ ਪਾਵਏ ॥
भगति भाव इहु मारगु बिखड़ा गुर दुआरै को पावए ॥

प्रेम्णः भक्तिपूजायाः एषः मार्गः अतीव कठिनः अस्ति; कियत् दुर्लभाः सन्ति ये तत् प्राप्नुवन्ति, गुरद्वारे, गुरुद्वारेण।

ਕਹੈ ਨਾਨਕੁ ਜਿਸੁ ਕਰੇ ਕਿਰਪਾ ਸੋ ਹਰਿ ਭਗਤੀ ਚਿਤੁ ਲਾਵਏ ॥੧॥
कहै नानकु जिसु करे किरपा सो हरि भगती चितु लावए ॥१॥

नानकः वदति यत् यस्य उपरि भगवान् स्वस्य अनुग्रहदृष्टिं क्षिपति, सः स्वस्य चैतन्यं भगवतः पूजायाः सह सम्बध्दयति। ||१||

ਮੇਰੇ ਮਨ ਬੈਰਾਗੀਆ ਤੂੰ ਬੈਰਾਗੁ ਕਰਿ ਕਿਸੁ ਦਿਖਾਵਹਿ ॥
मेरे मन बैरागीआ तूं बैरागु करि किसु दिखावहि ॥

विरक्तचित्त कस्मै वैराग्यं दर्शयसि ।

ਹਰਿ ਸੋਹਿਲਾ ਤਿਨੑ ਸਦ ਸਦਾ ਜੋ ਹਰਿ ਗੁਣ ਗਾਵਹਿ ॥
हरि सोहिला तिन सद सदा जो हरि गुण गावहि ॥

ये भगवतः महिमा स्तुतिं गायन्ति ते भगवतः आनन्दे नित्यं नित्यं जीवन्ति।

ਕਰਿ ਬੈਰਾਗੁ ਤੂੰ ਛੋਡਿ ਪਾਖੰਡੁ ਸੋ ਸਹੁ ਸਭੁ ਕਿਛੁ ਜਾਣਏ ॥
करि बैरागु तूं छोडि पाखंडु सो सहु सभु किछु जाणए ॥

अतः विरक्ताः भूत्वा पाखण्डं परित्यजन्तु; तव पतिः प्रभुः सर्वं जानाति।

ਜਲਿ ਥਲਿ ਮਹੀਅਲਿ ਏਕੋ ਸੋਈ ਗੁਰਮੁਖਿ ਹੁਕਮੁ ਪਛਾਣਏ ॥
जलि थलि महीअलि एको सोई गुरमुखि हुकमु पछाणए ॥

एकः प्रभुः जलं, भूमिं, आकाशं च व्याप्तः अस्ति; गुरमुखः स्वस्य इच्छायाः आज्ञां साक्षात्करोति।

ਜਿਨਿ ਹੁਕਮੁ ਪਛਾਤਾ ਹਰੀ ਕੇਰਾ ਸੋਈ ਸਰਬ ਸੁਖ ਪਾਵਏ ॥
जिनि हुकमु पछाता हरी केरा सोई सरब सुख पावए ॥

यः भगवतः आज्ञां साक्षात्करोति, सर्वशान्तिं आरामं च लभते।

ਇਵ ਕਹੈ ਨਾਨਕੁ ਸੋ ਬੈਰਾਗੀ ਅਨਦਿਨੁ ਹਰਿ ਲਿਵ ਲਾਵਏ ॥੨॥
इव कहै नानकु सो बैरागी अनदिनु हरि लिव लावए ॥२॥

एवं वदति नानक-एतादृशो विरक्तात्मा भगवतः प्रेम्णि लीनः तिष्ठति, दिवारात्रौ। ||२||

ਜਹ ਜਹ ਮਨ ਤੂੰ ਧਾਵਦਾ ਤਹ ਤਹ ਹਰਿ ਤੇਰੈ ਨਾਲੇ ॥
जह जह मन तूं धावदा तह तह हरि तेरै नाले ॥

यत्र यत्र चरसि मनसि भगवता त्वया सह अस्ति।

ਮਨ ਸਿਆਣਪ ਛੋਡੀਐ ਗੁਰ ਕਾ ਸਬਦੁ ਸਮਾਲੇ ॥
मन सिआणप छोडीऐ गुर का सबदु समाले ॥

तव चतुर्यं परित्यागं कुरु मे मनः, गुरोः शबदं वचनं चिन्तय।

ਸਾਥਿ ਤੇਰੈ ਸੋ ਸਹੁ ਸਦਾ ਹੈ ਇਕੁ ਖਿਨੁ ਹਰਿ ਨਾਮੁ ਸਮਾਲਹੇ ॥
साथि तेरै सो सहु सदा है इकु खिनु हरि नामु समालहे ॥

भर्ता भगवता सदा त्वया सह अस्ति, यदि त्वं भगवतः नाम स्मरसि, क्षणमपि।

ਜਨਮ ਜਨਮ ਕੇ ਤੇਰੇ ਪਾਪ ਕਟੇ ਅੰਤਿ ਪਰਮ ਪਦੁ ਪਾਵਹੇ ॥
जनम जनम के तेरे पाप कटे अंति परम पदु पावहे ॥

असंख्यावतारपापानि प्रक्षाल्यन्ते अन्ते परमं पदं प्राप्स्यसि ।

ਸਾਚੇ ਨਾਲਿ ਤੇਰਾ ਗੰਢੁ ਲਾਗੈ ਗੁਰਮੁਖਿ ਸਦਾ ਸਮਾਲੇ ॥
साचे नालि तेरा गंढु लागै गुरमुखि सदा समाले ॥

सत्येश्वरेण सह सम्बद्धः भविष्यसि, गुरमुखत्वेन तं स्मर सदा।

ਇਉ ਕਹੈ ਨਾਨਕੁ ਜਹ ਮਨ ਤੂੰ ਧਾਵਦਾ ਤਹ ਹਰਿ ਤੇਰੈ ਸਦਾ ਨਾਲੇ ॥੩॥
इउ कहै नानकु जह मन तूं धावदा तह हरि तेरै सदा नाले ॥३॥

एवं वदति नानक- यत्र यत्र गच्छसि मनसि भगवता तत्र त्वया सह। ||३||

ਸਤਿਗੁਰ ਮਿਲਿਐ ਧਾਵਤੁ ਥੰਮਿੑਆ ਨਿਜ ਘਰਿ ਵਸਿਆ ਆਏ ॥
सतिगुर मिलिऐ धावतु थंमिआ निज घरि वसिआ आए ॥

सच्चिगुरुं मिलित्वा, भ्रमणशीलं मनः स्थिरं धारयति; स्वगृहे स्थातुं आगच्छति।

ਨਾਮੁ ਵਿਹਾਝੇ ਨਾਮੁ ਲਏ ਨਾਮਿ ਰਹੇ ਸਮਾਏ ॥
नामु विहाझे नामु लए नामि रहे समाए ॥

नाम क्रीत्वा नाम जपति नाम लीनः तिष्ठति ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430