श्री गुरु ग्रन्थ साहिबः

पुटः - 1275


ਸਤਿਗੁਰਸਬਦੀ ਪਾਧਰੁ ਜਾਣਿ ॥
सतिगुरसबदी पाधरु जाणि ॥

शब्देन सत्यगुरुवचनेन मार्गः ज्ञायते।

ਗੁਰ ਕੈ ਤਕੀਐ ਸਾਚੈ ਤਾਣਿ ॥
गुर कै तकीऐ साचै ताणि ॥

गुरुसमर्थनेन सत्येश्वरस्य बलेन धन्यः भवति।

ਨਾਮੁ ਸਮੑਾਲਸਿ ਰੂੜੑੀ ਬਾਣਿ ॥
नामु समालसि रूड़ी बाणि ॥

नाम निवस, तस्य बनिस्य सुन्दरं वचनं च साक्षात्करोतु।

ਥੈਂ ਭਾਵੈ ਦਰੁ ਲਹਸਿ ਪਿਰਾਣਿ ॥੨॥
थैं भावै दरु लहसि पिराणि ॥२॥

यदि तव इच्छा भगवन् त्वं मां तव द्वारं अन्वेष्टुं नयसि। ||२||

ਊਡਾਂ ਬੈਸਾ ਏਕ ਲਿਵ ਤਾਰ ॥
ऊडां बैसा एक लिव तार ॥

उच्चैः उड्डीय उपविश्य वा अहं प्रेम्णा एकेश्वरे एव केन्द्रितः अस्मि ।

ਗੁਰ ਕੈ ਸਬਦਿ ਨਾਮ ਆਧਾਰ ॥
गुर कै सबदि नाम आधार ॥

गुरुस्य शबदस्य वचनस्य माध्यमेन अहं नाम मम समर्थनरूपेण गृह्णामि।

ਨਾ ਜਲੁ ਡੂੰਗਰੁ ਨ ਊਚੀ ਧਾਰ ॥
ना जलु डूंगरु न ऊची धार ॥

न जलसमुद्रो न शैलशृङ्खलाः उत्थिताः ।

ਨਿਜ ਘਰਿ ਵਾਸਾ ਤਹ ਮਗੁ ਨ ਚਾਲਣਹਾਰ ॥੩॥
निज घरि वासा तह मगु न चालणहार ॥३॥

अहं स्वस्य अन्तःस्थस्य गृहे वसामि यत्र न मार्गः न च कश्चित् तत्र गच्छति । ||३||

ਜਿਤੁ ਘਰਿ ਵਸਹਿ ਤੂਹੈ ਬਿਧਿ ਜਾਣਹਿ ਬੀਜਉ ਮਹਲੁ ਨ ਜਾਪੈ ॥
जितु घरि वसहि तूहै बिधि जाणहि बीजउ महलु न जापै ॥

त्वमेव तस्य गृहस्य मार्गं जानासि यस्मिन् त्वं निवससि । भवतः सान्निध्यस्य भवनं अन्यः कोऽपि न जानाति।

ਸਤਿਗੁਰ ਬਾਝਹੁ ਸਮਝ ਨ ਹੋਵੀ ਸਭੁ ਜਗੁ ਦਬਿਆ ਛਾਪੈ ॥
सतिगुर बाझहु समझ न होवी सभु जगु दबिआ छापै ॥

सत्यगुरुं विना अवगमनं नास्ति। तस्य दुःस्वप्नस्य अधः सर्वं जगत् निहितम् अस्ति।

ਕਰਣ ਪਲਾਵ ਕਰੈ ਬਿਲਲਾਤਉ ਬਿਨੁ ਗੁਰ ਨਾਮੁ ਨ ਜਾਪੈ ॥
करण पलाव करै बिललातउ बिनु गुर नामु न जापै ॥

मर्त्यः सर्वविधं प्रयतते, रोदिति, विलपति च, परन्तु गुरुं विना नाम भगवतः नाम न जानाति।

ਪਲ ਪੰਕਜ ਮਹਿ ਨਾਮੁ ਛਡਾਏ ਜੇ ਗੁਰਸਬਦੁ ਸਿਞਾਪੈ ॥੪॥
पल पंकज महि नामु छडाए जे गुरसबदु सिञापै ॥४॥

नेत्रस्य निमिषे नाम तं तारयति, यदि सः गुरुस्य शबदस्य वचनं साक्षात्करोति। ||४||

ਇਕਿ ਮੂਰਖ ਅੰਧੇ ਮੁਗਧ ਗਵਾਰ ॥
इकि मूरख अंधे मुगध गवार ॥

केचित्मूढाः अन्धाः मूर्खाः अज्ञानिनः च।

ਇਕਿ ਸਤਿਗੁਰ ਕੈ ਭੈ ਨਾਮ ਅਧਾਰ ॥
इकि सतिगुर कै भै नाम अधार ॥

केचन सत्यगुरुभयेन नामस्य समर्थनं गृह्णन्ति।

ਸਾਚੀ ਬਾਣੀ ਮੀਠੀ ਅੰਮ੍ਰਿਤ ਧਾਰ ॥
साची बाणी मीठी अंम्रित धार ॥

तस्य बनिस्य सत्यं वचनं मधुरं, अम्ब्रोसियलामृतस्य स्रोतः।

ਜਿਨਿ ਪੀਤੀ ਤਿਸੁ ਮੋਖ ਦੁਆਰ ॥੫॥
जिनि पीती तिसु मोख दुआर ॥५॥

यः पिबेत् अन्तः, सः मोक्षद्वारं विन्दति। ||५||

ਨਾਮੁ ਭੈ ਭਾਇ ਰਿਦੈ ਵਸਾਹੀ ਗੁਰ ਕਰਣੀ ਸਚੁ ਬਾਣੀ ॥
नामु भै भाइ रिदै वसाही गुर करणी सचु बाणी ॥

यः ईश्वरप्रेमभयद्वारा नाम हृदये निहितं करोति, गुरुनिर्देशानुसारं कार्यं करोति, सच्चिदानीं च जानाति।

ਇੰਦੁ ਵਰਸੈ ਧਰਤਿ ਸੁਹਾਵੀ ਘਟਿ ਘਟਿ ਜੋਤਿ ਸਮਾਣੀ ॥
इंदु वरसै धरति सुहावी घटि घटि जोति समाणी ॥

यदा मेघाः स्ववृष्टिं मुञ्चन्ति तदा पृथिवी शोभते; ईश्वरस्य प्रकाशः प्रत्येकं हृदयं व्याप्नोति।

ਕਾਲਰਿ ਬੀਜਸਿ ਦੁਰਮਤਿ ਐਸੀ ਨਿਗੁਰੇ ਕੀ ਨੀਸਾਣੀ ॥
कालरि बीजसि दुरमति ऐसी निगुरे की नीसाणी ॥

दुष्टबुद्धयः वन्ध्यायां मृत्तिकायां बीजं रोपयन्ति; तादृशं चिह्नं येषां गुरुः नास्ति।

ਸਤਿਗੁਰ ਬਾਝਹੁ ਘੋਰ ਅੰਧਾਰਾ ਡੂਬਿ ਮੁਏ ਬਿਨੁ ਪਾਣੀ ॥੬॥
सतिगुर बाझहु घोर अंधारा डूबि मुए बिनु पाणी ॥६॥

सत्यगुरुं विना सर्वथा तमः भवति; ते तत्र मज्जन्ति, जलं विना अपि। ||६||

ਜੋ ਕਿਛੁ ਕੀਨੋ ਸੁ ਪ੍ਰਭੂ ਰਜਾਇ ॥
जो किछु कीनो सु प्रभू रजाइ ॥

ईश्वरः यत् करोति, तत् स्वेच्छया एव।

ਜੋ ਧੁਰਿ ਲਿਖਿਆ ਸੁ ਮੇਟਣਾ ਨ ਜਾਇ ॥
जो धुरि लिखिआ सु मेटणा न जाइ ॥

पूर्वनिर्धारितं तत् न मेटयितुं शक्यते।

ਹੁਕਮੇ ਬਾਧਾ ਕਾਰ ਕਮਾਇ ॥
हुकमे बाधा कार कमाइ ॥

भगवतः आज्ञायाः हुकम् बद्धः मर्त्यः कर्माणि करोति।

ਏਕ ਸਬਦਿ ਰਾਚੈ ਸਚਿ ਸਮਾਇ ॥੭॥
एक सबदि राचै सचि समाइ ॥७॥

शब्दैकवचनेन व्याप्तः मर्त्यः सत्ये निमग्नः भवति। ||७||

ਚਹੁ ਦਿਸਿ ਹੁਕਮੁ ਵਰਤੈ ਪ੍ਰਭ ਤੇਰਾ ਚਹੁ ਦਿਸਿ ਨਾਮ ਪਤਾਲੰ ॥
चहु दिसि हुकमु वरतै प्रभ तेरा चहु दिसि नाम पतालं ॥

तव आज्ञा देव चतुर्दिक्षु शासति; तलप्रदेशानां चतुर्कोणेषु च तव नाम व्याप्तम् ।

ਸਭ ਮਹਿ ਸਬਦੁ ਵਰਤੈ ਪ੍ਰਭ ਸਾਚਾ ਕਰਮਿ ਮਿਲੈ ਬੈਆਲੰ ॥
सभ महि सबदु वरतै प्रभ साचा करमि मिलै बैआलं ॥

शब्दस्य सत्यं वचनं सर्वेषु व्याप्तम् अस्ति। स्वप्रसादात् सनातनः अस्मान् स्वेन सह संयोजयति।

ਜਾਂਮਣੁ ਮਰਣਾ ਦੀਸੈ ਸਿਰਿ ਊਭੌ ਖੁਧਿਆ ਨਿਦ੍ਰਾ ਕਾਲੰ ॥
जांमणु मरणा दीसै सिरि ऊभौ खुधिआ निद्रा कालं ॥

जन्ममृत्युः सर्वभूतानां शिरसि लम्बन्ते क्षुधानिद्रा मृत्योः सह ।

ਨਾਨਕ ਨਾਮੁ ਮਿਲੈ ਮਨਿ ਭਾਵੈ ਸਾਚੀ ਨਦਰਿ ਰਸਾਲੰ ॥੮॥੧॥੪॥
नानक नामु मिलै मनि भावै साची नदरि रसालं ॥८॥१॥४॥

नाम नानकस्य मनः प्रियं भवति; सच्चिदानन्दप्रभवे सच्चे भगवन् प्रसादेन मां प्रयच्छ । ||८||१||४||

ਮਲਾਰ ਮਹਲਾ ੧ ॥
मलार महला १ ॥

मलार, प्रथम मेहल : १.

ਮਰਣ ਮੁਕਤਿ ਗਤਿ ਸਾਰ ਨ ਜਾਨੈ ॥
मरण मुकति गति सार न जानै ॥

मृत्युमोक्षयोः स्वरूपं न ज्ञास्यसि ।

ਕੰਠੇ ਬੈਠੀ ਗੁਰ ਸਬਦਿ ਪਛਾਨੈ ॥੧॥
कंठे बैठी गुर सबदि पछानै ॥१॥

त्वं नदीतीरे उपविष्टः असि; साक्षात्कृतं गुरुस्य शब्दस्य वचनम्। ||१||

ਤੂ ਕੈਸੇ ਆੜਿ ਫਾਥੀ ਜਾਲਿ ॥
तू कैसे आड़ि फाथी जालि ॥

त्वं सारसः ! - कथं जाले गृहीतः अभवः ?

ਅਲਖੁ ਨ ਜਾਚਹਿ ਰਿਦੈ ਸਮੑਾਲਿ ॥੧॥ ਰਹਾਉ ॥
अलखु न जाचहि रिदै समालि ॥१॥ रहाउ ॥

अदृष्टं भगवन्तं न त्वं हृदये स्मरसि। ||१||विराम||

ਏਕ ਜੀਅ ਕੈ ਜੀਆ ਖਾਹੀ ॥
एक जीअ कै जीआ खाही ॥

भवतः एकजीवनस्य कृते भवतः अनेकाः प्राणाः उपभोज्यन्ते।

ਜਲਿ ਤਰਤੀ ਬੂਡੀ ਜਲ ਮਾਹੀ ॥੨॥
जलि तरती बूडी जल माही ॥२॥

त्वं जले तरितुं युक्तः आसीः, परन्तु त्वं तस्मिन् स्थाने मज्जसि । ||२||

ਸਰਬ ਜੀਅ ਕੀਏ ਪ੍ਰਤਪਾਨੀ ॥
सरब जीअ कीए प्रतपानी ॥

त्वया सर्वाणि भूतानि पीडितानि।

ਜਬ ਪਕੜੀ ਤਬ ਹੀ ਪਛੁਤਾਨੀ ॥੩॥
जब पकड़ी तब ही पछुतानी ॥३॥

यदा मृत्युः त्वां गृह्णाति तदा त्वं पश्चात्तापं करिष्यसि पश्चात्तापं च करिष्यसि। ||३||

ਜਬ ਗਲਿ ਫਾਸ ਪੜੀ ਅਤਿ ਭਾਰੀ ॥
जब गलि फास पड़ी अति भारी ॥

यदा तव कण्ठे गुरुपाशः स्थापितः ।

ਊਡਿ ਨ ਸਾਕੈ ਪੰਖ ਪਸਾਰੀ ॥੪॥
ऊडि न साकै पंख पसारी ॥४॥

पक्षान् प्रसारयितुं शक्नोषि न तु उड्डीयन्ते । ||४||

ਰਸਿ ਚੂਗਹਿ ਮਨਮੁਖਿ ਗਾਵਾਰਿ ॥
रसि चूगहि मनमुखि गावारि ॥

रसान् रसान् च भोजसे मूढ स्वेच्छा मनमुख |

ਫਾਥੀ ਛੂਟਹਿ ਗੁਣ ਗਿਆਨ ਬੀਚਾਰਿ ॥੫॥
फाथी छूटहि गुण गिआन बीचारि ॥५॥

त्वं फससि। सदाचारेण, आध्यात्मिकप्रज्ञायाः, चिन्तनेन च एव भवतः उद्धारः भवितुम् अर्हति । ||५||

ਸਤਿਗੁਰੁ ਸੇਵਿ ਤੂਟੈ ਜਮਕਾਲੁ ॥
सतिगुरु सेवि तूटै जमकालु ॥

सत्यगुरुं सेवन् मृत्युदूतं विदारयिष्यसि।

ਹਿਰਦੈ ਸਾਚਾ ਸਬਦੁ ਸਮੑਾਲੁ ॥੬॥
हिरदै साचा सबदु समालु ॥६॥

हृदये शबादस्य सत्यं वचनं निवसतु। ||६||

ਗੁਰਮਤਿ ਸਾਚੀ ਸਬਦੁ ਹੈ ਸਾਰੁ ॥
गुरमति साची सबदु है सारु ॥

गुरुशिक्षा शब्दस्य सच्चिदानन्दः उत्तमः उदात्तः च अस्ति।

ਹਰਿ ਕਾ ਨਾਮੁ ਰਖੈ ਉਰਿ ਧਾਰਿ ॥੭॥
हरि का नामु रखै उरि धारि ॥७॥

भगवतः नाम हृदये निहितं कुरु। ||७||

ਸੇ ਦੁਖ ਆਗੈ ਜਿ ਭੋਗ ਬਿਲਾਸੇ ॥
से दुख आगै जि भोग बिलासे ॥

अत्र भोगभोगे आकृष्टः, ततः परं दुःखं प्राप्स्यति।

ਨਾਨਕ ਮੁਕਤਿ ਨਹੀ ਬਿਨੁ ਨਾਵੈ ਸਾਚੇ ॥੮॥੨॥੫॥
नानक मुकति नही बिनु नावै साचे ॥८॥२॥५॥

सत्यनाम विना मोक्षो नास्ति नानक। ||८||२||५||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430