शब्देन सत्यगुरुवचनेन मार्गः ज्ञायते।
गुरुसमर्थनेन सत्येश्वरस्य बलेन धन्यः भवति।
नाम निवस, तस्य बनिस्य सुन्दरं वचनं च साक्षात्करोतु।
यदि तव इच्छा भगवन् त्वं मां तव द्वारं अन्वेष्टुं नयसि। ||२||
उच्चैः उड्डीय उपविश्य वा अहं प्रेम्णा एकेश्वरे एव केन्द्रितः अस्मि ।
गुरुस्य शबदस्य वचनस्य माध्यमेन अहं नाम मम समर्थनरूपेण गृह्णामि।
न जलसमुद्रो न शैलशृङ्खलाः उत्थिताः ।
अहं स्वस्य अन्तःस्थस्य गृहे वसामि यत्र न मार्गः न च कश्चित् तत्र गच्छति । ||३||
त्वमेव तस्य गृहस्य मार्गं जानासि यस्मिन् त्वं निवससि । भवतः सान्निध्यस्य भवनं अन्यः कोऽपि न जानाति।
सत्यगुरुं विना अवगमनं नास्ति। तस्य दुःस्वप्नस्य अधः सर्वं जगत् निहितम् अस्ति।
मर्त्यः सर्वविधं प्रयतते, रोदिति, विलपति च, परन्तु गुरुं विना नाम भगवतः नाम न जानाति।
नेत्रस्य निमिषे नाम तं तारयति, यदि सः गुरुस्य शबदस्य वचनं साक्षात्करोति। ||४||
केचित्मूढाः अन्धाः मूर्खाः अज्ञानिनः च।
केचन सत्यगुरुभयेन नामस्य समर्थनं गृह्णन्ति।
तस्य बनिस्य सत्यं वचनं मधुरं, अम्ब्रोसियलामृतस्य स्रोतः।
यः पिबेत् अन्तः, सः मोक्षद्वारं विन्दति। ||५||
यः ईश्वरप्रेमभयद्वारा नाम हृदये निहितं करोति, गुरुनिर्देशानुसारं कार्यं करोति, सच्चिदानीं च जानाति।
यदा मेघाः स्ववृष्टिं मुञ्चन्ति तदा पृथिवी शोभते; ईश्वरस्य प्रकाशः प्रत्येकं हृदयं व्याप्नोति।
दुष्टबुद्धयः वन्ध्यायां मृत्तिकायां बीजं रोपयन्ति; तादृशं चिह्नं येषां गुरुः नास्ति।
सत्यगुरुं विना सर्वथा तमः भवति; ते तत्र मज्जन्ति, जलं विना अपि। ||६||
ईश्वरः यत् करोति, तत् स्वेच्छया एव।
पूर्वनिर्धारितं तत् न मेटयितुं शक्यते।
भगवतः आज्ञायाः हुकम् बद्धः मर्त्यः कर्माणि करोति।
शब्दैकवचनेन व्याप्तः मर्त्यः सत्ये निमग्नः भवति। ||७||
तव आज्ञा देव चतुर्दिक्षु शासति; तलप्रदेशानां चतुर्कोणेषु च तव नाम व्याप्तम् ।
शब्दस्य सत्यं वचनं सर्वेषु व्याप्तम् अस्ति। स्वप्रसादात् सनातनः अस्मान् स्वेन सह संयोजयति।
जन्ममृत्युः सर्वभूतानां शिरसि लम्बन्ते क्षुधानिद्रा मृत्योः सह ।
नाम नानकस्य मनः प्रियं भवति; सच्चिदानन्दप्रभवे सच्चे भगवन् प्रसादेन मां प्रयच्छ । ||८||१||४||
मलार, प्रथम मेहल : १.
मृत्युमोक्षयोः स्वरूपं न ज्ञास्यसि ।
त्वं नदीतीरे उपविष्टः असि; साक्षात्कृतं गुरुस्य शब्दस्य वचनम्। ||१||
त्वं सारसः ! - कथं जाले गृहीतः अभवः ?
अदृष्टं भगवन्तं न त्वं हृदये स्मरसि। ||१||विराम||
भवतः एकजीवनस्य कृते भवतः अनेकाः प्राणाः उपभोज्यन्ते।
त्वं जले तरितुं युक्तः आसीः, परन्तु त्वं तस्मिन् स्थाने मज्जसि । ||२||
त्वया सर्वाणि भूतानि पीडितानि।
यदा मृत्युः त्वां गृह्णाति तदा त्वं पश्चात्तापं करिष्यसि पश्चात्तापं च करिष्यसि। ||३||
यदा तव कण्ठे गुरुपाशः स्थापितः ।
पक्षान् प्रसारयितुं शक्नोषि न तु उड्डीयन्ते । ||४||
रसान् रसान् च भोजसे मूढ स्वेच्छा मनमुख |
त्वं फससि। सदाचारेण, आध्यात्मिकप्रज्ञायाः, चिन्तनेन च एव भवतः उद्धारः भवितुम् अर्हति । ||५||
सत्यगुरुं सेवन् मृत्युदूतं विदारयिष्यसि।
हृदये शबादस्य सत्यं वचनं निवसतु। ||६||
गुरुशिक्षा शब्दस्य सच्चिदानन्दः उत्तमः उदात्तः च अस्ति।
भगवतः नाम हृदये निहितं कुरु। ||७||
अत्र भोगभोगे आकृष्टः, ततः परं दुःखं प्राप्स्यति।
सत्यनाम विना मोक्षो नास्ति नानक। ||८||२||५||