श्री गुरु ग्रन्थ साहिबः

पुटः - 1211


ਕਹੁ ਨਾਨਕ ਮੈ ਸਹਜ ਘਰੁ ਪਾਇਆ ਹਰਿ ਭਗਤਿ ਭੰਡਾਰ ਖਜੀਨਾ ॥੨॥੧੦॥੩੩॥
कहु नानक मै सहज घरु पाइआ हरि भगति भंडार खजीना ॥२॥१०॥३३॥

नानकः वदति, मया भगवन्तं सहजतया, स्वहृदयस्य गृहस्य अन्तः एव लब्धम्। भगवतः भक्तिपूजा निधिः अतिप्रवाहः। ||२||१०||३३||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਮੋਹਨ ਸਭਿ ਜੀਅ ਤੇਰੇ ਤੂ ਤਾਰਹਿ ॥
मोहन सभि जीअ तेरे तू तारहि ॥

प्रलोभनप्रभो सर्वभूतानि तव - त्राहि त्राहि।

ਛੁਟਹਿ ਸੰਘਾਰ ਨਿਮਖ ਕਿਰਪਾ ਤੇ ਕੋਟਿ ਬ੍ਰਹਮੰਡ ਉਧਾਰਹਿ ॥੧॥ ਰਹਾਉ ॥
छुटहि संघार निमख किरपा ते कोटि ब्रहमंड उधारहि ॥१॥ रहाउ ॥

तव दयायाः किञ्चित् अपि सर्वाणि क्रूरतां अत्याचारं च समाप्तं करोति। त्वं कोटि-कोटि-ब्रह्माण्डान् तारयसि, मोचयसि च। ||१||विराम||

ਕਰਹਿ ਅਰਦਾਸਿ ਬਹੁਤੁ ਬੇਨੰਤੀ ਨਿਮਖ ਨਿਮਖ ਸਾਮੑਾਰਹਿ ॥
करहि अरदासि बहुतु बेनंती निमख निमख सामारहि ॥

अहं असंख्य प्रार्थनाः समर्पयामि; अहं त्वां एकैकं क्षणं स्मरामि।

ਹੋਹੁ ਕ੍ਰਿਪਾਲ ਦੀਨ ਦੁਖ ਭੰਜਨ ਹਾਥ ਦੇਇ ਨਿਸਤਾਰਹਿ ॥੧॥
होहु क्रिपाल दीन दुख भंजन हाथ देइ निसतारहि ॥१॥

कृपां कुरु मे दीनदुःखनाशक; स्वहस्तं दत्त्वा मां त्राहि । ||१||

ਕਿਆ ਏ ਭੂਪਤਿ ਬਪੁਰੇ ਕਹੀਅਹਿ ਕਹੁ ਏ ਕਿਸ ਨੋ ਮਾਰਹਿ ॥
किआ ए भूपति बपुरे कहीअहि कहु ए किस नो मारहि ॥

एतेषां च दरिद्राणां राजानां किम् ? कथयतु, कम् हन्ति?

ਰਾਖੁ ਰਾਖੁ ਰਾਖੁ ਸੁਖਦਾਤੇ ਸਭੁ ਨਾਨਕ ਜਗਤੁ ਤੁਮੑਾਰਹਿ ॥੨॥੧੧॥੩੪॥
राखु राखु राखु सुखदाते सभु नानक जगतु तुमारहि ॥२॥११॥३४॥

त्राहि मां त्राहि मां त्राहि शान्तिदा; हे नानक सर्वं जगत् तव एव । ||२||११||३४||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਅਬ ਮੋਹਿ ਧਨੁ ਪਾਇਓ ਹਰਿ ਨਾਮਾ ॥
अब मोहि धनु पाइओ हरि नामा ॥

इदानीं भगवतः नामधनं मया लब्धम्।

ਭਏ ਅਚਿੰਤ ਤ੍ਰਿਸਨ ਸਭ ਬੁਝੀ ਹੈ ਇਹੁ ਲਿਖਿਓ ਲੇਖੁ ਮਥਾਮਾ ॥੧॥ ਰਹਾਉ ॥
भए अचिंत त्रिसन सभ बुझी है इहु लिखिओ लेखु मथामा ॥१॥ रहाउ ॥

निश्चिन्तोऽहं सर्वपिपासा कामा तृप्ताः । तादृशं दैवं मम ललाटे लिखितम्। ||१||विराम||

ਖੋਜਤ ਖੋਜਤ ਭਇਓ ਬੈਰਾਗੀ ਫਿਰਿ ਆਇਓ ਦੇਹ ਗਿਰਾਮਾ ॥
खोजत खोजत भइओ बैरागी फिरि आइओ देह गिरामा ॥

अन्वेषणं अन्वेषणं च अहं विषादितः अभवम्; अहं परितः भ्रमन् अन्ते मम शरीरग्रामं प्रति आगतः।

ਗੁਰਿ ਕ੍ਰਿਪਾਲਿ ਸਉਦਾ ਇਹੁ ਜੋਰਿਓ ਹਥਿ ਚਰਿਓ ਲਾਲੁ ਅਗਾਮਾ ॥੧॥
गुरि क्रिपालि सउदा इहु जोरिओ हथि चरिओ लालु अगामा ॥१॥

दयालुगुरुः कृतमिदं सौदान्तं मया लब्धं रत्नम् । ||१||

ਆਨ ਬਾਪਾਰ ਬਨਜ ਜੋ ਕਰੀਅਹਿ ਤੇਤੇ ਦੂਖ ਸਹਾਮਾ ॥
आन बापार बनज जो करीअहि तेते दूख सहामा ॥

अन्ये सौदाः व्यापाराः च ये मया कृताः, ते केवलं दुःखं दुःखं च आनयन्ति स्म।

ਗੋਬਿਦ ਭਜਨ ਕੇ ਨਿਰਭੈ ਵਾਪਾਰੀ ਹਰਿ ਰਾਸਿ ਨਾਨਕ ਰਾਮ ਨਾਮਾ ॥੨॥੧੨॥੩੫॥
गोबिद भजन के निरभै वापारी हरि रासि नानक राम नामा ॥२॥१२॥३५॥

निर्भयाः ये व्यापारिणः विश्वेश्वरस्य ध्यानव्यापारिणः। भगवतः नाम तेषां राजधानी नानक। ||२||१२||३५||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਮੇਰੈ ਮਨਿ ਮਿਸਟ ਲਗੇ ਪ੍ਰਿਅ ਬੋਲਾ ॥
मेरै मनि मिसट लगे प्रिअ बोला ॥

मम प्रियस्य वाक् मम मनसि एतावत् मधुरा इव दृश्यते।

ਗੁਰਿ ਬਾਹ ਪਕਰਿ ਪ੍ਰਭ ਸੇਵਾ ਲਾਏ ਸਦ ਦਇਆਲੁ ਹਰਿ ਢੋਲਾ ॥੧॥ ਰਹਾਉ ॥
गुरि बाह पकरि प्रभ सेवा लाए सद दइआलु हरि ढोला ॥१॥ रहाउ ॥

गुरुः मम बाहुं गृहीतवान्, मां च ईश्वरसेवायाः सह सम्बद्धवान्। मम प्रियः प्रभुः सदा दयालुः मयि। ||१||विराम||

ਪ੍ਰਭ ਤੂ ਠਾਕੁਰੁ ਸਰਬ ਪ੍ਰਤਿਪਾਲਕੁ ਮੋਹਿ ਕਲਤ੍ਰ ਸਹਿਤ ਸਭਿ ਗੋਲਾ ॥
प्रभ तू ठाकुरु सरब प्रतिपालकु मोहि कलत्र सहित सभि गोला ॥

हे देव त्वं मम प्रभुः गुरुः च असि; त्वं सर्वेषां पोषकः असि। मम पत्नी च अहं च सर्वथा तव दासौ स्मः।

ਮਾਣੁ ਤਾਣੁ ਸਭੁ ਤੂਹੈ ਤੂਹੈ ਇਕੁ ਨਾਮੁ ਤੇਰਾ ਮੈ ਓਲੑਾ ॥੧॥
माणु ताणु सभु तूहै तूहै इकु नामु तेरा मै ओला ॥१॥

त्वं मम सर्वः मानः शक्तिः च - त्वं असि। भवतः नाम मम एकमात्रं समर्थनम् अस्ति। ||१||

ਜੇ ਤਖਤਿ ਬੈਸਾਲਹਿ ਤਉ ਦਾਸ ਤੁਮੑਾਰੇ ਘਾਸੁ ਬਢਾਵਹਿ ਕੇਤਕ ਬੋਲਾ ॥
जे तखति बैसालहि तउ दास तुमारे घासु बढावहि केतक बोला ॥

यदि मां सिंहासने उपविशति तर्हि अहं तव दासः अस्मि । यदि मां तृणच्छेदकं करोषि तर्हि किं वदामि ।

ਜਨ ਨਾਨਕ ਕੇ ਪ੍ਰਭ ਪੁਰਖ ਬਿਧਾਤੇ ਮੇਰੇ ਠਾਕੁਰ ਅਗਹ ਅਤੋਲਾ ॥੨॥੧੩॥੩੬॥
जन नानक के प्रभ पुरख बिधाते मेरे ठाकुर अगह अतोला ॥२॥१३॥३६॥

सेवक नानकस्य देवः आदिमेश्वरः, दैवस्य शिल्पकारः, अगाहः अप्रमेयः च अस्ति। ||२||१३||३६||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਰਸਨਾ ਰਾਮ ਕਹਤ ਗੁਣ ਸੋਹੰ ॥
रसना राम कहत गुण सोहं ॥

जिह्वा शोभा भवति, भगवतः महिमा स्तुतिमुच्चारयन्ती।

ਏਕ ਨਿਮਖ ਓਪਾਇ ਸਮਾਵੈ ਦੇਖਿ ਚਰਿਤ ਮਨ ਮੋਹੰ ॥੧॥ ਰਹਾਉ ॥
एक निमख ओपाइ समावै देखि चरित मन मोहं ॥१॥ रहाउ ॥

क्षणमात्रेण सृजति नाशयति च । तस्य आश्चर्यक्रीडां पश्यन् मम मनः मुग्धं भवति। ||१||विराम||

ਜਿਸੁ ਸੁਣਿਐ ਮਨਿ ਹੋਇ ਰਹਸੁ ਅਤਿ ਰਿਦੈ ਮਾਨ ਦੁਖ ਜੋਹੰ ॥
जिसु सुणिऐ मनि होइ रहसु अति रिदै मान दुख जोहं ॥

तस्य स्तुतिं श्रुत्वा मम मनः अत्यन्तं आनन्दं प्राप्नोति, मम हृदयं च गर्व-दुःख-विहीनम् अस्ति।

ਸੁਖੁ ਪਾਇਓ ਦੁਖੁ ਦੂਰਿ ਪਰਾਇਓ ਬਣਿ ਆਈ ਪ੍ਰਭ ਤੋਹੰ ॥੧॥
सुखु पाइओ दुखु दूरि पराइओ बणि आई प्रभ तोहं ॥१॥

अहं शान्तिं प्राप्नोमि, मम दुःखानि च अपहृतानि, यतः अहं ईश्वरेण सह एकः अभवम्। ||१||

ਕਿਲਵਿਖ ਗਏ ਮਨ ਨਿਰਮਲ ਹੋਈ ਹੈ ਗੁਰਿ ਕਾਢੇ ਮਾਇਆ ਦ੍ਰੋਹੰ ॥
किलविख गए मन निरमल होई है गुरि काढे माइआ द्रोहं ॥

पापवासाः मार्जिताः, मम मनः निर्मलम्। उद्धृत्य मां गुरुः मायावञ्चनात् बहिः आकृष्य।

ਕਹੁ ਨਾਨਕ ਮੈ ਸੋ ਪ੍ਰਭੁ ਪਾਇਆ ਕਰਣ ਕਾਰਣ ਸਮਰਥੋਹੰ ॥੨॥੧੪॥੩੭॥
कहु नानक मै सो प्रभु पाइआ करण कारण समरथोहं ॥२॥१४॥३७॥

नानकः कथयति, मया ईश्वरः सर्वशक्तिमान् प्रजापतिः कारणहेतुः प्राप्तः। ||२||१४||३७||

ਸਾਰਗ ਮਹਲਾ ੫ ॥
सारग महला ५ ॥

सारङ्ग, पञ्चम मेहलः १.

ਨੈਨਹੁ ਦੇਖਿਓ ਚਲਤੁ ਤਮਾਸਾ ॥
नैनहु देखिओ चलतु तमासा ॥

चक्षुषा मया भगवतः आश्चर्यं दृष्टम् ।

ਸਭ ਹੂ ਦੂਰਿ ਸਭ ਹੂ ਤੇ ਨੇਰੈ ਅਗਮ ਅਗਮ ਘਟ ਵਾਸਾ ॥੧॥ ਰਹਾਉ ॥
सभ हू दूरि सभ हू ते नेरै अगम अगम घट वासा ॥१॥ रहाउ ॥

सः सर्वेभ्यः दूरः, तथापि सर्वेषां समीपस्थः अस्ति। दुर्गमः अगाह्यः तथापि सः हृदये वसति। ||१||विराम||

ਅਭੂਲੁ ਨ ਭੂਲੈ ਲਿਖਿਓ ਨ ਚਲਾਵੈ ਮਤਾ ਨ ਕਰੈ ਪਚਾਸਾ ॥
अभूलु न भूलै लिखिओ न चलावै मता न करै पचासा ॥

अमोघः प्रभुः कदापि त्रुटिं न करोति। न तस्य आदेशं लिखितव्यं, न च केनापि परामर्शः करणीयः ।

ਖਿਨ ਮਹਿ ਸਾਜਿ ਸਵਾਰਿ ਬਿਨਾਹੈ ਭਗਤਿ ਵਛਲ ਗੁਣਤਾਸਾ ॥੧॥
खिन महि साजि सवारि बिनाहै भगति वछल गुणतासा ॥१॥

क्षणमात्रेण सृजति, अलङ्कारयति, नाशयति च। स भक्तानां कान्तो उत्कर्षनिधिः | ||१||

ਅੰਧ ਕੂਪ ਮਹਿ ਦੀਪਕੁ ਬਲਿਓ ਗੁਰਿ ਰਿਦੈ ਕੀਓ ਪਰਗਾਸਾ ॥
अंध कूप महि दीपकु बलिओ गुरि रिदै कीओ परगासा ॥

गहने अन्धकारगर्ते दीपं प्रज्वलयन् गुरुः हृदयं प्रकाशयति बोधयति च।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430