नानकः वदति, मया भगवन्तं सहजतया, स्वहृदयस्य गृहस्य अन्तः एव लब्धम्। भगवतः भक्तिपूजा निधिः अतिप्रवाहः। ||२||१०||३३||
सारङ्ग, पञ्चम मेहलः १.
प्रलोभनप्रभो सर्वभूतानि तव - त्राहि त्राहि।
तव दयायाः किञ्चित् अपि सर्वाणि क्रूरतां अत्याचारं च समाप्तं करोति। त्वं कोटि-कोटि-ब्रह्माण्डान् तारयसि, मोचयसि च। ||१||विराम||
अहं असंख्य प्रार्थनाः समर्पयामि; अहं त्वां एकैकं क्षणं स्मरामि।
कृपां कुरु मे दीनदुःखनाशक; स्वहस्तं दत्त्वा मां त्राहि । ||१||
एतेषां च दरिद्राणां राजानां किम् ? कथयतु, कम् हन्ति?
त्राहि मां त्राहि मां त्राहि शान्तिदा; हे नानक सर्वं जगत् तव एव । ||२||११||३४||
सारङ्ग, पञ्चम मेहलः १.
इदानीं भगवतः नामधनं मया लब्धम्।
निश्चिन्तोऽहं सर्वपिपासा कामा तृप्ताः । तादृशं दैवं मम ललाटे लिखितम्। ||१||विराम||
अन्वेषणं अन्वेषणं च अहं विषादितः अभवम्; अहं परितः भ्रमन् अन्ते मम शरीरग्रामं प्रति आगतः।
दयालुगुरुः कृतमिदं सौदान्तं मया लब्धं रत्नम् । ||१||
अन्ये सौदाः व्यापाराः च ये मया कृताः, ते केवलं दुःखं दुःखं च आनयन्ति स्म।
निर्भयाः ये व्यापारिणः विश्वेश्वरस्य ध्यानव्यापारिणः। भगवतः नाम तेषां राजधानी नानक। ||२||१२||३५||
सारङ्ग, पञ्चम मेहलः १.
मम प्रियस्य वाक् मम मनसि एतावत् मधुरा इव दृश्यते।
गुरुः मम बाहुं गृहीतवान्, मां च ईश्वरसेवायाः सह सम्बद्धवान्। मम प्रियः प्रभुः सदा दयालुः मयि। ||१||विराम||
हे देव त्वं मम प्रभुः गुरुः च असि; त्वं सर्वेषां पोषकः असि। मम पत्नी च अहं च सर्वथा तव दासौ स्मः।
त्वं मम सर्वः मानः शक्तिः च - त्वं असि। भवतः नाम मम एकमात्रं समर्थनम् अस्ति। ||१||
यदि मां सिंहासने उपविशति तर्हि अहं तव दासः अस्मि । यदि मां तृणच्छेदकं करोषि तर्हि किं वदामि ।
सेवक नानकस्य देवः आदिमेश्वरः, दैवस्य शिल्पकारः, अगाहः अप्रमेयः च अस्ति। ||२||१३||३६||
सारङ्ग, पञ्चम मेहलः १.
जिह्वा शोभा भवति, भगवतः महिमा स्तुतिमुच्चारयन्ती।
क्षणमात्रेण सृजति नाशयति च । तस्य आश्चर्यक्रीडां पश्यन् मम मनः मुग्धं भवति। ||१||विराम||
तस्य स्तुतिं श्रुत्वा मम मनः अत्यन्तं आनन्दं प्राप्नोति, मम हृदयं च गर्व-दुःख-विहीनम् अस्ति।
अहं शान्तिं प्राप्नोमि, मम दुःखानि च अपहृतानि, यतः अहं ईश्वरेण सह एकः अभवम्। ||१||
पापवासाः मार्जिताः, मम मनः निर्मलम्। उद्धृत्य मां गुरुः मायावञ्चनात् बहिः आकृष्य।
नानकः कथयति, मया ईश्वरः सर्वशक्तिमान् प्रजापतिः कारणहेतुः प्राप्तः। ||२||१४||३७||
सारङ्ग, पञ्चम मेहलः १.
चक्षुषा मया भगवतः आश्चर्यं दृष्टम् ।
सः सर्वेभ्यः दूरः, तथापि सर्वेषां समीपस्थः अस्ति। दुर्गमः अगाह्यः तथापि सः हृदये वसति। ||१||विराम||
अमोघः प्रभुः कदापि त्रुटिं न करोति। न तस्य आदेशं लिखितव्यं, न च केनापि परामर्शः करणीयः ।
क्षणमात्रेण सृजति, अलङ्कारयति, नाशयति च। स भक्तानां कान्तो उत्कर्षनिधिः | ||१||
गहने अन्धकारगर्ते दीपं प्रज्वलयन् गुरुः हृदयं प्रकाशयति बोधयति च।