श्री गुरु ग्रन्थ साहिबः

पुटः - 168


ਗਉੜੀ ਬੈਰਾਗਣਿ ਮਹਲਾ ੪ ॥
गउड़ी बैरागणि महला ४ ॥

गौरी बैरागन, चतुर्थ मेहल : १.

ਜਿਉ ਜਨਨੀ ਸੁਤੁ ਜਣਿ ਪਾਲਤੀ ਰਾਖੈ ਨਦਰਿ ਮਝਾਰਿ ॥
जिउ जननी सुतु जणि पालती राखै नदरि मझारि ॥

यथा माता पुत्रं जनयित्वा पोषयति, दर्शने धारयति च

ਅੰਤਰਿ ਬਾਹਰਿ ਮੁਖਿ ਦੇ ਗਿਰਾਸੁ ਖਿਨੁ ਖਿਨੁ ਪੋਚਾਰਿ ॥
अंतरि बाहरि मुखि दे गिरासु खिनु खिनु पोचारि ॥

- अन्तः बहिः च, सा तस्य मुखं भोजनं स्थापयति; प्रत्येकं क्षणं सा तं लाडयति।

ਤਿਉ ਸਤਿਗੁਰੁ ਗੁਰਸਿਖ ਰਾਖਤਾ ਹਰਿ ਪ੍ਰੀਤਿ ਪਿਆਰਿ ॥੧॥
तिउ सतिगुरु गुरसिख राखता हरि प्रीति पिआरि ॥१॥

तथैव सच्चः गुरुः स्वस्य गुरसिखानां रक्षणं करोति, ये स्वस्य प्रियेश्वरं प्रेम्णा भवन्ति। ||१||

ਮੇਰੇ ਰਾਮ ਹਮ ਬਾਰਿਕ ਹਰਿ ਪ੍ਰਭ ਕੇ ਹੈ ਇਆਣੇ ॥
मेरे राम हम बारिक हरि प्रभ के है इआणे ॥

हे मम भगवन् वयं केवलं अस्माकं भगवतः ईश्वरस्य अज्ञानिनः बालकाः स्मः।

ਧੰਨੁ ਧੰਨੁ ਗੁਰੂ ਗੁਰੁ ਸਤਿਗੁਰੁ ਪਾਧਾ ਜਿਨਿ ਹਰਿ ਉਪਦੇਸੁ ਦੇ ਕੀਏ ਸਿਆਣੇ ॥੧॥ ਰਹਾਉ ॥
धंनु धंनु गुरू गुरु सतिगुरु पाधा जिनि हरि उपदेसु दे कीए सिआणे ॥१॥ रहाउ ॥

भगवतः शिक्षायाः माध्यमेन मां बुद्धिमान् कृत्वा गुरुं गुरुं सच्चं गुरुं दिव्यगुरुं जय जय। ||१||विराम||

ਜੈਸੀ ਗਗਨਿ ਫਿਰੰਤੀ ਊਡਤੀ ਕਪਰੇ ਬਾਗੇ ਵਾਲੀ ॥
जैसी गगनि फिरंती ऊडती कपरे बागे वाली ॥

श्वेतः फ्लेमिङ्गो आकाशं मण्डलं करोति,

ਓਹ ਰਾਖੈ ਚੀਤੁ ਪੀਛੈ ਬਿਚਿ ਬਚਰੇ ਨਿਤ ਹਿਰਦੈ ਸਾਰਿ ਸਮਾਲੀ ॥
ओह राखै चीतु पीछै बिचि बचरे नित हिरदै सारि समाली ॥

सा तु स्वयुवकान् मनसि धारयति; सा तान् त्यक्तवती, परन्तु सा तान् हृदये नित्यं स्मरति।

ਤਿਉ ਸਤਿਗੁਰ ਸਿਖ ਪ੍ਰੀਤਿ ਹਰਿ ਹਰਿ ਕੀ ਗੁਰੁ ਸਿਖ ਰਖੈ ਜੀਅ ਨਾਲੀ ॥੨॥
तिउ सतिगुर सिख प्रीति हरि हरि की गुरु सिख रखै जीअ नाली ॥२॥

तथैव सच्चः गुरुः स्वस्य सिक्खान् प्रेम करोति। भगवान् स्वस्य गुरसिखान् पोषयति, हृदयेन च संलग्नं करोति। ||२||

ਜੈਸੇ ਕਾਤੀ ਤੀਸ ਬਤੀਸ ਹੈ ਵਿਚਿ ਰਾਖੈ ਰਸਨਾ ਮਾਸ ਰਤੁ ਕੇਰੀ ॥
जैसे काती तीस बतीस है विचि राखै रसना मास रतु केरी ॥

यथा द्वात्रिंशदन्तकैंचीषु मांसशोणितमया जिह्वा रक्षिता

ਕੋਈ ਜਾਣਹੁ ਮਾਸ ਕਾਤੀ ਕੈ ਕਿਛੁ ਹਾਥਿ ਹੈ ਸਭ ਵਸਗਤਿ ਹੈ ਹਰਿ ਕੇਰੀ ॥
कोई जाणहु मास काती कै किछु हाथि है सभ वसगति है हरि केरी ॥

कः मन्यते यत् शक्तिः मांसे वा कैंचीयां वा अस्ति? सर्वं भगवतः सामर्थ्ये अस्ति।

ਤਿਉ ਸੰਤ ਜਨਾ ਕੀ ਨਰ ਨਿੰਦਾ ਕਰਹਿ ਹਰਿ ਰਾਖੈ ਪੈਜ ਜਨ ਕੇਰੀ ॥੩॥
तिउ संत जना की नर निंदा करहि हरि राखै पैज जन केरी ॥३॥

तथैव यदा कश्चित् सन्तस्य निन्दां करोति तदा भगवान् स्वसेवकस्य गौरवं रक्षति । ||३||

ਭਾਈ ਮਤ ਕੋਈ ਜਾਣਹੁ ਕਿਸੀ ਕੈ ਕਿਛੁ ਹਾਥਿ ਹੈ ਸਭ ਕਰੇ ਕਰਾਇਆ ॥
भाई मत कोई जाणहु किसी कै किछु हाथि है सभ करे कराइआ ॥

हे दैवभ्रातरः, तेषां शक्तिः अस्ति इति कश्चन न मन्यते। सर्वे यथा भगवता कर्म करोति तथा वर्तन्ते।

ਜਰਾ ਮਰਾ ਤਾਪੁ ਸਿਰਤਿ ਸਾਪੁ ਸਭੁ ਹਰਿ ਕੈ ਵਸਿ ਹੈ ਕੋਈ ਲਾਗਿ ਨ ਸਕੈ ਬਿਨੁ ਹਰਿ ਕਾ ਲਾਇਆ ॥
जरा मरा तापु सिरति सापु सभु हरि कै वसि है कोई लागि न सकै बिनु हरि का लाइआ ॥

जरा मृत्युः ज्वरः विषाः सर्पाः - सर्वं भगवतः हस्ते अस्ति। भगवतः आदेशं विना किमपि स्पर्शं कर्तुं न शक्नोति।

ਐਸਾ ਹਰਿ ਨਾਮੁ ਮਨਿ ਚਿਤਿ ਨਿਤਿ ਧਿਆਵਹੁ ਜਨ ਨਾਨਕ ਜੋ ਅੰਤੀ ਅਉਸਰਿ ਲਏ ਛਡਾਇਆ ॥੪॥੭॥੧੩॥੫੧॥
ऐसा हरि नामु मनि चिति निति धिआवहु जन नानक जो अंती अउसरि लए छडाइआ ॥४॥७॥१३॥५१॥

चेतनचित्तान्तरे भृत्य नानक भगवतः नाम ध्याय सदा, यः त्वां अन्ते मोचयिष्यति। ||४||७||१३||५१||

ਗਉੜੀ ਬੈਰਾਗਣਿ ਮਹਲਾ ੪ ॥
गउड़ी बैरागणि महला ४ ॥

गौरी बैरागन, चतुर्थ मेहल : १.

ਜਿਸੁ ਮਿਲਿਐ ਮਨਿ ਹੋਇ ਅਨੰਦੁ ਸੋ ਸਤਿਗੁਰੁ ਕਹੀਐ ॥
जिसु मिलिऐ मनि होइ अनंदु सो सतिगुरु कहीऐ ॥

तं मिलित्वा मनः आनन्देन पूर्णं भवति। स सत्य गुरु उच्यते।

ਮਨ ਕੀ ਦੁਬਿਧਾ ਬਿਨਸਿ ਜਾਇ ਹਰਿ ਪਰਮ ਪਦੁ ਲਹੀਐ ॥੧॥
मन की दुबिधा बिनसि जाइ हरि परम पदु लहीऐ ॥१॥

द्विबुद्धिः प्रयाति, भगवतः परं पदं लभते। ||१||

ਮੇਰਾ ਸਤਿਗੁਰੁ ਪਿਆਰਾ ਕਿਤੁ ਬਿਧਿ ਮਿਲੈ ॥
मेरा सतिगुरु पिआरा कितु बिधि मिलै ॥

कथं मम प्रियसत्यगुरुं मिलितुं शक्नोमि?

ਹਉ ਖਿਨੁ ਖਿਨੁ ਕਰੀ ਨਮਸਕਾਰੁ ਮੇਰਾ ਗੁਰੁ ਪੂਰਾ ਕਿਉ ਮਿਲੈ ॥੧॥ ਰਹਾਉ ॥
हउ खिनु खिनु करी नमसकारु मेरा गुरु पूरा किउ मिलै ॥१॥ रहाउ ॥

एकैकं क्षणं तं विनयेन नमामि। कथं मम सिद्धगुरुं मिलिष्यामि ? ||१||विराम||

ਕਰਿ ਕਿਰਪਾ ਹਰਿ ਮੇਲਿਆ ਮੇਰਾ ਸਤਿਗੁਰੁ ਪੂਰਾ ॥
करि किरपा हरि मेलिआ मेरा सतिगुरु पूरा ॥

अनुग्रहं दत्त्वा भगवता मम सिद्धसत्यगुरुं मिलितुं नेतवान्।

ਇਛ ਪੁੰਨੀ ਜਨ ਕੇਰੀਆ ਲੇ ਸਤਿਗੁਰ ਧੂਰਾ ॥੨॥
इछ पुंनी जन केरीआ ले सतिगुर धूरा ॥२॥

तस्य विनयशीलस्य सेवकस्य इच्छा पूर्णा अभवत्। मया सच्चे गुरोः पादस्य रजः प्राप्तः | ||२||

ਹਰਿ ਭਗਤਿ ਦ੍ਰਿੜਾਵੈ ਹਰਿ ਭਗਤਿ ਸੁਣੈ ਤਿਸੁ ਸਤਿਗੁਰ ਮਿਲੀਐ ॥
हरि भगति द्रिड़ावै हरि भगति सुणै तिसु सतिगुर मिलीऐ ॥

ये सत्यगुरुं मिलन्ति ते भगवतः भक्तिपूजां रोपयन्ति, भगवतः भक्तिमां पूजां च शृण्वन्ति।

ਤੋਟਾ ਮੂਲਿ ਨ ਆਵਈ ਹਰਿ ਲਾਭੁ ਨਿਤਿ ਦ੍ਰਿੜੀਐ ॥੩॥
तोटा मूलि न आवई हरि लाभु निति द्रिड़ीऐ ॥३॥

तेषां कदापि किमपि हानिः न भवति; ते नित्यं भगवतः लाभं अर्जयन्ति। ||३||

ਜਿਸ ਕਉ ਰਿਦੈ ਵਿਗਾਸੁ ਹੈ ਭਾਉ ਦੂਜਾ ਨਾਹੀ ॥
जिस कउ रिदै विगासु है भाउ दूजा नाही ॥

यस्य हृदयं प्रफुल्लितं भवति, न द्वन्द्वप्रेमितः।

ਨਾਨਕ ਤਿਸੁ ਗੁਰ ਮਿਲਿ ਉਧਰੈ ਹਰਿ ਗੁਣ ਗਾਵਾਹੀ ॥੪॥੮॥੧੪॥੫੨॥
नानक तिसु गुर मिलि उधरै हरि गुण गावाही ॥४॥८॥१४॥५२॥

गुरुं मिलित्वा नानक त्रायते भगवतः महिमा स्तुतिं गायन्। ||४||८||१४||५२||

ਮਹਲਾ ੪ ਗਉੜੀ ਪੂਰਬੀ ॥
महला ४ गउड़ी पूरबी ॥

चतुर्थ मेहल्, गौरी पूरबी : १.

ਹਰਿ ਦਇਆਲਿ ਦਇਆ ਪ੍ਰਭਿ ਕੀਨੀ ਮੇਰੈ ਮਨਿ ਤਨਿ ਮੁਖਿ ਹਰਿ ਬੋਲੀ ॥
हरि दइआलि दइआ प्रभि कीनी मेरै मनि तनि मुखि हरि बोली ॥

दयालुः प्रभुः ईश्वरः मां स्वस्य दयायाः वर्षणं कृतवान्; मनसा देहेन च मुखेन भगवतः नाम जपेम् |

ਗੁਰਮੁਖਿ ਰੰਗੁ ਭਇਆ ਅਤਿ ਗੂੜਾ ਹਰਿ ਰੰਗਿ ਭੀਨੀ ਮੇਰੀ ਚੋਲੀ ॥੧॥
गुरमुखि रंगु भइआ अति गूड़ा हरि रंगि भीनी मेरी चोली ॥१॥

गुरमुखत्वेन अहं भगवतः प्रेमस्य गहने स्थायिवर्णे रञ्जितः अस्मि। मम शरीरस्य वस्त्रं तस्य प्रेम्णा सिक्तम् अस्ति। ||१||

ਅਪੁਨੇ ਹਰਿ ਪ੍ਰਭ ਕੀ ਹਉ ਗੋਲੀ ॥
अपुने हरि प्रभ की हउ गोली ॥

अहं मम भगवतः ईश्वरस्य दासी-दासी अस्मि।

ਜਬ ਹਮ ਹਰਿ ਸੇਤੀ ਮਨੁ ਮਾਨਿਆ ਕਰਿ ਦੀਨੋ ਜਗਤੁ ਸਭੁ ਗੋਲ ਅਮੋਲੀ ॥੧॥ ਰਹਾਉ ॥
जब हम हरि सेती मनु मानिआ करि दीनो जगतु सभु गोल अमोली ॥१॥ रहाउ ॥

यदा मम मनः भगवन्तं समर्पितवान् तदा सः सर्वं जगत् दासं कृतवान् । ||१||विराम||

ਕਰਹੁ ਬਿਬੇਕੁ ਸੰਤ ਜਨ ਭਾਈ ਖੋਜਿ ਹਿਰਦੈ ਦੇਖਿ ਢੰਢੋਲੀ ॥
करहु बिबेकु संत जन भाई खोजि हिरदै देखि ढंढोली ॥

एतत् सम्यक् विचारयन्तु हे सन्ताः, हे दैवभ्रातरः - स्वहृदयं अन्वेष्यताम्, तत्र तं अन्वेष्यताम्, अन्विष्यताम् च।

ਹਰਿ ਹਰਿ ਰੂਪੁ ਸਭ ਜੋਤਿ ਸਬਾਈ ਹਰਿ ਨਿਕਟਿ ਵਸੈ ਹਰਿ ਕੋਲੀ ॥੨॥
हरि हरि रूपु सभ जोति सबाई हरि निकटि वसै हरि कोली ॥२॥

सौन्दर्यं ज्योतिश्च भगवतः हरः हरः सर्वेषु वर्तते। सर्वत्र समीपस्थः समीपस्थः प्रभुः । ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430