गौरी बैरागन, चतुर्थ मेहल : १.
यथा माता पुत्रं जनयित्वा पोषयति, दर्शने धारयति च
- अन्तः बहिः च, सा तस्य मुखं भोजनं स्थापयति; प्रत्येकं क्षणं सा तं लाडयति।
तथैव सच्चः गुरुः स्वस्य गुरसिखानां रक्षणं करोति, ये स्वस्य प्रियेश्वरं प्रेम्णा भवन्ति। ||१||
हे मम भगवन् वयं केवलं अस्माकं भगवतः ईश्वरस्य अज्ञानिनः बालकाः स्मः।
भगवतः शिक्षायाः माध्यमेन मां बुद्धिमान् कृत्वा गुरुं गुरुं सच्चं गुरुं दिव्यगुरुं जय जय। ||१||विराम||
श्वेतः फ्लेमिङ्गो आकाशं मण्डलं करोति,
सा तु स्वयुवकान् मनसि धारयति; सा तान् त्यक्तवती, परन्तु सा तान् हृदये नित्यं स्मरति।
तथैव सच्चः गुरुः स्वस्य सिक्खान् प्रेम करोति। भगवान् स्वस्य गुरसिखान् पोषयति, हृदयेन च संलग्नं करोति। ||२||
यथा द्वात्रिंशदन्तकैंचीषु मांसशोणितमया जिह्वा रक्षिता
कः मन्यते यत् शक्तिः मांसे वा कैंचीयां वा अस्ति? सर्वं भगवतः सामर्थ्ये अस्ति।
तथैव यदा कश्चित् सन्तस्य निन्दां करोति तदा भगवान् स्वसेवकस्य गौरवं रक्षति । ||३||
हे दैवभ्रातरः, तेषां शक्तिः अस्ति इति कश्चन न मन्यते। सर्वे यथा भगवता कर्म करोति तथा वर्तन्ते।
जरा मृत्युः ज्वरः विषाः सर्पाः - सर्वं भगवतः हस्ते अस्ति। भगवतः आदेशं विना किमपि स्पर्शं कर्तुं न शक्नोति।
चेतनचित्तान्तरे भृत्य नानक भगवतः नाम ध्याय सदा, यः त्वां अन्ते मोचयिष्यति। ||४||७||१३||५१||
गौरी बैरागन, चतुर्थ मेहल : १.
तं मिलित्वा मनः आनन्देन पूर्णं भवति। स सत्य गुरु उच्यते।
द्विबुद्धिः प्रयाति, भगवतः परं पदं लभते। ||१||
कथं मम प्रियसत्यगुरुं मिलितुं शक्नोमि?
एकैकं क्षणं तं विनयेन नमामि। कथं मम सिद्धगुरुं मिलिष्यामि ? ||१||विराम||
अनुग्रहं दत्त्वा भगवता मम सिद्धसत्यगुरुं मिलितुं नेतवान्।
तस्य विनयशीलस्य सेवकस्य इच्छा पूर्णा अभवत्। मया सच्चे गुरोः पादस्य रजः प्राप्तः | ||२||
ये सत्यगुरुं मिलन्ति ते भगवतः भक्तिपूजां रोपयन्ति, भगवतः भक्तिमां पूजां च शृण्वन्ति।
तेषां कदापि किमपि हानिः न भवति; ते नित्यं भगवतः लाभं अर्जयन्ति। ||३||
यस्य हृदयं प्रफुल्लितं भवति, न द्वन्द्वप्रेमितः।
गुरुं मिलित्वा नानक त्रायते भगवतः महिमा स्तुतिं गायन्। ||४||८||१४||५२||
चतुर्थ मेहल्, गौरी पूरबी : १.
दयालुः प्रभुः ईश्वरः मां स्वस्य दयायाः वर्षणं कृतवान्; मनसा देहेन च मुखेन भगवतः नाम जपेम् |
गुरमुखत्वेन अहं भगवतः प्रेमस्य गहने स्थायिवर्णे रञ्जितः अस्मि। मम शरीरस्य वस्त्रं तस्य प्रेम्णा सिक्तम् अस्ति। ||१||
अहं मम भगवतः ईश्वरस्य दासी-दासी अस्मि।
यदा मम मनः भगवन्तं समर्पितवान् तदा सः सर्वं जगत् दासं कृतवान् । ||१||विराम||
एतत् सम्यक् विचारयन्तु हे सन्ताः, हे दैवभ्रातरः - स्वहृदयं अन्वेष्यताम्, तत्र तं अन्वेष्यताम्, अन्विष्यताम् च।
सौन्दर्यं ज्योतिश्च भगवतः हरः हरः सर्वेषु वर्तते। सर्वत्र समीपस्थः समीपस्थः प्रभुः । ||२||