श्री गुरु ग्रन्थ साहिबः

पुटः - 1124


ਚਲਤ ਕਤ ਟੇਢੇ ਟੇਢੇ ਟੇਢੇ ॥
चलत कत टेढे टेढे टेढे ॥

किमर्थं त्वं तस्मिन् कुटिलेन, ज़िग-ज़ैग्-मार्गेण गच्छसि ?

ਅਸਤਿ ਚਰਮ ਬਿਸਟਾ ਕੇ ਮੂੰਦੇ ਦੁਰਗੰਧ ਹੀ ਕੇ ਬੇਢੇ ॥੧॥ ਰਹਾਉ ॥
असति चरम बिसटा के मूंदे दुरगंध ही के बेढे ॥१॥ रहाउ ॥

त्वं अस्थिपुञ्जात् अधिकं नासि, त्वक्वेष्टितः, गोबरपूरितः; त्वं तादृशं सड़्गं गन्धं मुञ्चसि! ||१||विराम||

ਰਾਮ ਨ ਜਪਹੁ ਕਵਨ ਭ੍ਰਮ ਭੂਲੇ ਤੁਮ ਤੇ ਕਾਲੁ ਨ ਦੂਰੇ ॥
राम न जपहु कवन भ्रम भूले तुम ते कालु न दूरे ॥

त्वं भगवन्तं न ध्यासि। के संशयेन ते भ्रान्ताः मोहिताः च? मृत्युः भवतः दूरं नास्ति!

ਅਨਿਕ ਜਤਨ ਕਰਿ ਇਹੁ ਤਨੁ ਰਾਖਹੁ ਰਹੈ ਅਵਸਥਾ ਪੂਰੇ ॥੨॥
अनिक जतन करि इहु तनु राखहु रहै अवसथा पूरे ॥२॥

सर्वविधप्रयत्नाः कृत्वा भवन्तः अस्य शरीरस्य रक्षणं कर्तुं समर्थाः भवन्ति, परन्तु यावत् समयः न भवति तावत् एव जीविष्यति । ||२||

ਆਪਨ ਕੀਆ ਕਛੂ ਨ ਹੋਵੈ ਕਿਆ ਕੋ ਕਰੈ ਪਰਾਨੀ ॥
आपन कीआ कछू न होवै किआ को करै परानी ॥

स्वप्रयत्नेन किमपि न क्रियते । मर्त्यमात्रः किं साधयितुं शक्नोति ?

ਜਾ ਤਿਸੁ ਭਾਵੈ ਸਤਿਗੁਰੁ ਭੇਟੈ ਏਕੋ ਨਾਮੁ ਬਖਾਨੀ ॥੩॥
जा तिसु भावै सतिगुरु भेटै एको नामु बखानी ॥३॥

यदा भगवतः प्रीतिः भवति तदा मर्त्यः सत्यगुरुं मिलित्वा एकस्य भगवतः नाम जपति। ||३||

ਬਲੂਆ ਕੇ ਘਰੂਆ ਮਹਿ ਬਸਤੇ ਫੁਲਵਤ ਦੇਹ ਅਇਆਨੇ ॥
बलूआ के घरूआ महि बसते फुलवत देह अइआने ॥

त्वं वालुकागृहे निवससि, परन्तु त्वं अद्यापि स्वशरीरं फूत्करोषि - अज्ञानी मूर्ख!

ਕਹੁ ਕਬੀਰ ਜਿਹ ਰਾਮੁ ਨ ਚੇਤਿਓ ਬੂਡੇ ਬਹੁਤੁ ਸਿਆਨੇ ॥੪॥੪॥
कहु कबीर जिह रामु न चेतिओ बूडे बहुतु सिआने ॥४॥४॥

कबीरः वदति ये भगवन्तं न स्मरन्ति ते अतीव चतुराः भवेयुः, परन्तु ते अद्यापि मज्जन्ति। ||४||४||

ਟੇਢੀ ਪਾਗ ਟੇਢੇ ਚਲੇ ਲਾਗੇ ਬੀਰੇ ਖਾਨ ॥
टेढी पाग टेढे चले लागे बीरे खान ॥

तव पगडी कुटिलः, त्वं च कुटिलः चरसि; अधुना च त्वं सुपारीपत्राणि चर्वितुं आरब्धवान्।

ਭਾਉ ਭਗਤਿ ਸਿਉ ਕਾਜੁ ਨ ਕਛੂਐ ਮੇਰੋ ਕਾਮੁ ਦੀਵਾਨ ॥੧॥
भाउ भगति सिउ काजु न कछूऐ मेरो कामु दीवान ॥१॥

भक्तिपूजायाः प्रेम्णा भवतः किमपि उपयोगः नास्ति; भवन्तः वदन्ति यत् न्यायालये भवतः व्यापारः अस्ति। ||१||

ਰਾਮੁ ਬਿਸਾਰਿਓ ਹੈ ਅਭਿਮਾਨਿ ॥
रामु बिसारिओ है अभिमानि ॥

अहङ्कारदर्पे त्वं भगवन्तं विस्मृतवान्।

ਕਨਿਕ ਕਾਮਨੀ ਮਹਾ ਸੁੰਦਰੀ ਪੇਖਿ ਪੇਖਿ ਸਚੁ ਮਾਨਿ ॥੧॥ ਰਹਾਉ ॥
कनिक कामनी महा सुंदरी पेखि पेखि सचु मानि ॥१॥ रहाउ ॥

सुवर्णं, अतीव सुन्दरीं च पश्यन् त्वं स्थायित्वं मन्यसे । ||१||विराम||

ਲਾਲਚ ਝੂਠ ਬਿਕਾਰ ਮਹਾ ਮਦ ਇਹ ਬਿਧਿ ਅਉਧ ਬਿਹਾਨਿ ॥
लालच झूठ बिकार महा मद इह बिधि अउध बिहानि ॥

लोभनृते भ्रष्टाचारमहादम्भे च मग्नोऽसि । भवतः जीवनं गच्छति।

ਕਹਿ ਕਬੀਰ ਅੰਤ ਕੀ ਬੇਰ ਆਇ ਲਾਗੋ ਕਾਲੁ ਨਿਦਾਨਿ ॥੨॥੫॥
कहि कबीर अंत की बेर आइ लागो कालु निदानि ॥२॥५॥

कबीरः वदति, अन्तिमे एव क्षणे मृत्युः आगत्य त्वां गृह्णीयात्, मूर्ख! ||२||५||

ਚਾਰਿ ਦਿਨ ਅਪਨੀ ਨਉਬਤਿ ਚਲੇ ਬਜਾਇ ॥
चारि दिन अपनी नउबति चले बजाइ ॥

मर्त्यः कतिपयान् दिनानि यावत् ढोलम् ताडयति, ततः सः प्रस्थातुमर्हति ।

ਇਤਨਕੁ ਖਟੀਆ ਗਠੀਆ ਮਟੀਆ ਸੰਗਿ ਨ ਕਛੁ ਲੈ ਜਾਇ ॥੧॥ ਰਹਾਉ ॥
इतनकु खटीआ गठीआ मटीआ संगि न कछु लै जाइ ॥१॥ रहाउ ॥

एतावता धनेन नगदेन च दग्धनिधिना च, अद्यापि, सः किमपि स्वेन सह नेतुं न शक्नोति। ||१||विराम||

ਦਿਹਰੀ ਬੈਠੀ ਮਿਹਰੀ ਰੋਵੈ ਦੁਆਰੈ ਲਉ ਸੰਗਿ ਮਾਇ ॥
दिहरी बैठी मिहरी रोवै दुआरै लउ संगि माइ ॥

द्वारे उपविश्य तस्य भार्या रोदिति विलपति च; तस्य माता तस्य सह बाह्यद्वारं प्रति गच्छति।

ਮਰਹਟ ਲਗਿ ਸਭੁ ਲੋਗੁ ਕੁਟੰਬੁ ਮਿਲਿ ਹੰਸੁ ਇਕੇਲਾ ਜਾਇ ॥੧॥
मरहट लगि सभु लोगु कुटंबु मिलि हंसु इकेला जाइ ॥१॥

सर्वे जनाः बन्धुजनाः च मिलित्वा श्मशानस्थानं गच्छन्ति, परन्तु हंस-आत्मा एकान्ते एव गृहं गन्तव्यम् । ||१||

ਵੈ ਸੁਤ ਵੈ ਬਿਤ ਵੈ ਪੁਰ ਪਾਟਨ ਬਹੁਰਿ ਨ ਦੇਖੈ ਆਇ ॥
वै सुत वै बित वै पुर पाटन बहुरि न देखै आइ ॥

तानि बालकानि, तत् धनं, तत् पुरं पुरं च - स पुनः तान् द्रष्टुं न आगमिष्यति।

ਕਹਤੁ ਕਬੀਰੁ ਰਾਮੁ ਕੀ ਨ ਸਿਮਰਹੁ ਜਨਮੁ ਅਕਾਰਥੁ ਜਾਇ ॥੨॥੬॥
कहतु कबीरु रामु की न सिमरहु जनमु अकारथु जाइ ॥२॥६॥

कबीरः वदति, किमर्थं भगवन्तं न ध्यासि? भवतः जीवनं व्यर्थं स्खलितं भवति! ||२||६||

ਰਾਗੁ ਕੇਦਾਰਾ ਬਾਣੀ ਰਵਿਦਾਸ ਜੀਉ ਕੀ ॥
रागु केदारा बाणी रविदास जीउ की ॥

राग कायदारा, रवि दास जी का शब्द: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਖਟੁ ਕਰਮ ਕੁਲ ਸੰਜੁਗਤੁ ਹੈ ਹਰਿ ਭਗਤਿ ਹਿਰਦੈ ਨਾਹਿ ॥
खटु करम कुल संजुगतु है हरि भगति हिरदै नाहि ॥

षड्धर्मं कृत्वा सुकुटुम्बमागतं यस्य तु हृदि भगवद्भक्तिः नास्ति ।

ਚਰਨਾਰਬਿੰਦ ਨ ਕਥਾ ਭਾਵੈ ਸੁਪਚ ਤੁਲਿ ਸਮਾਨਿ ॥੧॥
चरनारबिंद न कथा भावै सुपच तुलि समानि ॥१॥

यः भगवतः पादकमलस्य चर्चां न प्रशंसति, सः एव बहिष्कृतः, परियाः इव भवति। ||१||

ਰੇ ਚਿਤ ਚੇਤਿ ਚੇਤ ਅਚੇਤ ॥
रे चित चेति चेत अचेत ॥

चेतन भव चेतन भव चेतन भव मम अचेतन मनः।

ਕਾਹੇ ਨ ਬਾਲਮੀਕਹਿ ਦੇਖ ॥
काहे न बालमीकहि देख ॥

बालमीकं किमर्थं न पश्यसि?

ਕਿਸੁ ਜਾਤਿ ਤੇ ਕਿਹ ਪਦਹਿ ਅਮਰਿਓ ਰਾਮ ਭਗਤਿ ਬਿਸੇਖ ॥੧॥ ਰਹਾਉ ॥
किसु जाति ते किह पदहि अमरिओ राम भगति बिसेख ॥१॥ रहाउ ॥

एतादृशात् नीचसामाजिकपदवीतः सः किं उच्चपदवीं प्राप्तवान्! भगवतः भक्तिपूजा उदात्तं भवति! ||१||विराम||

ਸੁਆਨ ਸਤ੍ਰੁ ਅਜਾਤੁ ਸਭ ਤੇ ਕ੍ਰਿਸ੍ਨ ਲਾਵੈ ਹੇਤੁ ॥
सुआन सत्रु अजातु सभ ते क्रिस्न लावै हेतु ॥

श्वहन्तारः सर्वाधमः कृष्णेन प्रेम्णा आलिंगितः |

ਲੋਗੁ ਬਪੁਰਾ ਕਿਆ ਸਰਾਹੈ ਤੀਨਿ ਲੋਕ ਪ੍ਰਵੇਸ ॥੨॥
लोगु बपुरा किआ सराहै तीनि लोक प्रवेस ॥२॥

पश्यन्तु दरिद्राः जनाः कथं तस्य स्तुतिं कुर्वन्ति! तस्य स्तुतिः त्रैलोक्येषु विस्तृता अस्ति। ||२||

ਅਜਾਮਲੁ ਪਿੰਗੁਲਾ ਲੁਭਤੁ ਕੁੰਚਰੁ ਗਏ ਹਰਿ ਕੈ ਪਾਸਿ ॥
अजामलु पिंगुला लुभतु कुंचरु गए हरि कै पासि ॥

अजामलं पिङ्गुलं लोधिया च गजं च जग्मु भगवन्तम् |

ਐਸੇ ਦੁਰਮਤਿ ਨਿਸਤਰੇ ਤੂ ਕਿਉ ਨ ਤਰਹਿ ਰਵਿਦਾਸ ॥੩॥੧॥
ऐसे दुरमति निसतरे तू किउ न तरहि रविदास ॥३॥१॥

तादृशा अपि दुर्बुद्धयः भूताः मुक्ताः अभवन्। कस्मादपि न त्राता रविदास | ||३||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430