किमर्थं त्वं तस्मिन् कुटिलेन, ज़िग-ज़ैग्-मार्गेण गच्छसि ?
त्वं अस्थिपुञ्जात् अधिकं नासि, त्वक्वेष्टितः, गोबरपूरितः; त्वं तादृशं सड़्गं गन्धं मुञ्चसि! ||१||विराम||
त्वं भगवन्तं न ध्यासि। के संशयेन ते भ्रान्ताः मोहिताः च? मृत्युः भवतः दूरं नास्ति!
सर्वविधप्रयत्नाः कृत्वा भवन्तः अस्य शरीरस्य रक्षणं कर्तुं समर्थाः भवन्ति, परन्तु यावत् समयः न भवति तावत् एव जीविष्यति । ||२||
स्वप्रयत्नेन किमपि न क्रियते । मर्त्यमात्रः किं साधयितुं शक्नोति ?
यदा भगवतः प्रीतिः भवति तदा मर्त्यः सत्यगुरुं मिलित्वा एकस्य भगवतः नाम जपति। ||३||
त्वं वालुकागृहे निवससि, परन्तु त्वं अद्यापि स्वशरीरं फूत्करोषि - अज्ञानी मूर्ख!
कबीरः वदति ये भगवन्तं न स्मरन्ति ते अतीव चतुराः भवेयुः, परन्तु ते अद्यापि मज्जन्ति। ||४||४||
तव पगडी कुटिलः, त्वं च कुटिलः चरसि; अधुना च त्वं सुपारीपत्राणि चर्वितुं आरब्धवान्।
भक्तिपूजायाः प्रेम्णा भवतः किमपि उपयोगः नास्ति; भवन्तः वदन्ति यत् न्यायालये भवतः व्यापारः अस्ति। ||१||
अहङ्कारदर्पे त्वं भगवन्तं विस्मृतवान्।
सुवर्णं, अतीव सुन्दरीं च पश्यन् त्वं स्थायित्वं मन्यसे । ||१||विराम||
लोभनृते भ्रष्टाचारमहादम्भे च मग्नोऽसि । भवतः जीवनं गच्छति।
कबीरः वदति, अन्तिमे एव क्षणे मृत्युः आगत्य त्वां गृह्णीयात्, मूर्ख! ||२||५||
मर्त्यः कतिपयान् दिनानि यावत् ढोलम् ताडयति, ततः सः प्रस्थातुमर्हति ।
एतावता धनेन नगदेन च दग्धनिधिना च, अद्यापि, सः किमपि स्वेन सह नेतुं न शक्नोति। ||१||विराम||
द्वारे उपविश्य तस्य भार्या रोदिति विलपति च; तस्य माता तस्य सह बाह्यद्वारं प्रति गच्छति।
सर्वे जनाः बन्धुजनाः च मिलित्वा श्मशानस्थानं गच्छन्ति, परन्तु हंस-आत्मा एकान्ते एव गृहं गन्तव्यम् । ||१||
तानि बालकानि, तत् धनं, तत् पुरं पुरं च - स पुनः तान् द्रष्टुं न आगमिष्यति।
कबीरः वदति, किमर्थं भगवन्तं न ध्यासि? भवतः जीवनं व्यर्थं स्खलितं भवति! ||२||६||
राग कायदारा, रवि दास जी का शब्द: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
षड्धर्मं कृत्वा सुकुटुम्बमागतं यस्य तु हृदि भगवद्भक्तिः नास्ति ।
यः भगवतः पादकमलस्य चर्चां न प्रशंसति, सः एव बहिष्कृतः, परियाः इव भवति। ||१||
चेतन भव चेतन भव चेतन भव मम अचेतन मनः।
बालमीकं किमर्थं न पश्यसि?
एतादृशात् नीचसामाजिकपदवीतः सः किं उच्चपदवीं प्राप्तवान्! भगवतः भक्तिपूजा उदात्तं भवति! ||१||विराम||
श्वहन्तारः सर्वाधमः कृष्णेन प्रेम्णा आलिंगितः |
पश्यन्तु दरिद्राः जनाः कथं तस्य स्तुतिं कुर्वन्ति! तस्य स्तुतिः त्रैलोक्येषु विस्तृता अस्ति। ||२||
अजामलं पिङ्गुलं लोधिया च गजं च जग्मु भगवन्तम् |
तादृशा अपि दुर्बुद्धयः भूताः मुक्ताः अभवन्। कस्मादपि न त्राता रविदास | ||३||१||