क्षणिकं समुद्रे तरङ्ग इव विद्युत्प्रकाशः इव ।
भगवन्तं विना अन्यः रक्षकः नास्ति त्वया विस्मृतः ।
नानकः सत्यं वदति। तत् चिन्तय मनसि; त्वं म्रियसे कृष्णमृग। ||१||
भृङ्ग पुष्पेषु भ्रमसि तु घोरं दुःखं प्रतीक्षते ।
मया मम गुरुः सत्यबोधः याचितः।
मया मम सच्चिगुरुं भृङ्गस्य विषये अवगन्तुं याचितं, यः उद्यानस्य पुष्पैः सह एतावत् प्रवृत्तः अस्ति।
सूर्योदये शरीरं पतति, तप्ततैले पच्यते ।
मृत्योः मार्गे बद्धः ताडितः भविष्यसि, शाबादवचनं विना उन्मत्त।
नानकः सत्यं वदति। तत् चिन्तय मनसि; त्वं म्रियसे भृङ्ग। ||२||
उलझनेषु किमर्थं पतसि परदेशात्मने ।
सच्चिदानन्दः तव मनसः अन्तः तिष्ठति; किमर्थं त्वं मृत्युपाशेन फससि?
मत्स्यः अश्रुपूर्णनेत्रैः जलं त्यजति, यदा मत्स्यजीविः स्वजालं क्षिपति।
माया प्रेम जगतः मधुरम्, अन्ते तु एषः मोहः निवर्तते।
अतः भक्तिपूजां कुरुत, स्वचेतनां भगवता सह सम्बध्दयन्तु, मनःतः चिन्ताम् अपसारयन्तु।
नानकः सत्यं वदति; भगवते चैतन्यं केन्द्रीकृत्य परकात्मनि | ||३||
विभक्ताः नद्यः प्रवाहाः च कदाचित् पुनः एकीकृताः भवेयुः।
युगे युगे यत् मधुरं तत् विषपूर्णं भवति; कथं दुर्लभः योगी यः एतत् अवगच्छति।
सः दुर्लभः व्यक्तिः यः स्वस्य चैतन्यं सच्चिदानन्दगुरुं केन्द्रीकृत्य, सहजतया जानाति, भगवन्तं च साक्षात्करोति।
नाम विना भगवतः नाम अविचारिताः मूर्खाः संशयेन भ्रमन्ति, नष्टाः च भवन्ति।
भक्तिपूजनेन सत्येश्वरनामेन च येषां हृदयं न स्पृष्टं, ते अन्ते उच्चैः रोदिष्यन्ति, विलपन्ति च।
नानकः सत्यं वदति; शबादस्य सत्यवचनेन ये भगवतः चिरविरक्ताः पुनः एकीकृताः भवन्ति। ||४||१||५||
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
आसा, तृतीय मेहल, छन्त, प्रथम सदन : १.
मम गृहस्य अन्तः आनन्दस्य सत्यानि विवाहगीतानि गायन्ति; मम गृहं शब्दस्य सत्यवचनेन अलङ्कृतम् अस्ति।
आत्मा-वधूः स्वपतिं प्रभुं मिलितवान् अस्ति; ईश्वरः एव एतत् संयोगं सम्पन्नवान्।
ईश्वरः एव एतत् संयोगं सम्पन्नवान्; आत्मा वधूः शान्तिशान्तिमत्तं मनसि सत्यं निक्षिपति।
गुरुशब्दवचनेन अलङ्कृता, सत्येन च शोभिता, सा स्वप्रियं तस्य प्रेम्णा ओतप्रोतं सदा भुङ्क्ते।
अहङ्कारं निर्मूल्य पतिं भगवन्तं प्राप्नोति, ततः, भगवतः उदात्ततत्त्वं तस्याः मनसि निवसति।
नानकः वदति, फलप्रदं समृद्धं च तस्याः सम्पूर्णं जीवनम्; सा गुरुशब्दवचनेन अलङ्कृता अस्ति। ||१||
द्वन्द्वसंशयेन भ्रष्टा आत्मा वधूः पतिं भगवन्तं न प्राप्नोति।
तस्याः आत्मा वधूः गुणः नास्ति, सा वृथा प्राणान् अपव्ययति।
स्वेच्छा अज्ञः अपमानजनकः मनमुखः वृथा प्राणान् अपव्ययति, अन्ते सा शोकं प्राप्नोति।
परन्तु यदा सा स्वस्य सत्यगुरुं सेवते तदा सा शान्तिं प्राप्नोति, ततः सा स्वपतिं भगवन्तं साक्षात्कारं करोति।
पतिं भगवन्तं दृष्ट्वा सा प्रफुल्लते; तस्याः हृदयं प्रसन्नं भवति, सा च सत्यवचनेन शबदस्य शोभते।
नानक, नाम्ना विना आत्मा वधूः संशयमोहितः परिभ्रमति। प्रियं मिलित्वा सा शान्तिं लभते। ||२||