श्री गुरु ग्रन्थ साहिबः

पुटः - 439


ਓਹੁ ਜੇਵ ਸਾਇਰ ਦੇਇ ਲਹਰੀ ਬਿਜੁਲ ਜਿਵੈ ਚਮਕਏ ॥
ओहु जेव साइर देइ लहरी बिजुल जिवै चमकए ॥

क्षणिकं समुद्रे तरङ्ग इव विद्युत्प्रकाशः इव ।

ਹਰਿ ਬਾਝੁ ਰਾਖਾ ਕੋਇ ਨਾਹੀ ਸੋਇ ਤੁਝਹਿ ਬਿਸਾਰਿਆ ॥
हरि बाझु राखा कोइ नाही सोइ तुझहि बिसारिआ ॥

भगवन्तं विना अन्यः रक्षकः नास्ति त्वया विस्मृतः ।

ਸਚੁ ਕਹੈ ਨਾਨਕੁ ਚੇਤਿ ਰੇ ਮਨ ਮਰਹਿ ਹਰਣਾ ਕਾਲਿਆ ॥੧॥
सचु कहै नानकु चेति रे मन मरहि हरणा कालिआ ॥१॥

नानकः सत्यं वदति। तत् चिन्तय मनसि; त्वं म्रियसे कृष्णमृग। ||१||

ਭਵਰਾ ਫੂਲਿ ਭਵੰਤਿਆ ਦੁਖੁ ਅਤਿ ਭਾਰੀ ਰਾਮ ॥
भवरा फूलि भवंतिआ दुखु अति भारी राम ॥

भृङ्ग पुष्पेषु भ्रमसि तु घोरं दुःखं प्रतीक्षते ।

ਮੈ ਗੁਰੁ ਪੂਛਿਆ ਆਪਣਾ ਸਾਚਾ ਬੀਚਾਰੀ ਰਾਮ ॥
मै गुरु पूछिआ आपणा साचा बीचारी राम ॥

मया मम गुरुः सत्यबोधः याचितः।

ਬੀਚਾਰਿ ਸਤਿਗੁਰੁ ਮੁਝੈ ਪੂਛਿਆ ਭਵਰੁ ਬੇਲੀ ਰਾਤਓ ॥
बीचारि सतिगुरु मुझै पूछिआ भवरु बेली रातओ ॥

मया मम सच्चिगुरुं भृङ्गस्य विषये अवगन्तुं याचितं, यः उद्यानस्य पुष्पैः सह एतावत् प्रवृत्तः अस्ति।

ਸੂਰਜੁ ਚੜਿਆ ਪਿੰਡੁ ਪੜਿਆ ਤੇਲੁ ਤਾਵਣਿ ਤਾਤਓ ॥
सूरजु चड़िआ पिंडु पड़िआ तेलु तावणि तातओ ॥

सूर्योदये शरीरं पतति, तप्ततैले पच्यते ।

ਜਮ ਮਗਿ ਬਾਧਾ ਖਾਹਿ ਚੋਟਾ ਸਬਦ ਬਿਨੁ ਬੇਤਾਲਿਆ ॥
जम मगि बाधा खाहि चोटा सबद बिनु बेतालिआ ॥

मृत्योः मार्गे बद्धः ताडितः भविष्यसि, शाबादवचनं विना उन्मत्त।

ਸਚੁ ਕਹੈ ਨਾਨਕੁ ਚੇਤਿ ਰੇ ਮਨ ਮਰਹਿ ਭਵਰਾ ਕਾਲਿਆ ॥੨॥
सचु कहै नानकु चेति रे मन मरहि भवरा कालिआ ॥२॥

नानकः सत्यं वदति। तत् चिन्तय मनसि; त्वं म्रियसे भृङ्ग। ||२||

ਮੇਰੇ ਜੀਅੜਿਆ ਪਰਦੇਸੀਆ ਕਿਤੁ ਪਵਹਿ ਜੰਜਾਲੇ ਰਾਮ ॥
मेरे जीअड़िआ परदेसीआ कितु पवहि जंजाले राम ॥

उलझनेषु किमर्थं पतसि परदेशात्मने ।

ਸਾਚਾ ਸਾਹਿਬੁ ਮਨਿ ਵਸੈ ਕੀ ਫਾਸਹਿ ਜਮ ਜਾਲੇ ਰਾਮ ॥
साचा साहिबु मनि वसै की फासहि जम जाले राम ॥

सच्चिदानन्दः तव मनसः अन्तः तिष्ठति; किमर्थं त्वं मृत्युपाशेन फससि?

ਮਛੁਲੀ ਵਿਛੁੰਨੀ ਨੈਣ ਰੁੰਨੀ ਜਾਲੁ ਬਧਿਕਿ ਪਾਇਆ ॥
मछुली विछुंनी नैण रुंनी जालु बधिकि पाइआ ॥

मत्स्यः अश्रुपूर्णनेत्रैः जलं त्यजति, यदा मत्स्यजीविः स्वजालं क्षिपति।

ਸੰਸਾਰੁ ਮਾਇਆ ਮੋਹੁ ਮੀਠਾ ਅੰਤਿ ਭਰਮੁ ਚੁਕਾਇਆ ॥
संसारु माइआ मोहु मीठा अंति भरमु चुकाइआ ॥

माया प्रेम जगतः मधुरम्, अन्ते तु एषः मोहः निवर्तते।

ਭਗਤਿ ਕਰਿ ਚਿਤੁ ਲਾਇ ਹਰਿ ਸਿਉ ਛੋਡਿ ਮਨਹੁ ਅੰਦੇਸਿਆ ॥
भगति करि चितु लाइ हरि सिउ छोडि मनहु अंदेसिआ ॥

अतः भक्तिपूजां कुरुत, स्वचेतनां भगवता सह सम्बध्दयन्तु, मनःतः चिन्ताम् अपसारयन्तु।

ਸਚੁ ਕਹੈ ਨਾਨਕੁ ਚੇਤਿ ਰੇ ਮਨ ਜੀਅੜਿਆ ਪਰਦੇਸੀਆ ॥੩॥
सचु कहै नानकु चेति रे मन जीअड़िआ परदेसीआ ॥३॥

नानकः सत्यं वदति; भगवते चैतन्यं केन्द्रीकृत्य परकात्मनि | ||३||

ਨਦੀਆ ਵਾਹ ਵਿਛੁੰਨਿਆ ਮੇਲਾ ਸੰਜੋਗੀ ਰਾਮ ॥
नदीआ वाह विछुंनिआ मेला संजोगी राम ॥

विभक्ताः नद्यः प्रवाहाः च कदाचित् पुनः एकीकृताः भवेयुः।

ਜੁਗੁ ਜੁਗੁ ਮੀਠਾ ਵਿਸੁ ਭਰੇ ਕੋ ਜਾਣੈ ਜੋਗੀ ਰਾਮ ॥
जुगु जुगु मीठा विसु भरे को जाणै जोगी राम ॥

युगे युगे यत् मधुरं तत् विषपूर्णं भवति; कथं दुर्लभः योगी यः एतत् अवगच्छति।

ਕੋਈ ਸਹਜਿ ਜਾਣੈ ਹਰਿ ਪਛਾਣੈ ਸਤਿਗੁਰੂ ਜਿਨਿ ਚੇਤਿਆ ॥
कोई सहजि जाणै हरि पछाणै सतिगुरू जिनि चेतिआ ॥

सः दुर्लभः व्यक्तिः यः स्वस्य चैतन्यं सच्चिदानन्दगुरुं केन्द्रीकृत्य, सहजतया जानाति, भगवन्तं च साक्षात्करोति।

ਬਿਨੁ ਨਾਮ ਹਰਿ ਕੇ ਭਰਮਿ ਭੂਲੇ ਪਚਹਿ ਮੁਗਧ ਅਚੇਤਿਆ ॥
बिनु नाम हरि के भरमि भूले पचहि मुगध अचेतिआ ॥

नाम विना भगवतः नाम अविचारिताः मूर्खाः संशयेन भ्रमन्ति, नष्टाः च भवन्ति।

ਹਰਿ ਨਾਮੁ ਭਗਤਿ ਨ ਰਿਦੈ ਸਾਚਾ ਸੇ ਅੰਤਿ ਧਾਹੀ ਰੁੰਨਿਆ ॥
हरि नामु भगति न रिदै साचा से अंति धाही रुंनिआ ॥

भक्तिपूजनेन सत्येश्वरनामेन च येषां हृदयं न स्पृष्टं, ते अन्ते उच्चैः रोदिष्यन्ति, विलपन्ति च।

ਸਚੁ ਕਹੈ ਨਾਨਕੁ ਸਬਦਿ ਸਾਚੈ ਮੇਲਿ ਚਿਰੀ ਵਿਛੁੰਨਿਆ ॥੪॥੧॥੫॥
सचु कहै नानकु सबदि साचै मेलि चिरी विछुंनिआ ॥४॥१॥५॥

नानकः सत्यं वदति; शबादस्य सत्यवचनेन ये भगवतः चिरविरक्ताः पुनः एकीकृताः भवन्ति। ||४||१||५||

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਆਸਾ ਮਹਲਾ ੩ ਛੰਤ ਘਰੁ ੧ ॥
आसा महला ३ छंत घरु १ ॥

आसा, तृतीय मेहल, छन्त, प्रथम सदन : १.

ਹਮ ਘਰੇ ਸਾਚਾ ਸੋਹਿਲਾ ਸਾਚੈ ਸਬਦਿ ਸੁਹਾਇਆ ਰਾਮ ॥
हम घरे साचा सोहिला साचै सबदि सुहाइआ राम ॥

मम गृहस्य अन्तः आनन्दस्य सत्यानि विवाहगीतानि गायन्ति; मम गृहं शब्दस्य सत्यवचनेन अलङ्कृतम् अस्ति।

ਧਨ ਪਿਰ ਮੇਲੁ ਭਇਆ ਪ੍ਰਭਿ ਆਪਿ ਮਿਲਾਇਆ ਰਾਮ ॥
धन पिर मेलु भइआ प्रभि आपि मिलाइआ राम ॥

आत्मा-वधूः स्वपतिं प्रभुं मिलितवान् अस्ति; ईश्वरः एव एतत् संयोगं सम्पन्नवान्।

ਪ੍ਰਭਿ ਆਪਿ ਮਿਲਾਇਆ ਸਚੁ ਮੰਨਿ ਵਸਾਇਆ ਕਾਮਣਿ ਸਹਜੇ ਮਾਤੀ ॥
प्रभि आपि मिलाइआ सचु मंनि वसाइआ कामणि सहजे माती ॥

ईश्वरः एव एतत् संयोगं सम्पन्नवान्; आत्मा वधूः शान्तिशान्तिमत्तं मनसि सत्यं निक्षिपति।

ਗੁਰ ਸਬਦਿ ਸੀਗਾਰੀ ਸਚਿ ਸਵਾਰੀ ਸਦਾ ਰਾਵੇ ਰੰਗਿ ਰਾਤੀ ॥
गुर सबदि सीगारी सचि सवारी सदा रावे रंगि राती ॥

गुरुशब्दवचनेन अलङ्कृता, सत्येन च शोभिता, सा स्वप्रियं तस्य प्रेम्णा ओतप्रोतं सदा भुङ्क्ते।

ਆਪੁ ਗਵਾਏ ਹਰਿ ਵਰੁ ਪਾਏ ਤਾ ਹਰਿ ਰਸੁ ਮੰਨਿ ਵਸਾਇਆ ॥
आपु गवाए हरि वरु पाए ता हरि रसु मंनि वसाइआ ॥

अहङ्कारं निर्मूल्य पतिं भगवन्तं प्राप्नोति, ततः, भगवतः उदात्ततत्त्वं तस्याः मनसि निवसति।

ਕਹੁ ਨਾਨਕ ਗੁਰ ਸਬਦਿ ਸਵਾਰੀ ਸਫਲਿਉ ਜਨਮੁ ਸਬਾਇਆ ॥੧॥
कहु नानक गुर सबदि सवारी सफलिउ जनमु सबाइआ ॥१॥

नानकः वदति, फलप्रदं समृद्धं च तस्याः सम्पूर्णं जीवनम्; सा गुरुशब्दवचनेन अलङ्कृता अस्ति। ||१||

ਦੂਜੜੈ ਕਾਮਣਿ ਭਰਮਿ ਭੁਲੀ ਹਰਿ ਵਰੁ ਨ ਪਾਏ ਰਾਮ ॥
दूजड़ै कामणि भरमि भुली हरि वरु न पाए राम ॥

द्वन्द्वसंशयेन भ्रष्टा आत्मा वधूः पतिं भगवन्तं न प्राप्नोति।

ਕਾਮਣਿ ਗੁਣੁ ਨਾਹੀ ਬਿਰਥਾ ਜਨਮੁ ਗਵਾਏ ਰਾਮ ॥
कामणि गुणु नाही बिरथा जनमु गवाए राम ॥

तस्याः आत्मा वधूः गुणः नास्ति, सा वृथा प्राणान् अपव्ययति।

ਬਿਰਥਾ ਜਨਮੁ ਗਵਾਏ ਮਨਮੁਖਿ ਇਆਣੀ ਅਉਗਣਵੰਤੀ ਝੂਰੇ ॥
बिरथा जनमु गवाए मनमुखि इआणी अउगणवंती झूरे ॥

स्वेच्छा अज्ञः अपमानजनकः मनमुखः वृथा प्राणान् अपव्ययति, अन्ते सा शोकं प्राप्नोति।

ਆਪਣਾ ਸਤਿਗੁਰੁ ਸੇਵਿ ਸਦਾ ਸੁਖੁ ਪਾਇਆ ਤਾ ਪਿਰੁ ਮਿਲਿਆ ਹਦੂਰੇ ॥
आपणा सतिगुरु सेवि सदा सुखु पाइआ ता पिरु मिलिआ हदूरे ॥

परन्तु यदा सा स्वस्य सत्यगुरुं सेवते तदा सा शान्तिं प्राप्नोति, ततः सा स्वपतिं भगवन्तं साक्षात्कारं करोति।

ਦੇਖਿ ਪਿਰੁ ਵਿਗਸੀ ਅੰਦਰਹੁ ਸਰਸੀ ਸਚੈ ਸਬਦਿ ਸੁਭਾਏ ॥
देखि पिरु विगसी अंदरहु सरसी सचै सबदि सुभाए ॥

पतिं भगवन्तं दृष्ट्वा सा प्रफुल्लते; तस्याः हृदयं प्रसन्नं भवति, सा च सत्यवचनेन शबदस्य शोभते।

ਨਾਨਕ ਵਿਣੁ ਨਾਵੈ ਕਾਮਣਿ ਭਰਮਿ ਭੁਲਾਣੀ ਮਿਲਿ ਪ੍ਰੀਤਮ ਸੁਖੁ ਪਾਏ ॥੨॥
नानक विणु नावै कामणि भरमि भुलाणी मिलि प्रीतम सुखु पाए ॥२॥

नानक, नाम्ना विना आत्मा वधूः संशयमोहितः परिभ्रमति। प्रियं मिलित्वा सा शान्तिं लभते। ||२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430