श्री गुरु ग्रन्थ साहिबः

पुटः - 248


ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहलः १.

ਮੋਹਨ ਤੇਰੇ ਊਚੇ ਮੰਦਰ ਮਹਲ ਅਪਾਰਾ ॥
मोहन तेरे ऊचे मंदर महल अपारा ॥

मोहन तव मन्दिरं तावत् उच्छ्रितं भवनं च अप्रतिमम् ।

ਮੋਹਨ ਤੇਰੇ ਸੋਹਨਿ ਦੁਆਰ ਜੀਉ ਸੰਤ ਧਰਮ ਸਾਲਾ ॥
मोहन तेरे सोहनि दुआर जीउ संत धरम साला ॥

हे मोहन तव द्वाराणि एतावन्तः सुन्दराणि सन्ति। ते सन्तानाम् पूजा-गृहाणि सन्ति।

ਧਰਮ ਸਾਲ ਅਪਾਰ ਦੈਆਰ ਠਾਕੁਰ ਸਦਾ ਕੀਰਤਨੁ ਗਾਵਹੇ ॥
धरम साल अपार दैआर ठाकुर सदा कीरतनु गावहे ॥

एतेषु अतुलेषु पूजागृहेषु ते नित्यं कीर्तनं, स्वामिनः गुरुस्य च स्तुतिं गायन्ति।

ਜਹ ਸਾਧ ਸੰਤ ਇਕਤ੍ਰ ਹੋਵਹਿ ਤਹਾ ਤੁਝਹਿ ਧਿਆਵਹੇ ॥
जह साध संत इकत्र होवहि तहा तुझहि धिआवहे ॥

यत्र सन्ताः पवित्राः च समागच्छन्ति तत्र त्वां ध्यायन्ति।

ਕਰਿ ਦਇਆ ਮਇਆ ਦਇਆਲ ਸੁਆਮੀ ਹੋਹੁ ਦੀਨ ਕ੍ਰਿਪਾਰਾ ॥
करि दइआ मइआ दइआल सुआमी होहु दीन क्रिपारा ॥

दयालुः दयालुः भव दयालु भगवन्; नम्रेभ्यः दयालुः भवतु।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਦਰਸ ਪਿਆਸੇ ਮਿਲਿ ਦਰਸਨ ਸੁਖੁ ਸਾਰਾ ॥੧॥
बिनवंति नानक दरस पिआसे मिलि दरसन सुखु सारा ॥१॥

प्रार्थयति नानक, अहं तव दर्शनस्य धन्यदृष्टेः तृष्णां करोमि; भवतः दर्शनं प्राप्य अहं सर्वथा शान्तिं प्राप्नोमि। ||१||

ਮੋਹਨ ਤੇਰੇ ਬਚਨ ਅਨੂਪ ਚਾਲ ਨਿਰਾਲੀ ॥
मोहन तेरे बचन अनूप चाल निराली ॥

हे मोहन तव वाक् अतुल्यम्; आश्चर्यं भवतः मार्गाः।

ਮੋਹਨ ਤੂੰ ਮਾਨਹਿ ਏਕੁ ਜੀ ਅਵਰ ਸਭ ਰਾਲੀ ॥
मोहन तूं मानहि एकु जी अवर सभ राली ॥

हे मोहन, त्वं एकं विश्वासं करोषि। अन्यत् सर्वं भवतः कृते रजः एव।

ਮਾਨਹਿ ਤ ਏਕੁ ਅਲੇਖੁ ਠਾਕੁਰੁ ਜਿਨਹਿ ਸਭ ਕਲ ਧਾਰੀਆ ॥
मानहि त एकु अलेखु ठाकुरु जिनहि सभ कल धारीआ ॥

त्वं एकेश्वरं अज्ञेयं प्रभुं च आराधसे; तस्य शक्तिः सर्वेभ्यः समर्थनं ददाति।

ਤੁਧੁ ਬਚਨਿ ਗੁਰ ਕੈ ਵਸਿ ਕੀਆ ਆਦਿ ਪੁਰਖੁ ਬਨਵਾਰੀਆ ॥
तुधु बचनि गुर कै वसि कीआ आदि पुरखु बनवारीआ ॥

गुरुवचनद्वारा भवता आदिभूतस्य जगतः प्रभुस्य हृदयं गृहीतम्।

ਤੂੰ ਆਪਿ ਚਲਿਆ ਆਪਿ ਰਹਿਆ ਆਪਿ ਸਭ ਕਲ ਧਾਰੀਆ ॥
तूं आपि चलिआ आपि रहिआ आपि सभ कल धारीआ ॥

त्वं स्वयमेव चलसि, त्वं च स्वयमेव तिष्ठसि; त्वं स्वयं समग्रसृष्टेः समर्थनं करोषि।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਪੈਜ ਰਾਖਹੁ ਸਭ ਸੇਵਕ ਸਰਨਿ ਤੁਮਾਰੀਆ ॥੨॥
बिनवंति नानक पैज राखहु सभ सेवक सरनि तुमारीआ ॥२॥

प्रार्थयति नानक, कृपया मम मानं रक्षतु; सर्वे तव भृत्याः तव अभयारण्यस्य रक्षणं याचन्ते। ||२||

ਮੋਹਨ ਤੁਧੁ ਸਤਸੰਗਤਿ ਧਿਆਵੈ ਦਰਸ ਧਿਆਨਾ ॥
मोहन तुधु सतसंगति धिआवै दरस धिआना ॥

हे मोहन सत्संगत सत्सङ्घः त्वां ध्यायति; ते तव दर्शनस्य भगवन्तं दर्शनं ध्यायन्ति।

ਮੋਹਨ ਜਮੁ ਨੇੜਿ ਨ ਆਵੈ ਤੁਧੁ ਜਪਹਿ ਨਿਦਾਨਾ ॥
मोहन जमु नेड़ि न आवै तुधु जपहि निदाना ॥

हे मोहन, त्वां ध्यायमानान् अपि न मृत्युदूतः, अन्तिमे क्षणे उपसृत्य गच्छति।

ਜਮਕਾਲੁ ਤਿਨ ਕਉ ਲਗੈ ਨਾਹੀ ਜੋ ਇਕ ਮਨਿ ਧਿਆਵਹੇ ॥
जमकालु तिन कउ लगै नाही जो इक मनि धिआवहे ॥

न शक्नोति स्पृशति मृत्युदूतः ये त्वां ध्यायन्ति एकचित्तम् ।

ਮਨਿ ਬਚਨਿ ਕਰਮਿ ਜਿ ਤੁਧੁ ਅਰਾਧਹਿ ਸੇ ਸਭੇ ਫਲ ਪਾਵਹੇ ॥
मनि बचनि करमि जि तुधु अराधहि से सभे फल पावहे ॥

ये त्वां पूजयन्ति पूजयन्ति च विचारेण वचनेन कर्मणा सर्वफलं फलं च लभन्ते ।

ਮਲ ਮੂਤ ਮੂੜ ਜਿ ਮੁਗਧ ਹੋਤੇ ਸਿ ਦੇਖਿ ਦਰਸੁ ਸੁਗਿਆਨਾ ॥
मल मूत मूड़ जि मुगध होते सि देखि दरसु सुगिआना ॥

ये मूर्खाः मूर्खाः मूत्र-गोबर-मलिनाः भवतः दर्शनस्य भगवन्तं दर्शनं प्राप्य सर्वज्ञाः भवन्ति।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਰਾਜੁ ਨਿਹਚਲੁ ਪੂਰਨ ਪੁਰਖ ਭਗਵਾਨਾ ॥੩॥
बिनवंति नानक राजु निहचलु पूरन पुरख भगवाना ॥३॥

प्रार्थयति नानक, तव राज्यं शाश्वतं, हे सिद्ध प्राइमल भगवान् ईश्वर। ||३||

ਮੋਹਨ ਤੂੰ ਸੁਫਲੁ ਫਲਿਆ ਸਣੁ ਪਰਵਾਰੇ ॥
मोहन तूं सुफलु फलिआ सणु परवारे ॥

हे मोहन, त्वं कुलपुष्पेण प्रफुल्लितोऽसि ।

ਮੋਹਨ ਪੁਤ੍ਰ ਮੀਤ ਭਾਈ ਕੁਟੰਬ ਸਭਿ ਤਾਰੇ ॥
मोहन पुत्र मीत भाई कुटंब सभि तारे ॥

हे मोहन तव बालकाः मित्राणि भ्रातरः बान्धवाः सर्वे तारिताः ।

ਤਾਰਿਆ ਜਹਾਨੁ ਲਹਿਆ ਅਭਿਮਾਨੁ ਜਿਨੀ ਦਰਸਨੁ ਪਾਇਆ ॥
तारिआ जहानु लहिआ अभिमानु जिनी दरसनु पाइआ ॥

अहङ्कारगर्वं त्यजतां त्वं त्राहि, तव दर्शनस्य भगवद्दर्शनं प्राप्य।

ਜਿਨੀ ਤੁਧਨੋ ਧੰਨੁ ਕਹਿਆ ਤਿਨ ਜਮੁ ਨੇੜਿ ਨ ਆਇਆ ॥
जिनी तुधनो धंनु कहिआ तिन जमु नेड़ि न आइआ ॥

ये भवन्तं धन्यम् इति वदन्ति तेषां अपि मृत्युदूतः न उपसृत्य गच्छति।

ਬੇਅੰਤ ਗੁਣ ਤੇਰੇ ਕਥੇ ਨ ਜਾਹੀ ਸਤਿਗੁਰ ਪੁਰਖ ਮੁਰਾਰੇ ॥
बेअंत गुण तेरे कथे न जाही सतिगुर पुरख मुरारे ॥

तव गुणाः असीमिताः - ते वर्णयितुं न शक्यन्ते, हे सत्यगुरु, आदिभूत, राक्षसनाशक।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਟੇਕ ਰਾਖੀ ਜਿਤੁ ਲਗਿ ਤਰਿਆ ਸੰਸਾਰੇ ॥੪॥੨॥
बिनवंति नानक टेक राखी जितु लगि तरिआ संसारे ॥४॥२॥

प्रार्थयति नानकं तव स लंगरं धारयन् सर्वं जगत् तारितम्। ||४||२||

ਗਉੜੀ ਮਹਲਾ ੫ ॥
गउड़ी महला ५ ॥

गौरी, पञ्चम मेहल, 1999।

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਪਤਿਤ ਅਸੰਖ ਪੁਨੀਤ ਕਰਿ ਪੁਨਹ ਪੁਨਹ ਬਲਿਹਾਰ ॥
पतित असंख पुनीत करि पुनह पुनह बलिहार ॥

असंख्याकाः पापिनः शुद्धाः अभवन्; अहं यज्ञः, पुनः पुनः, भवतः कृते।

ਨਾਨਕ ਰਾਮ ਨਾਮੁ ਜਪਿ ਪਾਵਕੋ ਤਿਨ ਕਿਲਬਿਖ ਦਾਹਨਹਾਰ ॥੧॥
नानक राम नामु जपि पावको तिन किलबिख दाहनहार ॥१॥

नानक भगवन्नामध्यानम् एव अग्निः पापदोषान् तृणवत् दहति। ||१||

ਛੰਤ ॥
छंत ॥

छन्त: १.

ਜਪਿ ਮਨਾ ਤੂੰ ਰਾਮ ਨਰਾਇਣੁ ਗੋਵਿੰਦਾ ਹਰਿ ਮਾਧੋ ॥
जपि मना तूं राम नराइणु गोविंदा हरि माधो ॥

ध्याय भगवन्तं भगवन्तं विश्वेश्वरं भगवन्तं धनस्वामीं मनः।

ਧਿਆਇ ਮਨਾ ਮੁਰਾਰਿ ਮੁਕੰਦੇ ਕਟੀਐ ਕਾਲ ਦੁਖ ਫਾਧੋ ॥
धिआइ मना मुरारि मुकंदे कटीऐ काल दुख फाधो ॥

अहङ्कारनाशकं मोक्षदां पीडितमृत्युपाशं छिनत्ति भगवन्तं मनः।

ਦੁਖਹਰਣ ਦੀਨ ਸਰਣ ਸ੍ਰੀਧਰ ਚਰਨ ਕਮਲ ਅਰਾਧੀਐ ॥
दुखहरण दीन सरण स्रीधर चरन कमल अराधीऐ ॥

आपत्तिनाशकस्य दीनपालस्य उत्कर्षेश्वरस्य पादकमलं प्रेम्णा ध्यायन्तु।

ਜਮ ਪੰਥੁ ਬਿਖੜਾ ਅਗਨਿ ਸਾਗਰੁ ਨਿਮਖ ਸਿਮਰਤ ਸਾਧੀਐ ॥
जम पंथु बिखड़ा अगनि सागरु निमख सिमरत साधीऐ ॥

मृत्योः द्रोहमार्गः, घोरः अग्निसागरः च भगवतः स्मरणेन क्षणमात्रमपि लङ्घितः भवति।

ਕਲਿਮਲਹ ਦਹਤਾ ਸੁਧੁ ਕਰਤਾ ਦਿਨਸੁ ਰੈਣਿ ਅਰਾਧੋ ॥
कलिमलह दहता सुधु करता दिनसु रैणि अराधो ॥

कामनाशकं प्रदूषणशोधकं भगवन्तं ध्यात्वा दिवारात्रौ।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਕਰਹੁ ਕਿਰਪਾ ਗੋਪਾਲ ਗੋਬਿੰਦ ਮਾਧੋ ॥੧॥
बिनवंति नानक करहु किरपा गोपाल गोबिंद माधो ॥१॥

प्रार्थयति नानक कृपालु मे भव जगत् पोषक विश्वेश्वर धनेश्वर | ||१||

ਸਿਮਰਿ ਮਨਾ ਦਾਮੋਦਰੁ ਦੁਖਹਰੁ ਭੈ ਭੰਜਨੁ ਹਰਿ ਰਾਇਆ ॥
सिमरि मना दामोदरु दुखहरु भै भंजनु हरि राइआ ॥

हे मम मनसि ध्याने भगवन्तं स्मर; दुःखनाशकः भयनाशकः सार्वभौमराजः ।

ਸ੍ਰੀਰੰਗੋ ਦਇਆਲ ਮਨੋਹਰੁ ਭਗਤਿ ਵਛਲੁ ਬਿਰਦਾਇਆ ॥
स्रीरंगो दइआल मनोहरु भगति वछलु बिरदाइआ ॥

सः महान् कान्त्री, दयालुः स्वामी, मनसः प्रलोभनकर्ता, स्वभक्तानाम् आश्रयः - एषः एव तस्य स्वभावः।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430