गौरी, पञ्चम मेहलः १.
मोहन तव मन्दिरं तावत् उच्छ्रितं भवनं च अप्रतिमम् ।
हे मोहन तव द्वाराणि एतावन्तः सुन्दराणि सन्ति। ते सन्तानाम् पूजा-गृहाणि सन्ति।
एतेषु अतुलेषु पूजागृहेषु ते नित्यं कीर्तनं, स्वामिनः गुरुस्य च स्तुतिं गायन्ति।
यत्र सन्ताः पवित्राः च समागच्छन्ति तत्र त्वां ध्यायन्ति।
दयालुः दयालुः भव दयालु भगवन्; नम्रेभ्यः दयालुः भवतु।
प्रार्थयति नानक, अहं तव दर्शनस्य धन्यदृष्टेः तृष्णां करोमि; भवतः दर्शनं प्राप्य अहं सर्वथा शान्तिं प्राप्नोमि। ||१||
हे मोहन तव वाक् अतुल्यम्; आश्चर्यं भवतः मार्गाः।
हे मोहन, त्वं एकं विश्वासं करोषि। अन्यत् सर्वं भवतः कृते रजः एव।
त्वं एकेश्वरं अज्ञेयं प्रभुं च आराधसे; तस्य शक्तिः सर्वेभ्यः समर्थनं ददाति।
गुरुवचनद्वारा भवता आदिभूतस्य जगतः प्रभुस्य हृदयं गृहीतम्।
त्वं स्वयमेव चलसि, त्वं च स्वयमेव तिष्ठसि; त्वं स्वयं समग्रसृष्टेः समर्थनं करोषि।
प्रार्थयति नानक, कृपया मम मानं रक्षतु; सर्वे तव भृत्याः तव अभयारण्यस्य रक्षणं याचन्ते। ||२||
हे मोहन सत्संगत सत्सङ्घः त्वां ध्यायति; ते तव दर्शनस्य भगवन्तं दर्शनं ध्यायन्ति।
हे मोहन, त्वां ध्यायमानान् अपि न मृत्युदूतः, अन्तिमे क्षणे उपसृत्य गच्छति।
न शक्नोति स्पृशति मृत्युदूतः ये त्वां ध्यायन्ति एकचित्तम् ।
ये त्वां पूजयन्ति पूजयन्ति च विचारेण वचनेन कर्मणा सर्वफलं फलं च लभन्ते ।
ये मूर्खाः मूर्खाः मूत्र-गोबर-मलिनाः भवतः दर्शनस्य भगवन्तं दर्शनं प्राप्य सर्वज्ञाः भवन्ति।
प्रार्थयति नानक, तव राज्यं शाश्वतं, हे सिद्ध प्राइमल भगवान् ईश्वर। ||३||
हे मोहन, त्वं कुलपुष्पेण प्रफुल्लितोऽसि ।
हे मोहन तव बालकाः मित्राणि भ्रातरः बान्धवाः सर्वे तारिताः ।
अहङ्कारगर्वं त्यजतां त्वं त्राहि, तव दर्शनस्य भगवद्दर्शनं प्राप्य।
ये भवन्तं धन्यम् इति वदन्ति तेषां अपि मृत्युदूतः न उपसृत्य गच्छति।
तव गुणाः असीमिताः - ते वर्णयितुं न शक्यन्ते, हे सत्यगुरु, आदिभूत, राक्षसनाशक।
प्रार्थयति नानकं तव स लंगरं धारयन् सर्वं जगत् तारितम्। ||४||२||
गौरी, पञ्चम मेहल, 1999।
सलोक् : १.
असंख्याकाः पापिनः शुद्धाः अभवन्; अहं यज्ञः, पुनः पुनः, भवतः कृते।
नानक भगवन्नामध्यानम् एव अग्निः पापदोषान् तृणवत् दहति। ||१||
छन्त: १.
ध्याय भगवन्तं भगवन्तं विश्वेश्वरं भगवन्तं धनस्वामीं मनः।
अहङ्कारनाशकं मोक्षदां पीडितमृत्युपाशं छिनत्ति भगवन्तं मनः।
आपत्तिनाशकस्य दीनपालस्य उत्कर्षेश्वरस्य पादकमलं प्रेम्णा ध्यायन्तु।
मृत्योः द्रोहमार्गः, घोरः अग्निसागरः च भगवतः स्मरणेन क्षणमात्रमपि लङ्घितः भवति।
कामनाशकं प्रदूषणशोधकं भगवन्तं ध्यात्वा दिवारात्रौ।
प्रार्थयति नानक कृपालु मे भव जगत् पोषक विश्वेश्वर धनेश्वर | ||१||
हे मम मनसि ध्याने भगवन्तं स्मर; दुःखनाशकः भयनाशकः सार्वभौमराजः ।
सः महान् कान्त्री, दयालुः स्वामी, मनसः प्रलोभनकर्ता, स्वभक्तानाम् आश्रयः - एषः एव तस्य स्वभावः।