त्वमेव स्वभूतानां पालनं कुरु; त्वं स्वयम् तान् वस्त्रस्य पार्श्वभागे योजयसि । ||१५||
मया सच्चिदानन्दधर्मश्रद्धायाः नौका निर्मिता, भयानकं जगत्-समुद्रं तरितुं। ||१६||
भगवान् गुरुः असीमः अनन्तः च अस्ति; नानकः यज्ञः, तस्मै यज्ञः। ||१७||
अमरव्यक्तित्वात् सः न जायते; सः स्वयमेव विद्यमानः अस्ति; स कलियुगस्य अन्धकारे ज्योतिः। ||१८||
सः अन्तःज्ञः, हृदयानाम् अन्वेषकः, आत्मानां दाता; तं प्रेक्षमाणोऽहं तृप्तः पूर्णः च अस्मि। ||१९||
सः एकः विश्वप्रजापतिः प्रभुः, निर्मलः निर्भयः च; सर्वोदकं भूमिं च व्याप्तं व्याप्तं च। ||२०||
सः स्वभक्तान् भक्तिपूजायाः दानेन आशीर्वादं ददाति; नानक स्पृहति भगवन्तं मात | ||२१||१||६||
रामकली, पञ्चम मेहल, 1999।
सलोक् : १.
शबदस्य वचनं अधीत प्रियाः। जीवने मृत्युषु च भवतः लंगर-आधारः एव।
तेजस्वी मुखं ते शान्तिं सदा नानक एकेश्वरस्मरणं ध्यायसि। ||१||
मम मनः शरीरं च मम प्रियेश्वरेण ओतप्रोतम्; भगवति प्रेम्णा भक्त्या मया सन्ताः । ||१||
सच्चिगुरुणा मम मालम् अनुमोदितं सन्ताः |
सः स्वदासस्य भगवतः नामस्य लाभेन आशीर्वादं दत्तवान्; तृष्णा मम सर्वा प्रशम्यते सन्ताः | ||१||विराम||
अन्वेष्य अन्वेष्य एकेश्वरं मणिं मया लब्धम्; तस्य मूल्यं वक्तुं न शक्नोमि सन्ताः। ||२||
अहं तस्य पादकमलेषु ध्यानं केन्द्रीक्रियते; तस्य दर्शनस्य सत्यदर्शने लीनः अस्मि सन्ताः | ||३||
गायन्, तस्य गौरवं स्तुतिं गायन् अहं मुग्धः अस्मि; ध्यायमानः स्मरणं तुष्टोऽस्मि सन्ताः | ||४||
प्रभुः परमात्मा सर्वेषां अन्तः व्याप्तः अस्ति; किं आगच्छति किं च गच्छति सन्ताः? ||५||
कालस्य आरम्भे एव युगेषु च सः अस्ति, सः च सर्वदा भविष्यति; सर्वभूतानां शान्तिप्रदः सन्ताः | ||६||
सः एव अनन्तः अस्ति; तस्य अन्तः न लभ्यते। सर्वथा व्याप्तः सर्वत्र व्याप्तः सन्तः। ||७||
नानक: भगवान् मम मित्रं सहचरं धनं यौवनं पुत्रं पिता माता च सन्ताः। ||८||२||७||
रामकली, पंचम मेहलः १.
विचारे वचने कर्मणा भगवतः नाम चिन्तयामि।
घोरः विश्वसमुद्रः अतीव विश्वासघातकः अस्ति; हे नानक गुरमुखं पारं वहति। ||१||विराम||
अन्तः शान्तिः बहिश्च शान्तिः; ध्यात्वा भगवन्तं दुष्टप्रवृत्तयः मर्दिताः भवन्ति। ||१||
यत् मयि लसति स्म तत् मां मुक्तवान्; मम प्रियः प्रभुः ईश्वरः मां स्वस्य अनुग्रहेण आशीर्वादं दत्तवान्। ||२||
सन्ताः उद्धारिताः भवन्ति, तस्य अभयारण्ये; अत्यन्तं अहङ्कारिणः जनाः सड़न्ति, म्रियन्ते च। ||३||
साध-संगते पवित्रसङ्घे मया एतत् फलं प्राप्तम्, एकनाममात्रस्य समर्थनम्। ||४||
न कश्चित् बलवान्, न कश्चित् दुर्बलः; सर्वे तव ज्योतिर्व्यक्तिः भगवन्। ||५||
त्वमेव सर्वशक्तिमनिर्वचनीयः अगाह्यः सर्वव्यापी प्रभुः | ||६||
कः तव मूल्यं कल्पयितुं शक्नोति प्रजापति भगवन् । ईश्वरस्य कोऽपि अन्तः, सीमा वा नास्ति। ||७||
नामदानस्य गौरवपूर्णमाहात्म्येन, तव सन्तपादरजसा च नानकं आशीर्वादं ददातु। ||८||३||८||२२||