श्री गुरु ग्रन्थ साहिबः

पुटः - 916


ਅਪਣੇ ਜੀਅ ਤੈ ਆਪਿ ਸਮ੍ਹਾਲੇ ਆਪਿ ਲੀਏ ਲੜਿ ਲਾਈ ॥੧੫॥
अपणे जीअ तै आपि सम्हाले आपि लीए लड़ि लाई ॥१५॥

त्वमेव स्वभूतानां पालनं कुरु; त्वं स्वयम् तान् वस्त्रस्य पार्श्वभागे योजयसि । ||१५||

ਸਾਚ ਧਰਮ ਕਾ ਬੇੜਾ ਬਾਂਧਿਆ ਭਵਜਲੁ ਪਾਰਿ ਪਵਾਈ ॥੧੬॥
साच धरम का बेड़ा बांधिआ भवजलु पारि पवाई ॥१६॥

मया सच्चिदानन्दधर्मश्रद्धायाः नौका निर्मिता, भयानकं जगत्-समुद्रं तरितुं। ||१६||

ਬੇਸੁਮਾਰ ਬੇਅੰਤ ਸੁਆਮੀ ਨਾਨਕ ਬਲਿ ਬਲਿ ਜਾਈ ॥੧੭॥
बेसुमार बेअंत सुआमी नानक बलि बलि जाई ॥१७॥

भगवान् गुरुः असीमः अनन्तः च अस्ति; नानकः यज्ञः, तस्मै यज्ञः। ||१७||

ਅਕਾਲ ਮੂਰਤਿ ਅਜੂਨੀ ਸੰਭਉ ਕਲਿ ਅੰਧਕਾਰ ਦੀਪਾਈ ॥੧੮॥
अकाल मूरति अजूनी संभउ कलि अंधकार दीपाई ॥१८॥

अमरव्यक्तित्वात् सः न जायते; सः स्वयमेव विद्यमानः अस्ति; स कलियुगस्य अन्धकारे ज्योतिः। ||१८||

ਅੰਤਰਜਾਮੀ ਜੀਅਨ ਕਾ ਦਾਤਾ ਦੇਖਤ ਤ੍ਰਿਪਤਿ ਅਘਾਈ ॥੧੯॥
अंतरजामी जीअन का दाता देखत त्रिपति अघाई ॥१९॥

सः अन्तःज्ञः, हृदयानाम् अन्वेषकः, आत्मानां दाता; तं प्रेक्षमाणोऽहं तृप्तः पूर्णः च अस्मि। ||१९||

ਏਕੰਕਾਰੁ ਨਿਰੰਜਨੁ ਨਿਰਭਉ ਸਭ ਜਲਿ ਥਲਿ ਰਹਿਆ ਸਮਾਈ ॥੨੦॥
एकंकारु निरंजनु निरभउ सभ जलि थलि रहिआ समाई ॥२०॥

सः एकः विश्वप्रजापतिः प्रभुः, निर्मलः निर्भयः च; सर्वोदकं भूमिं च व्याप्तं व्याप्तं च। ||२०||

ਭਗਤਿ ਦਾਨੁ ਭਗਤਾ ਕਉ ਦੀਨਾ ਹਰਿ ਨਾਨਕੁ ਜਾਚੈ ਮਾਈ ॥੨੧॥੧॥੬॥
भगति दानु भगता कउ दीना हरि नानकु जाचै माई ॥२१॥१॥६॥

सः स्वभक्तान् भक्तिपूजायाः दानेन आशीर्वादं ददाति; नानक स्पृहति भगवन्तं मात | ||२१||१||६||

ਰਾਮਕਲੀ ਮਹਲਾ ੫ ॥
रामकली महला ५ ॥

रामकली, पञ्चम मेहल, 1999।

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਸਿਖਹੁ ਸਬਦੁ ਪਿਆਰਿਹੋ ਜਨਮ ਮਰਨ ਕੀ ਟੇਕ ॥
सिखहु सबदु पिआरिहो जनम मरन की टेक ॥

शबदस्य वचनं अधीत प्रियाः। जीवने मृत्युषु च भवतः लंगर-आधारः एव।

ਮੁਖੁ ਊਜਲੁ ਸਦਾ ਸੁਖੀ ਨਾਨਕ ਸਿਮਰਤ ਏਕ ॥੧॥
मुखु ऊजलु सदा सुखी नानक सिमरत एक ॥१॥

तेजस्वी मुखं ते शान्तिं सदा नानक एकेश्वरस्मरणं ध्यायसि। ||१||

ਮਨੁ ਤਨੁ ਰਾਤਾ ਰਾਮ ਪਿਆਰੇ ਹਰਿ ਪ੍ਰੇਮ ਭਗਤਿ ਬਣਿ ਆਈ ਸੰਤਹੁ ॥੧॥
मनु तनु राता राम पिआरे हरि प्रेम भगति बणि आई संतहु ॥१॥

मम मनः शरीरं च मम प्रियेश्वरेण ओतप्रोतम्; भगवति प्रेम्णा भक्त्या मया सन्ताः । ||१||

ਸਤਿਗੁਰਿ ਖੇਪ ਨਿਬਾਹੀ ਸੰਤਹੁ ॥
सतिगुरि खेप निबाही संतहु ॥

सच्चिगुरुणा मम मालम् अनुमोदितं सन्ताः |

ਹਰਿ ਨਾਮੁ ਲਾਹਾ ਦਾਸ ਕਉ ਦੀਆ ਸਗਲੀ ਤ੍ਰਿਸਨ ਉਲਾਹੀ ਸੰਤਹੁ ॥੧॥ ਰਹਾਉ ॥
हरि नामु लाहा दास कउ दीआ सगली त्रिसन उलाही संतहु ॥१॥ रहाउ ॥

सः स्वदासस्य भगवतः नामस्य लाभेन आशीर्वादं दत्तवान्; तृष्णा मम सर्वा प्रशम्यते सन्ताः | ||१||विराम||

ਖੋਜਤ ਖੋਜਤ ਲਾਲੁ ਇਕੁ ਪਾਇਆ ਹਰਿ ਕੀਮਤਿ ਕਹਣੁ ਨ ਜਾਈ ਸੰਤਹੁ ॥੨॥
खोजत खोजत लालु इकु पाइआ हरि कीमति कहणु न जाई संतहु ॥२॥

अन्वेष्य अन्वेष्य एकेश्वरं मणिं मया लब्धम्; तस्य मूल्यं वक्तुं न शक्नोमि सन्ताः। ||२||

ਚਰਨ ਕਮਲ ਸਿਉ ਲਾਗੋ ਧਿਆਨਾ ਸਾਚੈ ਦਰਸਿ ਸਮਾਈ ਸੰਤਹੁ ॥੩॥
चरन कमल सिउ लागो धिआना साचै दरसि समाई संतहु ॥३॥

अहं तस्य पादकमलेषु ध्यानं केन्द्रीक्रियते; तस्य दर्शनस्य सत्यदर्शने लीनः अस्मि सन्ताः | ||३||

ਗੁਣ ਗਾਵਤ ਗਾਵਤ ਭਏ ਨਿਹਾਲਾ ਹਰਿ ਸਿਮਰਤ ਤ੍ਰਿਪਤਿ ਅਘਾਈ ਸੰਤਹੁ ॥੪॥
गुण गावत गावत भए निहाला हरि सिमरत त्रिपति अघाई संतहु ॥४॥

गायन्, तस्य गौरवं स्तुतिं गायन् अहं मुग्धः अस्मि; ध्यायमानः स्मरणं तुष्टोऽस्मि सन्ताः | ||४||

ਆਤਮ ਰਾਮੁ ਰਵਿਆ ਸਭ ਅੰਤਰਿ ਕਤ ਆਵੈ ਕਤ ਜਾਈ ਸੰਤਹੁ ॥੫॥
आतम रामु रविआ सभ अंतरि कत आवै कत जाई संतहु ॥५॥

प्रभुः परमात्मा सर्वेषां अन्तः व्याप्तः अस्ति; किं आगच्छति किं च गच्छति सन्ताः? ||५||

ਆਦਿ ਜੁਗਾਦੀ ਹੈ ਭੀ ਹੋਸੀ ਸਭ ਜੀਆ ਕਾ ਸੁਖਦਾਈ ਸੰਤਹੁ ॥੬॥
आदि जुगादी है भी होसी सभ जीआ का सुखदाई संतहु ॥६॥

कालस्य आरम्भे एव युगेषु च सः अस्ति, सः च सर्वदा भविष्यति; सर्वभूतानां शान्तिप्रदः सन्ताः | ||६||

ਆਪਿ ਬੇਅੰਤੁ ਅੰਤੁ ਨਹੀ ਪਾਈਐ ਪੂਰਿ ਰਹਿਆ ਸਭ ਠਾਈ ਸੰਤਹੁ ॥੭॥
आपि बेअंतु अंतु नही पाईऐ पूरि रहिआ सभ ठाई संतहु ॥७॥

सः एव अनन्तः अस्ति; तस्य अन्तः न लभ्यते। सर्वथा व्याप्तः सर्वत्र व्याप्तः सन्तः। ||७||

ਮੀਤ ਸਾਜਨ ਮਾਲੁ ਜੋਬਨੁ ਸੁਤ ਹਰਿ ਨਾਨਕ ਬਾਪੁ ਮੇਰੀ ਮਾਈ ਸੰਤਹੁ ॥੮॥੨॥੭॥
मीत साजन मालु जोबनु सुत हरि नानक बापु मेरी माई संतहु ॥८॥२॥७॥

नानक: भगवान् मम मित्रं सहचरं धनं यौवनं पुत्रं पिता माता च सन्ताः। ||८||२||७||

ਰਾਮਕਲੀ ਮਹਲਾ ੫ ॥
रामकली महला ५ ॥

रामकली, पंचम मेहलः १.

ਮਨ ਬਚ ਕ੍ਰਮਿ ਰਾਮ ਨਾਮੁ ਚਿਤਾਰੀ ॥
मन बच क्रमि राम नामु चितारी ॥

विचारे वचने कर्मणा भगवतः नाम चिन्तयामि।

ਘੂਮਨ ਘੇਰਿ ਮਹਾ ਅਤਿ ਬਿਖੜੀ ਗੁਰਮੁਖਿ ਨਾਨਕ ਪਾਰਿ ਉਤਾਰੀ ॥੧॥ ਰਹਾਉ ॥
घूमन घेरि महा अति बिखड़ी गुरमुखि नानक पारि उतारी ॥१॥ रहाउ ॥

घोरः विश्वसमुद्रः अतीव विश्वासघातकः अस्ति; हे नानक गुरमुखं पारं वहति। ||१||विराम||

ਅੰਤਰਿ ਸੂਖਾ ਬਾਹਰਿ ਸੂਖਾ ਹਰਿ ਜਪਿ ਮਲਨ ਭਏ ਦੁਸਟਾਰੀ ॥੧॥
अंतरि सूखा बाहरि सूखा हरि जपि मलन भए दुसटारी ॥१॥

अन्तः शान्तिः बहिश्च शान्तिः; ध्यात्वा भगवन्तं दुष्टप्रवृत्तयः मर्दिताः भवन्ति। ||१||

ਜਿਸ ਤੇ ਲਾਗੇ ਤਿਨਹਿ ਨਿਵਾਰੇ ਪ੍ਰਭ ਜੀਉ ਅਪਣੀ ਕਿਰਪਾ ਧਾਰੀ ॥੨॥
जिस ते लागे तिनहि निवारे प्रभ जीउ अपणी किरपा धारी ॥२॥

यत् मयि लसति स्म तत् मां मुक्तवान्; मम प्रियः प्रभुः ईश्वरः मां स्वस्य अनुग्रहेण आशीर्वादं दत्तवान्। ||२||

ਉਧਰੇ ਸੰਤ ਪਰੇ ਹਰਿ ਸਰਨੀ ਪਚਿ ਬਿਨਸੇ ਮਹਾ ਅਹੰਕਾਰੀ ॥੩॥
उधरे संत परे हरि सरनी पचि बिनसे महा अहंकारी ॥३॥

सन्ताः उद्धारिताः भवन्ति, तस्य अभयारण्ये; अत्यन्तं अहङ्कारिणः जनाः सड़न्ति, म्रियन्ते च। ||३||

ਸਾਧੂ ਸੰਗਤਿ ਇਹੁ ਫਲੁ ਪਾਇਆ ਇਕੁ ਕੇਵਲ ਨਾਮੁ ਅਧਾਰੀ ॥੪॥
साधू संगति इहु फलु पाइआ इकु केवल नामु अधारी ॥४॥

साध-संगते पवित्रसङ्घे मया एतत् फलं प्राप्तम्, एकनाममात्रस्य समर्थनम्। ||४||

ਨ ਕੋਈ ਸੂਰੁ ਨ ਕੋਈ ਹੀਣਾ ਸਭ ਪ੍ਰਗਟੀ ਜੋਤਿ ਤੁਮੑਾਰੀ ॥੫॥
न कोई सूरु न कोई हीणा सभ प्रगटी जोति तुमारी ॥५॥

न कश्चित् बलवान्, न कश्चित् दुर्बलः; सर्वे तव ज्योतिर्व्यक्तिः भगवन्। ||५||

ਤੁਮੑ ਸਮਰਥ ਅਕਥ ਅਗੋਚਰ ਰਵਿਆ ਏਕੁ ਮੁਰਾਰੀ ॥੬॥
तुम समरथ अकथ अगोचर रविआ एकु मुरारी ॥६॥

त्वमेव सर्वशक्तिमनिर्वचनीयः अगाह्यः सर्वव्यापी प्रभुः | ||६||

ਕੀਮਤਿ ਕਉਣੁ ਕਰੇ ਤੇਰੀ ਕਰਤੇ ਪ੍ਰਭ ਅੰਤੁ ਨ ਪਾਰਾਵਾਰੀ ॥੭॥
कीमति कउणु करे तेरी करते प्रभ अंतु न पारावारी ॥७॥

कः तव मूल्यं कल्पयितुं शक्नोति प्रजापति भगवन् । ईश्वरस्य कोऽपि अन्तः, सीमा वा नास्ति। ||७||

ਨਾਮ ਦਾਨੁ ਨਾਨਕ ਵਡਿਆਈ ਤੇਰਿਆ ਸੰਤ ਜਨਾ ਰੇਣਾਰੀ ॥੮॥੩॥੮॥੨੨॥
नाम दानु नानक वडिआई तेरिआ संत जना रेणारी ॥८॥३॥८॥२२॥

नामदानस्य गौरवपूर्णमाहात्म्येन, तव सन्तपादरजसा च नानकं आशीर्वादं ददातु। ||८||३||८||२२||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430