श्री गुरु ग्रन्थ साहिबः

पुटः - 1278


ਗੁਰ ਕੈ ਸਬਦਿ ਰਹਿਆ ਭਰਪੂਰਿ ॥੭॥
गुर कै सबदि रहिआ भरपूरि ॥७॥

गुरुशब्दवचनद्वारा सर्वत्र व्याप्तः व्याप्तः च अस्ति। ||७||

ਆਪੇ ਬਖਸੇ ਦੇਇ ਪਿਆਰੁ ॥
आपे बखसे देइ पिआरु ॥

ईश्वरः स्वयमेव क्षमति, स्वस्य प्रेम च ददाति।

ਹਉਮੈ ਰੋਗੁ ਵਡਾ ਸੰਸਾਰਿ ॥
हउमै रोगु वडा संसारि ॥

अहङ्कारस्य घोररोगेण जगत् पीडितम् अस्ति।

ਗੁਰ ਕਿਰਪਾ ਤੇ ਏਹੁ ਰੋਗੁ ਜਾਇ ॥
गुर किरपा ते एहु रोगु जाइ ॥

गुरुप्रसादेन एषः रोगः चिकित्सितः भवति।

ਨਾਨਕ ਸਾਚੇ ਸਾਚਿ ਸਮਾਇ ॥੮॥੧॥੩॥੫॥੮॥
नानक साचे साचि समाइ ॥८॥१॥३॥५॥८॥

सत्येन नानक मर्त्यः सत्येश्वरे निमग्नः तिष्ठति। ||८||१||३||५||८||

ਰਾਗੁ ਮਲਾਰ ਛੰਤ ਮਹਲਾ ੫ ॥
रागु मलार छंत महला ५ ॥

राग मलार, छंट, पंचम मेहल: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਪ੍ਰੀਤਮ ਪ੍ਰੇਮ ਭਗਤਿ ਕੇ ਦਾਤੇ ॥
प्रीतम प्रेम भगति के दाते ॥

प्रेम्णः भक्तिपूजायाः दाता मम प्रियः प्रभुः।

ਅਪਨੇ ਜਨ ਸੰਗਿ ਰਾਤੇ ॥
अपने जन संगि राते ॥

तस्य विनयशीलाः सेवकाः तस्य प्रेम्णा ओतप्रोताः सन्ति।

ਜਨ ਸੰਗਿ ਰਾਤੇ ਦਿਨਸੁ ਰਾਤੇ ਇਕ ਨਿਮਖ ਮਨਹੁ ਨ ਵੀਸਰੈ ॥
जन संगि राते दिनसु राते इक निमख मनहु न वीसरै ॥

सः भृत्यैः ओतप्रोतः अहोरात्रौ; न विस्मरति तानि मनसा क्षणमपि।

ਗੋਪਾਲ ਗੁਣ ਨਿਧਿ ਸਦਾ ਸੰਗੇ ਸਰਬ ਗੁਣ ਜਗਦੀਸਰੈ ॥
गोपाल गुण निधि सदा संगे सरब गुण जगदीसरै ॥

सः जगतः प्रभुः, गुणनिधिः; सः मया सह सर्वदा अस्ति। सर्वे गौरवगुणाः विश्वेश्वरस्य एव सन्ति।

ਮਨੁ ਮੋਹਿ ਲੀਨਾ ਚਰਨ ਸੰਗੇ ਨਾਮ ਰਸਿ ਜਨ ਮਾਤੇ ॥
मनु मोहि लीना चरन संगे नाम रसि जन माते ॥

पादैः मम मनः मुग्धं कृतवान्; तस्य विनयशीलः सेवकत्वेन अहं तस्य नामप्रेमेण मत्तः अस्मि।

ਨਾਨਕ ਪ੍ਰੀਤਮ ਕ੍ਰਿਪਾਲ ਸਦਹੂੰ ਕਿਨੈ ਕੋਟਿ ਮਧੇ ਜਾਤੇ ॥੧॥
नानक प्रीतम क्रिपाल सदहूं किनै कोटि मधे जाते ॥१॥

हे नानक मम प्रियः सदा दयालुः; कोटिषु कदापि कोऽपि तं न अवगच्छति। ||१||

ਪ੍ਰੀਤਮ ਤੇਰੀ ਗਤਿ ਅਗਮ ਅਪਾਰੇ ॥
प्रीतम तेरी गति अगम अपारे ॥

दुर्गमोऽनन्तं च तव स्थितिः प्रिये ।

ਮਹਾ ਪਤਿਤ ਤੁਮੑ ਤਾਰੇ ॥
महा पतित तुम तारे ॥

त्वं दुष्टतमान् अपि पापान् तारयसि।

ਪਤਿਤ ਪਾਵਨ ਭਗਤਿ ਵਛਲ ਕ੍ਰਿਪਾ ਸਿੰਧੁ ਸੁਆਮੀਆ ॥
पतित पावन भगति वछल क्रिपा सिंधु सुआमीआ ॥

स पापीनां शुद्धिकर्ता, भक्तानां कान्तः, दयासागरः, अस्माकं प्रभुः, गुरुः च।

ਸੰਤਸੰਗੇ ਭਜੁ ਨਿਸੰਗੇ ਰਂਉ ਸਦਾ ਅੰਤਰਜਾਮੀਆ ॥
संतसंगे भजु निसंगे रंउ सदा अंतरजामीआ ॥

सन्तसङ्घे तं प्रतिबद्धतया सदा स्पन्दनं ध्यानं च कुर्वन्तु; सः अन्तः-ज्ञः, हृदयानाम् अन्वेषकः अस्ति।

ਕੋਟਿ ਜਨਮ ਭ੍ਰਮੰਤ ਜੋਨੀ ਤੇ ਨਾਮ ਸਿਮਰਤ ਤਾਰੇ ॥
कोटि जनम भ्रमंत जोनी ते नाम सिमरत तारे ॥

ये पुनर्जन्मनि कोटिजन्मभिः भ्रमन्ति, तेषां तारणं भवति, पारं च भवति, नामस्मरणेन ध्यानेन।

ਨਾਨਕ ਦਰਸ ਪਿਆਸ ਹਰਿ ਜੀਉ ਆਪਿ ਲੇਹੁ ਸਮੑਾਰੇ ॥੨॥
नानक दरस पिआस हरि जीउ आपि लेहु समारे ॥२॥

नानकः तव दर्शनस्य धन्यदृष्टेः तृष्णा अस्ति, भगवन्; कृपया तस्य पालनं कुरुत। ||२||

ਹਰਿ ਚਰਨ ਕਮਲ ਮਨੁ ਲੀਨਾ ॥
हरि चरन कमल मनु लीना ॥

मम मनः भगवतः पादकमलेषु लीनः अस्ति।

ਪ੍ਰਭ ਜਲ ਜਨ ਤੇਰੇ ਮੀਨਾ ॥
प्रभ जल जन तेरे मीना ॥

हे देव त्वं जलं असि; तव विनयशीलाः सेवकाः मत्स्याः सन्ति।

ਜਲ ਮੀਨ ਪ੍ਰਭ ਜੀਉ ਏਕ ਤੂਹੈ ਭਿੰਨ ਆਨ ਨ ਜਾਨੀਐ ॥
जल मीन प्रभ जीउ एक तूहै भिंन आन न जानीऐ ॥

त्वमेव प्रिये देव त्वमेव जलं मत्स्यं च । अहं जानामि यत् तयोः मध्ये कोऽपि भेदः नास्ति।

ਗਹਿ ਭੁਜਾ ਲੇਵਹੁ ਨਾਮੁ ਦੇਵਹੁ ਤਉ ਪ੍ਰਸਾਦੀ ਮਾਨੀਐ ॥
गहि भुजा लेवहु नामु देवहु तउ प्रसादी मानीऐ ॥

बाहुं गृहीत्वा मम नाम्ना आशीर्वादं ददातु । अहं तव प्रसादेन एव सम्मानितः अस्मि।

ਭਜੁ ਸਾਧਸੰਗੇ ਏਕ ਰੰਗੇ ਕ੍ਰਿਪਾਲ ਗੋਬਿਦ ਦੀਨਾ ॥
भजु साधसंगे एक रंगे क्रिपाल गोबिद दीना ॥

साध-संगते पवित्रसङ्घः स्पन्दन्ते, नम्रेषु दयालुं जगतः एकेश्वरं प्रेम्णा ध्यायन्ति च।

ਅਨਾਥ ਨੀਚ ਸਰਣਾਇ ਨਾਨਕ ਕਰਿ ਮਇਆ ਅਪੁਨਾ ਕੀਨਾ ॥੩॥
अनाथ नीच सरणाइ नानक करि मइआ अपुना कीना ॥३॥

नानकः नीचः असहायः भगवतः अभयारण्यम् अन्वेषयति, यः स्वकृपाया तं स्वस्य कृतवान्। ||३||

ਆਪਸ ਕਉ ਆਪੁ ਮਿਲਾਇਆ ॥
आपस कउ आपु मिलाइआ ॥

सः अस्मान् स्वेन सह एकीकरोति।

ਭ੍ਰਮ ਭੰਜਨ ਹਰਿ ਰਾਇਆ ॥
भ्रम भंजन हरि राइआ ॥

अस्माकं सार्वभौमः राजा भयनाशकः अस्ति।

ਆਚਰਜ ਸੁਆਮੀ ਅੰਤਰਜਾਮੀ ਮਿਲੇ ਗੁਣ ਨਿਧਿ ਪਿਆਰਿਆ ॥
आचरज सुआमी अंतरजामी मिले गुण निधि पिआरिआ ॥

मम आश्चर्यं प्रभुः गुरुः अन्तःज्ञः हृदयानां अन्वेषकः अस्ति। मम कान्तो गुणनिधिः मिलितः ।

ਮਹਾ ਮੰਗਲ ਸੂਖ ਉਪਜੇ ਗੋਬਿੰਦ ਗੁਣ ਨਿਤ ਸਾਰਿਆ ॥
महा मंगल सूख उपजे गोबिंद गुण नित सारिआ ॥

परं सुखं शान्तिं च यथा अहं विश्वेश्वरस्य गौरवपूर्णगुणान् पोषयामि।

ਮਿਲਿ ਸੰਗਿ ਸੋਹੇ ਦੇਖਿ ਮੋਹੇ ਪੁਰਬਿ ਲਿਖਿਆ ਪਾਇਆ ॥
मिलि संगि सोहे देखि मोहे पुरबि लिखिआ पाइआ ॥

तेन सह मिलित्वा अहं अलङ्कृतः उच्चितः च अस्मि; तं पश्यन् मुग्धोऽस्मि, पूर्वनिर्धारितं दैवं च अवगच्छामि ।

ਬਿਨਵੰਤਿ ਨਾਨਕ ਸਰਨਿ ਤਿਨ ਕੀ ਜਿਨੑੀ ਹਰਿ ਹਰਿ ਧਿਆਇਆ ॥੪॥੧॥
बिनवंति नानक सरनि तिन की जिनी हरि हरि धिआइआ ॥४॥१॥

प्रार्थयति नानक, भगवन्तं ध्यायमानानां अभयारण्यम् अन्वेषयामि हर, हर। ||४||१||

ਵਾਰ ਮਲਾਰ ਕੀ ਮਹਲਾ ੧ ਰਾਣੇ ਕੈਲਾਸ ਤਥਾ ਮਾਲਦੇ ਕੀ ਧੁਨਿ ॥
वार मलार की महला १ राणे कैलास तथा मालदे की धुनि ॥

मलारस्य वरः, प्रथमः मेहलः, राणा कैलाशः मालदा च धुने गायितः:

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਲੋਕ ਮਹਲਾ ੩ ॥
सलोक महला ३ ॥

सलोक, तृतीय मेहल : १.

ਗੁਰਿ ਮਿਲਿਐ ਮਨੁ ਰਹਸੀਐ ਜਿਉ ਵੁਠੈ ਧਰਣਿ ਸੀਗਾਰੁ ॥
गुरि मिलिऐ मनु रहसीऐ जिउ वुठै धरणि सीगारु ॥

गुरुणा सह मिलित्वा मनः प्रहृष्यति वर्षा अलंकृता पृथिवी इव।

ਸਭ ਦਿਸੈ ਹਰੀਆਵਲੀ ਸਰ ਭਰੇ ਸੁਭਰ ਤਾਲ ॥
सभ दिसै हरीआवली सर भरे सुभर ताल ॥

सर्वं हरितं लसत् च भवति; कुण्डानि तडागानि च अतिप्रवाहपर्यन्तं पूरितानि सन्ति।

ਅੰਦਰੁ ਰਚੈ ਸਚ ਰੰਗਿ ਜਿਉ ਮੰਜੀਠੈ ਲਾਲੁ ॥
अंदरु रचै सच रंगि जिउ मंजीठै लालु ॥

अन्तः आत्मनः सच्चिदानन्दप्रेमस्य गहनेन किरमिजीवर्णेन ओतप्रोतः अस्ति।

ਕਮਲੁ ਵਿਗਸੈ ਸਚੁ ਮਨਿ ਗੁਰ ਕੈ ਸਬਦਿ ਨਿਹਾਲੁ ॥
कमलु विगसै सचु मनि गुर कै सबदि निहालु ॥

हृदय-कमलं प्रफुल्लितं मनः सत्यं भवति; गुरुस्य शाबादस्य वचनस्य माध्यमेन आनन्दितः उच्छ्रितः च भवति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430