गुरुशब्दवचनद्वारा सर्वत्र व्याप्तः व्याप्तः च अस्ति। ||७||
ईश्वरः स्वयमेव क्षमति, स्वस्य प्रेम च ददाति।
अहङ्कारस्य घोररोगेण जगत् पीडितम् अस्ति।
गुरुप्रसादेन एषः रोगः चिकित्सितः भवति।
सत्येन नानक मर्त्यः सत्येश्वरे निमग्नः तिष्ठति। ||८||१||३||५||८||
राग मलार, छंट, पंचम मेहल: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
प्रेम्णः भक्तिपूजायाः दाता मम प्रियः प्रभुः।
तस्य विनयशीलाः सेवकाः तस्य प्रेम्णा ओतप्रोताः सन्ति।
सः भृत्यैः ओतप्रोतः अहोरात्रौ; न विस्मरति तानि मनसा क्षणमपि।
सः जगतः प्रभुः, गुणनिधिः; सः मया सह सर्वदा अस्ति। सर्वे गौरवगुणाः विश्वेश्वरस्य एव सन्ति।
पादैः मम मनः मुग्धं कृतवान्; तस्य विनयशीलः सेवकत्वेन अहं तस्य नामप्रेमेण मत्तः अस्मि।
हे नानक मम प्रियः सदा दयालुः; कोटिषु कदापि कोऽपि तं न अवगच्छति। ||१||
दुर्गमोऽनन्तं च तव स्थितिः प्रिये ।
त्वं दुष्टतमान् अपि पापान् तारयसि।
स पापीनां शुद्धिकर्ता, भक्तानां कान्तः, दयासागरः, अस्माकं प्रभुः, गुरुः च।
सन्तसङ्घे तं प्रतिबद्धतया सदा स्पन्दनं ध्यानं च कुर्वन्तु; सः अन्तः-ज्ञः, हृदयानाम् अन्वेषकः अस्ति।
ये पुनर्जन्मनि कोटिजन्मभिः भ्रमन्ति, तेषां तारणं भवति, पारं च भवति, नामस्मरणेन ध्यानेन।
नानकः तव दर्शनस्य धन्यदृष्टेः तृष्णा अस्ति, भगवन्; कृपया तस्य पालनं कुरुत। ||२||
मम मनः भगवतः पादकमलेषु लीनः अस्ति।
हे देव त्वं जलं असि; तव विनयशीलाः सेवकाः मत्स्याः सन्ति।
त्वमेव प्रिये देव त्वमेव जलं मत्स्यं च । अहं जानामि यत् तयोः मध्ये कोऽपि भेदः नास्ति।
बाहुं गृहीत्वा मम नाम्ना आशीर्वादं ददातु । अहं तव प्रसादेन एव सम्मानितः अस्मि।
साध-संगते पवित्रसङ्घः स्पन्दन्ते, नम्रेषु दयालुं जगतः एकेश्वरं प्रेम्णा ध्यायन्ति च।
नानकः नीचः असहायः भगवतः अभयारण्यम् अन्वेषयति, यः स्वकृपाया तं स्वस्य कृतवान्। ||३||
सः अस्मान् स्वेन सह एकीकरोति।
अस्माकं सार्वभौमः राजा भयनाशकः अस्ति।
मम आश्चर्यं प्रभुः गुरुः अन्तःज्ञः हृदयानां अन्वेषकः अस्ति। मम कान्तो गुणनिधिः मिलितः ।
परं सुखं शान्तिं च यथा अहं विश्वेश्वरस्य गौरवपूर्णगुणान् पोषयामि।
तेन सह मिलित्वा अहं अलङ्कृतः उच्चितः च अस्मि; तं पश्यन् मुग्धोऽस्मि, पूर्वनिर्धारितं दैवं च अवगच्छामि ।
प्रार्थयति नानक, भगवन्तं ध्यायमानानां अभयारण्यम् अन्वेषयामि हर, हर। ||४||१||
मलारस्य वरः, प्रथमः मेहलः, राणा कैलाशः मालदा च धुने गायितः:
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
सलोक, तृतीय मेहल : १.
गुरुणा सह मिलित्वा मनः प्रहृष्यति वर्षा अलंकृता पृथिवी इव।
सर्वं हरितं लसत् च भवति; कुण्डानि तडागानि च अतिप्रवाहपर्यन्तं पूरितानि सन्ति।
अन्तः आत्मनः सच्चिदानन्दप्रेमस्य गहनेन किरमिजीवर्णेन ओतप्रोतः अस्ति।
हृदय-कमलं प्रफुल्लितं मनः सत्यं भवति; गुरुस्य शाबादस्य वचनस्य माध्यमेन आनन्दितः उच्छ्रितः च भवति।