श्री गुरु ग्रन्थ साहिबः

पुटः - 1046


ਏਕੋ ਅਮਰੁ ਏਕਾ ਪਤਿਸਾਹੀ ਜੁਗੁ ਜੁਗੁ ਸਿਰਿ ਕਾਰ ਬਣਾਈ ਹੇ ॥੧॥
एको अमरु एका पतिसाही जुगु जुगु सिरि कार बणाई हे ॥१॥

एक एव आज्ञा अस्ति, एकः एव परमो राजा अस्ति । प्रत्येकं युगे सः प्रत्येकं तेषां कार्यैः सह सम्बध्दयति। ||१||

ਸੋ ਜਨੁ ਨਿਰਮਲੁ ਜਿਨਿ ਆਪੁ ਪਛਾਤਾ ॥
सो जनु निरमलु जिनि आपु पछाता ॥

स विनयः निर्मलः, यः स्वात्मानं जानाति।

ਆਪੇ ਆਇ ਮਿਲਿਆ ਸੁਖਦਾਤਾ ॥
आपे आइ मिलिआ सुखदाता ॥

भगवान् शान्तिदाता स्वयं आगत्य तं मिलति।

ਰਸਨਾ ਸਬਦਿ ਰਤੀ ਗੁਣ ਗਾਵੈ ਦਰਿ ਸਾਚੈ ਪਤਿ ਪਾਈ ਹੇ ॥੨॥
रसना सबदि रती गुण गावै दरि साचै पति पाई हे ॥२॥

तस्य जिह्वा शब्देन ओतप्रोता, भगवतः गौरवं स्तुतिं गायति; सः सच्चिदानन्दस्य प्राङ्गणे सम्मानितः भवति। ||२||

ਗੁਰਮੁਖਿ ਨਾਮਿ ਮਿਲੈ ਵਡਿਆਈ ॥
गुरमुखि नामि मिलै वडिआई ॥

गुरमुखः नाम गौरवमहत्त्वेन धन्यः अस्ति।

ਮਨਮੁਖਿ ਨਿੰਦਕਿ ਪਤਿ ਗਵਾਈ ॥
मनमुखि निंदकि पति गवाई ॥

स्वार्थी मनमुखः निन्दकः मानं नष्टं करोति।

ਨਾਮਿ ਰਤੇ ਪਰਮ ਹੰਸ ਬੈਰਾਗੀ ਨਿਜ ਘਰਿ ਤਾੜੀ ਲਾਈ ਹੇ ॥੩॥
नामि रते परम हंस बैरागी निज घरि ताड़ी लाई हे ॥३॥

नामानुरूपाः परमात्महंसाः विरक्ताः तिष्ठन्ति; आत्मनः गृहे गहनध्यानसमाधिषु लीनाः तिष्ठन्ति। ||३||

ਸਬਦਿ ਮਰੈ ਸੋਈ ਜਨੁ ਪੂਰਾ ॥
सबदि मरै सोई जनु पूरा ॥

शाबादे म्रियते स विनयशीलः सत्त्वः सिद्धः।

ਸਤਿਗੁਰੁ ਆਖਿ ਸੁਣਾਏ ਸੂਰਾ ॥
सतिगुरु आखि सुणाए सूरा ॥

शूरः वीरः सत्यगुरुः जपेति प्रख्यातं च |

ਕਾਇਆ ਅੰਦਰਿ ਅੰਮ੍ਰਿਤ ਸਰੁ ਸਾਚਾ ਮਨੁ ਪੀਵੈ ਭਾਇ ਸੁਭਾਈ ਹੇ ॥੪॥
काइआ अंदरि अंम्रित सरु साचा मनु पीवै भाइ सुभाई हे ॥४॥

शरीरस्य गहने अम्ब्रोसियल-अमृतस्य सच्चा कुण्डः अस्ति; मनः प्रेमभक्त्या तत् पिबति। ||४||

ਪੜਿ ਪੰਡਿਤੁ ਅਵਰਾ ਸਮਝਾਏ ॥
पड़ि पंडितु अवरा समझाए ॥

पण्डितः धर्मविद्वान् पठति उपदिशति च,

ਘਰ ਜਲਤੇ ਕੀ ਖਬਰਿ ਨ ਪਾਏ ॥
घर जलते की खबरि न पाए ॥

किन्तु सः स्वस्य गृहं अग्निना ज्वलति इति न जानाति।

ਬਿਨੁ ਸਤਿਗੁਰ ਸੇਵੇ ਨਾਮੁ ਨ ਪਾਈਐ ਪੜਿ ਥਾਕੇ ਸਾਂਤਿ ਨ ਆਈ ਹੇ ॥੫॥
बिनु सतिगुर सेवे नामु न पाईऐ पड़ि थाके सांति न आई हे ॥५॥

सत्यगुरुसेविना विना नाम न लभ्यते। यावत् त्वं श्रान्तः न भवसि तावत् पठितुं शक्नोषि, परन्तु शान्तिं शान्तिं च न प्राप्स्यसि । ||५||

ਇਕਿ ਭਸਮ ਲਗਾਇ ਫਿਰਹਿ ਭੇਖਧਾਰੀ ॥
इकि भसम लगाइ फिरहि भेखधारी ॥

केचिद्भस्मना लेप्य धर्मवेषं परिभ्रमन्ति ।

ਬਿਨੁ ਸਬਦੈ ਹਉਮੈ ਕਿਨਿ ਮਾਰੀ ॥
बिनु सबदै हउमै किनि मारी ॥

शाबादवचनं विना केन कदापि अहङ्कारः वशीकृतः?

ਅਨਦਿਨੁ ਜਲਤ ਰਹਹਿ ਦਿਨੁ ਰਾਤੀ ਭਰਮਿ ਭੇਖਿ ਭਰਮਾਈ ਹੇ ॥੬॥
अनदिनु जलत रहहि दिनु राती भरमि भेखि भरमाई हे ॥६॥

रात्रौ दिवा च, ते अहोरात्रौ दहन्ति एव; संशयेन धर्मवेषेण च मोहिताः भ्रान्ताः च भवन्ति। ||६||

ਇਕਿ ਗ੍ਰਿਹ ਕੁਟੰਬ ਮਹਿ ਸਦਾ ਉਦਾਸੀ ॥
इकि ग्रिह कुटंब महि सदा उदासी ॥

केचिद्गृहकुटुम्बमध्ये सदा असक्ताः तिष्ठन्ति ।

ਸਬਦਿ ਮੁਏ ਹਰਿ ਨਾਮਿ ਨਿਵਾਸੀ ॥
सबदि मुए हरि नामि निवासी ॥

शाबादं म्रियन्ते, भगवन्नाम्नि निवसन्ति।

ਅਨਦਿਨੁ ਸਦਾ ਰਹਹਿ ਰੰਗਿ ਰਾਤੇ ਭੈ ਭਾਇ ਭਗਤਿ ਚਿਤੁ ਲਾਈ ਹੇ ॥੭॥
अनदिनु सदा रहहि रंगि राते भै भाइ भगति चितु लाई हे ॥७॥

रात्रौ दिवा च तस्य प्रेम्णा सह सदा अनुकूलाः तिष्ठन्ति; ते स्वचेतनां प्रेम्णः भक्तिं ईश्वरभयञ्च केन्द्रीकुर्वन्ति। ||७||

ਮਨਮੁਖੁ ਨਿੰਦਾ ਕਰਿ ਕਰਿ ਵਿਗੁਤਾ ॥
मनमुखु निंदा करि करि विगुता ॥

स्वेच्छा मनमुखः निन्दने रमते, नश्यति च।

ਅੰਤਰਿ ਲੋਭੁ ਭਉਕੈ ਜਿਸੁ ਕੁਤਾ ॥
अंतरि लोभु भउकै जिसु कुता ॥

लोभस्य श्वः तस्य अन्तः कूजति।

ਜਮਕਾਲੁ ਤਿਸੁ ਕਦੇ ਨ ਛੋਡੈ ਅੰਤਿ ਗਇਆ ਪਛੁਤਾਈ ਹੇ ॥੮॥
जमकालु तिसु कदे न छोडै अंति गइआ पछुताई हे ॥८॥

मृत्युदूतः तं कदापि न त्यजति, अन्ते च सः पश्चात्तापं कृत्वा पश्चात्तापं कृत्वा गच्छति। ||८||

ਸਚੈ ਸਬਦਿ ਸਚੀ ਪਤਿ ਹੋਈ ॥
सचै सबदि सची पति होई ॥

शाबादस्य सत्यवचनद्वारा सच्चिदानन्दः प्राप्यते।

ਬਿਨੁ ਨਾਵੈ ਮੁਕਤਿ ਨ ਪਾਵੈ ਕੋਈ ॥
बिनु नावै मुकति न पावै कोई ॥

नाम विना कोऽपि मोक्षं लभते।

ਬਿਨੁ ਸਤਿਗੁਰ ਕੋ ਨਾਉ ਨ ਪਾਏ ਪ੍ਰਭਿ ਐਸੀ ਬਣਤ ਬਣਾਈ ਹੇ ॥੯॥
बिनु सतिगुर को नाउ न पाए प्रभि ऐसी बणत बणाई हे ॥९॥

सत्यगुरुं विना कोऽपि नाम न विन्दति। तादृशं निर्माणं यत् ईश्वरेण निर्मितम्। ||९||

ਇਕਿ ਸਿਧ ਸਾਧਿਕ ਬਹੁਤੁ ਵੀਚਾਰੀ ॥
इकि सिध साधिक बहुतु वीचारी ॥

केचित्सिद्धा साधकाश्च महाचिन्तकाः |

ਇਕਿ ਅਹਿਨਿਸਿ ਨਾਮਿ ਰਤੇ ਨਿਰੰਕਾਰੀ ॥
इकि अहिनिसि नामि रते निरंकारी ॥

केचिदहोरात्रं नाम निराकारस्य नाम्ना ओतप्रोताः तिष्ठन्ति।

ਜਿਸ ਨੋ ਆਪਿ ਮਿਲਾਏ ਸੋ ਬੂਝੈ ਭਗਤਿ ਭਾਇ ਭਉ ਜਾਈ ਹੇ ॥੧੦॥
जिस नो आपि मिलाए सो बूझै भगति भाइ भउ जाई हे ॥१०॥

स एव अवगच्छति, यं भगवता स्वयमेव संयोजयति; प्रेम्णः भक्तिपूजाद्वारा भयं निवर्तते। ||१०||

ਇਸਨਾਨੁ ਦਾਨੁ ਕਰਹਿ ਨਹੀ ਬੂਝਹਿ ॥
इसनानु दानु करहि नही बूझहि ॥

केचन शुद्धिस्नानं कुर्वन्ति, दानं च ददति, किन्तु ते न अवगच्छन्ति ।

ਇਕਿ ਮਨੂਆ ਮਾਰਿ ਮਨੈ ਸਿਉ ਲੂਝਹਿ ॥
इकि मनूआ मारि मनै सिउ लूझहि ॥

केचन मनसा सह संघर्षं कुर्वन्ति, मनः जित्वा वशं कुर्वन्ति।

ਸਾਚੈ ਸਬਦਿ ਰਤੇ ਇਕ ਰੰਗੀ ਸਾਚੈ ਸਬਦਿ ਮਿਲਾਈ ਹੇ ॥੧੧॥
साचै सबदि रते इक रंगी साचै सबदि मिलाई हे ॥११॥

केचन शब्दस्य सत्यवचने प्रेम्णा ओतप्रोताः सन्ति; ते सत्यशब्देन सह विलीनाः भवन्ति। ||११||

ਆਪੇ ਸਿਰਜੇ ਦੇ ਵਡਿਆਈ ॥
आपे सिरजे दे वडिआई ॥

स्वयं सृजति वैभवमहात्म्यं ददाति च।

ਆਪੇ ਭਾਣੈ ਦੇਇ ਮਿਲਾਈ ॥
आपे भाणै देइ मिलाई ॥

इच्छाप्रीत्या संयोगं प्रयच्छति।

ਆਪੇ ਨਦਰਿ ਕਰੇ ਮਨਿ ਵਸਿਆ ਮੇਰੈ ਪ੍ਰਭਿ ਇਉ ਫੁਰਮਾਈ ਹੇ ॥੧੨॥
आपे नदरि करे मनि वसिआ मेरै प्रभि इउ फुरमाई हे ॥१२॥

अनुग्रहं दत्त्वा मनसि निवसितुं आगच्छति; एतादृशी मम ईश्वरेण निर्धारिता आज्ञा। ||१२||

ਸਤਿਗੁਰੁ ਸੇਵਹਿ ਸੇ ਜਨ ਸਾਚੇ ॥
सतिगुरु सेवहि से जन साचे ॥

ये विनयशीलाः सत्त्वाः सत्यगुरुं सेवन्ते।

ਮਨਮੁਖ ਸੇਵਿ ਨ ਜਾਣਨਿ ਕਾਚੇ ॥
मनमुख सेवि न जाणनि काचे ॥

मिथ्या स्वेच्छा मनमुखाः गुरुसेवां न जानन्ति।

ਆਪੇ ਕਰਤਾ ਕਰਿ ਕਰਿ ਵੇਖੈ ਜਿਉ ਭਾਵੈ ਤਿਉ ਲਾਈ ਹੇ ॥੧੩॥
आपे करता करि करि वेखै जिउ भावै तिउ लाई हे ॥१३॥

प्रजापतिः एव सृष्टिं सृजति, तस्याः निरीक्षणं च करोति; सः सर्वान् स्वेच्छाप्रीतिवत् संलग्नं करोति। ||१३||

ਜੁਗਿ ਜੁਗਿ ਸਾਚਾ ਏਕੋ ਦਾਤਾ ॥
जुगि जुगि साचा एको दाता ॥

प्रत्येकं युगे सच्चिदानन्दः एकः एव दाता अस्ति।

ਪੂਰੈ ਭਾਗਿ ਗੁਰਸਬਦੁ ਪਛਾਤਾ ॥
पूरै भागि गुरसबदु पछाता ॥

सिद्धनियतिद्वारा गुरुशब्दस्य वचनस्य साक्षात्कारः भवति।

ਸਬਦਿ ਮਿਲੇ ਸੇ ਵਿਛੁੜੇ ਨਾਹੀ ਨਦਰੀ ਸਹਜਿ ਮਿਲਾਈ ਹੇ ॥੧੪॥
सबदि मिले से विछुड़े नाही नदरी सहजि मिलाई हे ॥१४॥

शाबादमग्नाः ते पुनः न विरहन्ति। तस्य प्रसादात् ते सहजतया भगवति निमग्नाः भवन्ति। ||१४||

ਹਉਮੈ ਮਾਇਆ ਮੈਲੁ ਕਮਾਇਆ ॥
हउमै माइआ मैलु कमाइआ ॥

अहङ्कारं कुर्वन्तः ते माया मलिनया लिप्यन्ते।

ਮਰਿ ਮਰਿ ਜੰਮਹਿ ਦੂਜਾ ਭਾਇਆ ॥
मरि मरि जंमहि दूजा भाइआ ॥

म्रियन्ते पुनः म्रियन्ते, केवलं द्वन्द्वप्रेमेण पुनर्जन्मम्।

ਬਿਨੁ ਸਤਿਗੁਰ ਸੇਵੇ ਮੁਕਤਿ ਨ ਹੋਈ ਮਨਿ ਦੇਖਹੁ ਲਿਵ ਲਾਈ ਹੇ ॥੧੫॥
बिनु सतिगुर सेवे मुकति न होई मनि देखहु लिव लाई हे ॥१५॥

सच्चिगुरुसेविना विना मुक्तिं कोऽपि न लभते | हे मनसि एतत् धुनय, पश्य च। ||१५||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430