एक एव आज्ञा अस्ति, एकः एव परमो राजा अस्ति । प्रत्येकं युगे सः प्रत्येकं तेषां कार्यैः सह सम्बध्दयति। ||१||
स विनयः निर्मलः, यः स्वात्मानं जानाति।
भगवान् शान्तिदाता स्वयं आगत्य तं मिलति।
तस्य जिह्वा शब्देन ओतप्रोता, भगवतः गौरवं स्तुतिं गायति; सः सच्चिदानन्दस्य प्राङ्गणे सम्मानितः भवति। ||२||
गुरमुखः नाम गौरवमहत्त्वेन धन्यः अस्ति।
स्वार्थी मनमुखः निन्दकः मानं नष्टं करोति।
नामानुरूपाः परमात्महंसाः विरक्ताः तिष्ठन्ति; आत्मनः गृहे गहनध्यानसमाधिषु लीनाः तिष्ठन्ति। ||३||
शाबादे म्रियते स विनयशीलः सत्त्वः सिद्धः।
शूरः वीरः सत्यगुरुः जपेति प्रख्यातं च |
शरीरस्य गहने अम्ब्रोसियल-अमृतस्य सच्चा कुण्डः अस्ति; मनः प्रेमभक्त्या तत् पिबति। ||४||
पण्डितः धर्मविद्वान् पठति उपदिशति च,
किन्तु सः स्वस्य गृहं अग्निना ज्वलति इति न जानाति।
सत्यगुरुसेविना विना नाम न लभ्यते। यावत् त्वं श्रान्तः न भवसि तावत् पठितुं शक्नोषि, परन्तु शान्तिं शान्तिं च न प्राप्स्यसि । ||५||
केचिद्भस्मना लेप्य धर्मवेषं परिभ्रमन्ति ।
शाबादवचनं विना केन कदापि अहङ्कारः वशीकृतः?
रात्रौ दिवा च, ते अहोरात्रौ दहन्ति एव; संशयेन धर्मवेषेण च मोहिताः भ्रान्ताः च भवन्ति। ||६||
केचिद्गृहकुटुम्बमध्ये सदा असक्ताः तिष्ठन्ति ।
शाबादं म्रियन्ते, भगवन्नाम्नि निवसन्ति।
रात्रौ दिवा च तस्य प्रेम्णा सह सदा अनुकूलाः तिष्ठन्ति; ते स्वचेतनां प्रेम्णः भक्तिं ईश्वरभयञ्च केन्द्रीकुर्वन्ति। ||७||
स्वेच्छा मनमुखः निन्दने रमते, नश्यति च।
लोभस्य श्वः तस्य अन्तः कूजति।
मृत्युदूतः तं कदापि न त्यजति, अन्ते च सः पश्चात्तापं कृत्वा पश्चात्तापं कृत्वा गच्छति। ||८||
शाबादस्य सत्यवचनद्वारा सच्चिदानन्दः प्राप्यते।
नाम विना कोऽपि मोक्षं लभते।
सत्यगुरुं विना कोऽपि नाम न विन्दति। तादृशं निर्माणं यत् ईश्वरेण निर्मितम्। ||९||
केचित्सिद्धा साधकाश्च महाचिन्तकाः |
केचिदहोरात्रं नाम निराकारस्य नाम्ना ओतप्रोताः तिष्ठन्ति।
स एव अवगच्छति, यं भगवता स्वयमेव संयोजयति; प्रेम्णः भक्तिपूजाद्वारा भयं निवर्तते। ||१०||
केचन शुद्धिस्नानं कुर्वन्ति, दानं च ददति, किन्तु ते न अवगच्छन्ति ।
केचन मनसा सह संघर्षं कुर्वन्ति, मनः जित्वा वशं कुर्वन्ति।
केचन शब्दस्य सत्यवचने प्रेम्णा ओतप्रोताः सन्ति; ते सत्यशब्देन सह विलीनाः भवन्ति। ||११||
स्वयं सृजति वैभवमहात्म्यं ददाति च।
इच्छाप्रीत्या संयोगं प्रयच्छति।
अनुग्रहं दत्त्वा मनसि निवसितुं आगच्छति; एतादृशी मम ईश्वरेण निर्धारिता आज्ञा। ||१२||
ये विनयशीलाः सत्त्वाः सत्यगुरुं सेवन्ते।
मिथ्या स्वेच्छा मनमुखाः गुरुसेवां न जानन्ति।
प्रजापतिः एव सृष्टिं सृजति, तस्याः निरीक्षणं च करोति; सः सर्वान् स्वेच्छाप्रीतिवत् संलग्नं करोति। ||१३||
प्रत्येकं युगे सच्चिदानन्दः एकः एव दाता अस्ति।
सिद्धनियतिद्वारा गुरुशब्दस्य वचनस्य साक्षात्कारः भवति।
शाबादमग्नाः ते पुनः न विरहन्ति। तस्य प्रसादात् ते सहजतया भगवति निमग्नाः भवन्ति। ||१४||
अहङ्कारं कुर्वन्तः ते माया मलिनया लिप्यन्ते।
म्रियन्ते पुनः म्रियन्ते, केवलं द्वन्द्वप्रेमेण पुनर्जन्मम्।
सच्चिगुरुसेविना विना मुक्तिं कोऽपि न लभते | हे मनसि एतत् धुनय, पश्य च। ||१५||