श्री गुरु ग्रन्थ साहिबः

पुटः - 82


ਸੰਤ ਜਨਾ ਵਿਣੁ ਭਾਈਆ ਹਰਿ ਕਿਨੈ ਨ ਪਾਇਆ ਨਾਉ ॥
संत जना विणु भाईआ हरि किनै न पाइआ नाउ ॥

विनम्रसन्तं विना हे दैवभ्रातरः भगवतः नाम न कश्चित् प्राप्तः।

ਵਿਚਿ ਹਉਮੈ ਕਰਮ ਕਮਾਵਦੇ ਜਿਉ ਵੇਸੁਆ ਪੁਤੁ ਨਿਨਾਉ ॥
विचि हउमै करम कमावदे जिउ वेसुआ पुतु निनाउ ॥

अहङ्कारेण ये कर्म कुर्वन्ति ते वेश्यापुत्र इव ननाम ।

ਪਿਤਾ ਜਾਤਿ ਤਾ ਹੋਈਐ ਗੁਰੁ ਤੁਠਾ ਕਰੇ ਪਸਾਉ ॥
पिता जाति ता होईऐ गुरु तुठा करे पसाउ ॥

गुरुः प्रसन्नः सन् अनुग्रहं ददाति चेत् एव पितुः स्थितिः प्राप्यते।

ਵਡਭਾਗੀ ਗੁਰੁ ਪਾਇਆ ਹਰਿ ਅਹਿਨਿਸਿ ਲਗਾ ਭਾਉ ॥
वडभागी गुरु पाइआ हरि अहिनिसि लगा भाउ ॥

महता सौभाग्येन गुरुः लभ्यते; भगवत्प्रेमम् आलिंगयन्तु, दिवारात्रौ।

ਜਨ ਨਾਨਕਿ ਬ੍ਰਹਮੁ ਪਛਾਣਿਆ ਹਰਿ ਕੀਰਤਿ ਕਰਮ ਕਮਾਉ ॥੨॥
जन नानकि ब्रहमु पछाणिआ हरि कीरति करम कमाउ ॥२॥

सेवकः नानकः ईश्वरं साक्षात्कृतवान्; सः यत् कर्म करोति तस्य माध्यमेन भगवतः स्तुतिं गायति। ||२||

ਮਨਿ ਹਰਿ ਹਰਿ ਲਗਾ ਚਾਉ ॥
मनि हरि हरि लगा चाउ ॥

मम मनसि भगवतः तादृशी गभीरा तृष्णा अस्ति हर, हर।

ਗੁਰਿ ਪੂਰੈ ਨਾਮੁ ਦ੍ਰਿੜਾਇਆ ਹਰਿ ਮਿਲਿਆ ਹਰਿ ਪ੍ਰਭ ਨਾਉ ॥੧॥ ਰਹਾਉ ॥
गुरि पूरै नामु द्रिड़ाइआ हरि मिलिआ हरि प्रभ नाउ ॥१॥ रहाउ ॥

सिद्धगुरुः मम अन्तः नाम रोपितवान्; मया भगवतः परमेश् वरस् य नाम्नः माध्यमेन प्रभुः प्राप्तः। ||१||विराम||

ਜਬ ਲਗੁ ਜੋਬਨਿ ਸਾਸੁ ਹੈ ਤਬ ਲਗੁ ਨਾਮੁ ਧਿਆਇ ॥
जब लगु जोबनि सासु है तब लगु नामु धिआइ ॥

यावद् यौवनं आरोग्यं च भवति तावत् नाम ध्यायन्तु।

ਚਲਦਿਆ ਨਾਲਿ ਹਰਿ ਚਲਸੀ ਹਰਿ ਅੰਤੇ ਲਏ ਛਡਾਇ ॥
चलदिआ नालि हरि चलसी हरि अंते लए छडाइ ॥

मार्गे भगवान् त्वया सह गमिष्यति अन्ते च त्वां तारयिष्यति ।

ਹਉ ਬਲਿਹਾਰੀ ਤਿਨ ਕਉ ਜਿਨ ਹਰਿ ਮਨਿ ਵੁਠਾ ਆਇ ॥
हउ बलिहारी तिन कउ जिन हरि मनि वुठा आइ ॥

तेषां यज्ञोऽस्मि, येषां मनसि भगवता निवसितुं आगतः।

ਜਿਨੀ ਹਰਿ ਹਰਿ ਨਾਮੁ ਨ ਚੇਤਿਓ ਸੇ ਅੰਤਿ ਗਏ ਪਛੁਤਾਇ ॥
जिनी हरि हरि नामु न चेतिओ से अंति गए पछुताइ ॥

ये भगवतः नाम हर हर इति न स्मृताः ते अन्ते खेदं गमिष्यन्ति।

ਧੁਰਿ ਮਸਤਕਿ ਹਰਿ ਪ੍ਰਭਿ ਲਿਖਿਆ ਜਨ ਨਾਨਕ ਨਾਮੁ ਧਿਆਇ ॥੩॥
धुरि मसतकि हरि प्रभि लिखिआ जन नानक नामु धिआइ ॥३॥

येषां ललाटेषु लिखितं तादृशं पूर्वनिर्धारितं दैवं भृत्य नानक ते नाम ध्यायन्ते। ||३||

ਮਨ ਹਰਿ ਹਰਿ ਪ੍ਰੀਤਿ ਲਗਾਇ ॥
मन हरि हरि प्रीति लगाइ ॥

हे मम मनसि भगवत्प्रेम आलिंगय हर हर।

ਵਡਭਾਗੀ ਗੁਰੁ ਪਾਇਆ ਗੁਰਸਬਦੀ ਪਾਰਿ ਲਘਾਇ ॥੧॥ ਰਹਾਉ ॥
वडभागी गुरु पाइआ गुरसबदी पारि लघाइ ॥१॥ रहाउ ॥

महता सौभाग्येन गुरुः लभ्यते; गुरुस्य शबादस्य वचनस्य माध्यमेन वयं परं पारं नीताः स्मः। ||१||विराम||

ਹਰਿ ਆਪੇ ਆਪੁ ਉਪਾਇਦਾ ਹਰਿ ਆਪੇ ਦੇਵੈ ਲੇਇ ॥
हरि आपे आपु उपाइदा हरि आपे देवै लेइ ॥

स्वयं प्रभुः सृजति, स्वयं ददाति हरति च।

ਹਰਿ ਆਪੇ ਭਰਮਿ ਭੁਲਾਇਦਾ ਹਰਿ ਆਪੇ ਹੀ ਮਤਿ ਦੇਇ ॥
हरि आपे भरमि भुलाइदा हरि आपे ही मति देइ ॥

भगवान् एव अस्मान् संशयेन भ्रमति; भगवान् एव अवगमनं प्रयच्छति।

ਗੁਰਮੁਖਾ ਮਨਿ ਪਰਗਾਸੁ ਹੈ ਸੇ ਵਿਰਲੇ ਕੇਈ ਕੇਇ ॥
गुरमुखा मनि परगासु है से विरले केई केइ ॥

गुरमुखानां मनः प्रकाशितं प्रबुद्धं च भवति; ते एतावन्तः अतीव दुर्लभाः सन्ति।

ਹਉ ਬਲਿਹਾਰੀ ਤਿਨ ਕਉ ਜਿਨ ਹਰਿ ਪਾਇਆ ਗੁਰਮਤੇ ॥
हउ बलिहारी तिन कउ जिन हरि पाइआ गुरमते ॥

ये भगवन्तं विन्दन्ति तेषां कृते अहं यज्ञः अस्मि, गुरुशिक्षायाः माध्यमेन।

ਜਨ ਨਾਨਕਿ ਕਮਲੁ ਪਰਗਾਸਿਆ ਮਨਿ ਹਰਿ ਹਰਿ ਵੁਠੜਾ ਹੇ ॥੪॥
जन नानकि कमलु परगासिआ मनि हरि हरि वुठड़ा हे ॥४॥

सेवक नानकस्य हृदि-कमलं प्रफुल्लितं, भगवता हर, हर, मनसि निवसितुं आगतः। ||४||

ਮਨਿ ਹਰਿ ਹਰਿ ਜਪਨੁ ਕਰੇ ॥
मनि हरि हरि जपनु करे ॥

हे मनसि भगवतः नाम जपे हर हर हर।

ਹਰਿ ਗੁਰ ਸਰਣਾਈ ਭਜਿ ਪਉ ਜਿੰਦੂ ਸਭ ਕਿਲਵਿਖ ਦੁਖ ਪਰਹਰੇ ॥੧॥ ਰਹਾਉ ॥
हरि गुर सरणाई भजि पउ जिंदू सभ किलविख दुख परहरे ॥१॥ रहाउ ॥

त्वरय भगवतः अभयारण्यं गुरुं मम आत्मा; तव सर्वाणि पापानि अपहृतानि भविष्यन्ति। ||१||विराम||

ਘਟਿ ਘਟਿ ਰਮਈਆ ਮਨਿ ਵਸੈ ਕਿਉ ਪਾਈਐ ਕਿਤੁ ਭਤਿ ॥
घटि घटि रमईआ मनि वसै किउ पाईऐ कितु भति ॥

एकैकस्य हृदये निवसति सर्वव्यापी भगवान्-कथं लभ्यते?

ਗੁਰੁ ਪੂਰਾ ਸਤਿਗੁਰੁ ਭੇਟੀਐ ਹਰਿ ਆਇ ਵਸੈ ਮਨਿ ਚਿਤਿ ॥
गुरु पूरा सतिगुरु भेटीऐ हरि आइ वसै मनि चिति ॥

सिद्धगुरुं सत्यगुरुं मिलित्वा भगवान् चेतनचित्तस्य अन्तः निवासं कर्तुं आगच्छति।

ਮੈ ਧਰ ਨਾਮੁ ਅਧਾਰੁ ਹੈ ਹਰਿ ਨਾਮੈ ਤੇ ਗਤਿ ਮਤਿ ॥
मै धर नामु अधारु है हरि नामै ते गति मति ॥

नाम मम समर्थनं पोषणं च। भगवन्नामात् मोक्षं बोधं च प्राप्नोमि।

ਮੈ ਹਰਿ ਹਰਿ ਨਾਮੁ ਵਿਸਾਹੁ ਹੈ ਹਰਿ ਨਾਮੇ ਹੀ ਜਤਿ ਪਤਿ ॥
मै हरि हरि नामु विसाहु है हरि नामे ही जति पति ॥

मम श्रद्धा भगवतः नाम हर, हर। भगवतः नाम मम स्थितिः मानः च।

ਜਨ ਨਾਨਕ ਨਾਮੁ ਧਿਆਇਆ ਰੰਗਿ ਰਤੜਾ ਹਰਿ ਰੰਗਿ ਰਤਿ ॥੫॥
जन नानक नामु धिआइआ रंगि रतड़ा हरि रंगि रति ॥५॥

सेवकः नानकः नाम भगवतः नाम ध्यायति; सः भगवतः प्रेमस्य गहने किरमिजीवर्णे रञ्जितः अस्ति। ||५||

ਹਰਿ ਧਿਆਵਹੁ ਹਰਿ ਪ੍ਰਭੁ ਸਤਿ ॥
हरि धिआवहु हरि प्रभु सति ॥

भगवन्तं सत्यं भगवन्तं ध्यायन्तु।

ਗੁਰ ਬਚਨੀ ਹਰਿ ਪ੍ਰਭੁ ਜਾਣਿਆ ਸਭ ਹਰਿ ਪ੍ਰਭੁ ਤੇ ਉਤਪਤਿ ॥੧॥ ਰਹਾਉ ॥
गुर बचनी हरि प्रभु जाणिआ सभ हरि प्रभु ते उतपति ॥१॥ रहाउ ॥

गुरुवचनद्वारा भवन्तः भगवन्तं ईश्वरं ज्ञास्यन्ति। भगवतः ईश्वरात् सर्वं सृष्टम् अभवत्। ||१||विराम||

ਜਿਨ ਕਉ ਪੂਰਬਿ ਲਿਖਿਆ ਸੇ ਆਇ ਮਿਲੇ ਗੁਰ ਪਾਸਿ ॥
जिन कउ पूरबि लिखिआ से आइ मिले गुर पासि ॥

येषां तादृशं पूर्वनिर्धारितं दैवं ते गुरुं समीपमागत्य मिलन्ति।

ਸੇਵਕ ਭਾਇ ਵਣਜਾਰਿਆ ਮਿਤ੍ਰਾ ਗੁਰੁ ਹਰਿ ਹਰਿ ਨਾਮੁ ਪ੍ਰਗਾਸਿ ॥
सेवक भाइ वणजारिआ मित्रा गुरु हरि हरि नामु प्रगासि ॥

सेवाप्रिया हे मम वणिक् मित्र, गुरुद्वारा ते भगवतः नाम हर, हर इति प्रकाशिताः भवन्ति।

ਧਨੁ ਧਨੁ ਵਣਜੁ ਵਾਪਾਰੀਆ ਜਿਨ ਵਖਰੁ ਲਦਿਅੜਾ ਹਰਿ ਰਾਸਿ ॥
धनु धनु वणजु वापारीआ जिन वखरु लदिअड़ा हरि रासि ॥

धन्यः धन्यः तेषां व्यापारः ये भगवतः धनस्य वणिजं भारितवन्तः।

ਗੁਰਮੁਖਾ ਦਰਿ ਮੁਖ ਉਜਲੇ ਸੇ ਆਇ ਮਿਲੇ ਹਰਿ ਪਾਸਿ ॥
गुरमुखा दरि मुख उजले से आइ मिले हरि पासि ॥

गुरमुखानां मुखानि भगवतः प्राङ्गणे दीप्तानि सन्ति; ते भगवन्तं समीपम् आगत्य तस्य सह विलीनाः भवन्ति।

ਜਨ ਨਾਨਕ ਗੁਰੁ ਤਿਨ ਪਾਇਆ ਜਿਨਾ ਆਪਿ ਤੁਠਾ ਗੁਣਤਾਸਿ ॥੬॥
जन नानक गुरु तिन पाइआ जिना आपि तुठा गुणतासि ॥६॥

हे सेवक नानक, ते एव गुरुं विन्दन्ति, येन भगवान् श्रेष्ठनिधिः प्रसन्नः भवति। ||६||

ਹਰਿ ਧਿਆਵਹੁ ਸਾਸਿ ਗਿਰਾਸਿ ॥
हरि धिआवहु सासि गिरासि ॥

ध्याय भगवन्तं, प्रत्येकं निःश्वासेन, अन्नस्य खण्डेन च।

ਮਨਿ ਪ੍ਰੀਤਿ ਲਗੀ ਤਿਨਾ ਗੁਰਮੁਖਾ ਹਰਿ ਨਾਮੁ ਜਿਨਾ ਰਹਰਾਸਿ ॥੧॥ ਰਹਾਉ ॥੧॥
मनि प्रीति लगी तिना गुरमुखा हरि नामु जिना रहरासि ॥१॥ रहाउ ॥१॥

गुरमुखाः भगवतः प्रेम मनसि आलिंगयन्ति; ते भगवतः नामेन निरन्तरं व्यस्ताः भवन्ति। ||१||विराम||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430