विनम्रसन्तं विना हे दैवभ्रातरः भगवतः नाम न कश्चित् प्राप्तः।
अहङ्कारेण ये कर्म कुर्वन्ति ते वेश्यापुत्र इव ननाम ।
गुरुः प्रसन्नः सन् अनुग्रहं ददाति चेत् एव पितुः स्थितिः प्राप्यते।
महता सौभाग्येन गुरुः लभ्यते; भगवत्प्रेमम् आलिंगयन्तु, दिवारात्रौ।
सेवकः नानकः ईश्वरं साक्षात्कृतवान्; सः यत् कर्म करोति तस्य माध्यमेन भगवतः स्तुतिं गायति। ||२||
मम मनसि भगवतः तादृशी गभीरा तृष्णा अस्ति हर, हर।
सिद्धगुरुः मम अन्तः नाम रोपितवान्; मया भगवतः परमेश् वरस् य नाम्नः माध्यमेन प्रभुः प्राप्तः। ||१||विराम||
यावद् यौवनं आरोग्यं च भवति तावत् नाम ध्यायन्तु।
मार्गे भगवान् त्वया सह गमिष्यति अन्ते च त्वां तारयिष्यति ।
तेषां यज्ञोऽस्मि, येषां मनसि भगवता निवसितुं आगतः।
ये भगवतः नाम हर हर इति न स्मृताः ते अन्ते खेदं गमिष्यन्ति।
येषां ललाटेषु लिखितं तादृशं पूर्वनिर्धारितं दैवं भृत्य नानक ते नाम ध्यायन्ते। ||३||
हे मम मनसि भगवत्प्रेम आलिंगय हर हर।
महता सौभाग्येन गुरुः लभ्यते; गुरुस्य शबादस्य वचनस्य माध्यमेन वयं परं पारं नीताः स्मः। ||१||विराम||
स्वयं प्रभुः सृजति, स्वयं ददाति हरति च।
भगवान् एव अस्मान् संशयेन भ्रमति; भगवान् एव अवगमनं प्रयच्छति।
गुरमुखानां मनः प्रकाशितं प्रबुद्धं च भवति; ते एतावन्तः अतीव दुर्लभाः सन्ति।
ये भगवन्तं विन्दन्ति तेषां कृते अहं यज्ञः अस्मि, गुरुशिक्षायाः माध्यमेन।
सेवक नानकस्य हृदि-कमलं प्रफुल्लितं, भगवता हर, हर, मनसि निवसितुं आगतः। ||४||
हे मनसि भगवतः नाम जपे हर हर हर।
त्वरय भगवतः अभयारण्यं गुरुं मम आत्मा; तव सर्वाणि पापानि अपहृतानि भविष्यन्ति। ||१||विराम||
एकैकस्य हृदये निवसति सर्वव्यापी भगवान्-कथं लभ्यते?
सिद्धगुरुं सत्यगुरुं मिलित्वा भगवान् चेतनचित्तस्य अन्तः निवासं कर्तुं आगच्छति।
नाम मम समर्थनं पोषणं च। भगवन्नामात् मोक्षं बोधं च प्राप्नोमि।
मम श्रद्धा भगवतः नाम हर, हर। भगवतः नाम मम स्थितिः मानः च।
सेवकः नानकः नाम भगवतः नाम ध्यायति; सः भगवतः प्रेमस्य गहने किरमिजीवर्णे रञ्जितः अस्ति। ||५||
भगवन्तं सत्यं भगवन्तं ध्यायन्तु।
गुरुवचनद्वारा भवन्तः भगवन्तं ईश्वरं ज्ञास्यन्ति। भगवतः ईश्वरात् सर्वं सृष्टम् अभवत्। ||१||विराम||
येषां तादृशं पूर्वनिर्धारितं दैवं ते गुरुं समीपमागत्य मिलन्ति।
सेवाप्रिया हे मम वणिक् मित्र, गुरुद्वारा ते भगवतः नाम हर, हर इति प्रकाशिताः भवन्ति।
धन्यः धन्यः तेषां व्यापारः ये भगवतः धनस्य वणिजं भारितवन्तः।
गुरमुखानां मुखानि भगवतः प्राङ्गणे दीप्तानि सन्ति; ते भगवन्तं समीपम् आगत्य तस्य सह विलीनाः भवन्ति।
हे सेवक नानक, ते एव गुरुं विन्दन्ति, येन भगवान् श्रेष्ठनिधिः प्रसन्नः भवति। ||६||
ध्याय भगवन्तं, प्रत्येकं निःश्वासेन, अन्नस्य खण्डेन च।
गुरमुखाः भगवतः प्रेम मनसि आलिंगयन्ति; ते भगवतः नामेन निरन्तरं व्यस्ताः भवन्ति। ||१||विराम||१||