प्रेम्णि पतन्तु, भगवतः गभीरं प्रेम्णा पतन्तु; पवित्रसङ्घस्य साधसङ्गतमालम्ब्य त्वं उच्चैः अलङ्कृतः भविष्यसि।
ये गुरुवचनं सत्यं, सर्वथा सत्यं इति स्वीकुर्वन्ति, ते मम भगवतः गुरुस्य च अतीव प्रियाः सन्ति। ||६||
पूर्वजन्मेषु कृतकर्मणां कारणात् भगवतः नाम हरः हरः हरः इति प्रेम्णा आगच्छति।
गुरुप्रसादेन त्वं अम्ब्रोसियलतत्त्वं प्राप्स्यसि; अस्य तत्त्वस्य गायनं, एतत् तत्त्वं च चिन्तयतु। ||७||
हे भगवन् हर हर हर रूपाणि वर्णानि च तव; हे मम प्रिये, मम गहनं किरमिजी माणिक्यम्।
केवलं स वर्णः यः त्वं प्रयच्छसि भगवन्; नानक, दरिद्रः कृपणः किं कुर्यात् । ||८||३||
नट्, चतुर्थ मेहलः : १.
गुरु अभयारण्ये भगवान् ईश्वरः अस्मान् तारयति रक्षति च,
यथा सः गजं रक्षति स्म, यदा ग्राहः तं गृहीत्वा जले आकर्षितवान्; सः तं उत्थाप्य बहिः आकर्षितवान्। ||१||विराम||
ईश्वरस्य सेवकाः उदात्ताः उच्चाः च सन्ति; तस्य कृते विश्वासं मनसि निक्षिपन्ति।
विश्वासः भक्तिः च मम ईश्वरस्य मनः प्रियं भवति; सः स्वस्य विनयशीलानाम् भृत्यानां मानं तारयति। ||१||
भगवतः सेवकः हरः हरः तस्य सेवायां प्रतिबद्धः अस्ति; विश्वस्य समग्रविस्तारं व्याप्तं ईश्वरं पश्यति।
सः एकमात्रं प्राथमिकं प्रभुं ईश्वरं पश्यति, यः सर्वान् स्वस्य अनुग्रहदृष्ट्या आशीर्वादं ददाति। ||२||
ईश्वरः अस्माकं प्रभुः गुरुः च सर्वेषु स्थानेषु व्याप्तः व्याप्तः च अस्ति; सः स्वस्य दासत्वेन सर्वं जगत् पालयति।
दयालुः स्वयं दानं ददाति पाषाणेषु कृमिभ्यः अपि । ||३||
मृगस्य अन्तः कस्तूरीगन्धः गुरुः अस्ति, परन्तु सः भ्रान्तः मोहितः च अस्ति, तत् अन्वेष्य शृङ्गाणि कम्पयति।
वनेषु, काननेषु च भ्रमन्, भ्रमन्, भ्रमन् च अहं श्रमं कृतवान्, ततः स्वगृहे एव सिद्धगुरुः मां तारितवान् । ||४||
वचनं, बणी गुरु, गुरु बनि। बाणीयाः अन्तः अम्ब्रोसियल अमृतं समाहितम् अस्ति ।
यदि तस्य विनयशीलः सेवकः विश्वासं करोति, गुरुबनिवचनानुसारं च कार्यं करोति तर्हि गुरुः व्यक्तिगतरूपेण तं मुक्तं करोति। ||५||
सर्वं ईश्वरः, ईश्वरः च समग्रः विस्तारः; मनुष्यः यत् रोपितं तत् खादति।
धृष्टबुधिः यदा विनयशीलं भक्तं चन्द्रहान् पीडयति स्म तदा सः केवलं स्वस्य गृहं अग्निम् अयच्छत्। ||६||
ईश्वरस्य विनयशीलः सेवकः स्वहृदयस्य अन्तः तम् आकांक्षति; ईश्वरः स्वस्य विनयशीलस्य सेवकस्य प्रत्येकं निःश्वासं पश्यति।
दयालुतया दयालुतया सः स्वस्य विनयशीलस्य सेवकस्य अन्तः भक्तिं रोपयति; तस्य कृते ईश्वरः समग्रं जगत् उद्धारयति। ||७||
ईश्वरः अस्माकं प्रभुः गुरुः च स्वयमेव स्वयमेव अस्ति; ईश्वरः एव जगतः अलङ्कारं करोति।
भृत्य नानक स्वयं सर्वव्यापी; दयायाः स एव सर्वान् मुञ्चति। ||८||४||
नट्, चतुर्थ मेहलः : १.
प्रसादं प्रयच्छ भगवन् त्राहि मां,
यथा त्वया द्रोपदीं लज्जाद् रक्षिता यदा सा दुष्टैः खलनायकैः गृहीता न्यायालयस्य समक्षं आनीता। ||१||विराम||
भवतः अनुग्रहेण मां आशीर्वादं ददातु - अहं भवतः विनयशीलः याचकः एव अस्मि; एकं आशीर्वादं याचयामि प्रिये।
सच्चिगुरुं सततं स्पृहामि | नय मां गुरुसमागमं भगवन्, यथा अहं उच्छ्रितः, अलंकृतः च भवेयम्। ||१||
अविश्वासस्य निन्दकस्य कर्म जलमथनवत्; सः मथयति, नित्यं केवलं जलं मथयन्।
सत्संगतस्य सच्चसङ्घस्य सम्मिलितः सन् परमं पदं प्राप्यते; घृतं उत्पाद्यते, आनन्देन च भक्ष्यते। ||२||
सः नित्यं निरन्तरं च स्वशरीरं प्रक्षालितुं शक्नोति; सः नित्यं शरीरं मर्दनं, शोधनं, पालिशं च कर्तुं शक्नोति।