श्री गुरु ग्रन्थ साहिबः

पुटः - 982


ਲਗਿ ਲਗਿ ਪ੍ਰੀਤਿ ਬਹੁ ਪ੍ਰੀਤਿ ਲਗਾਈ ਲਗਿ ਸਾਧੂ ਸੰਗਿ ਸਵਾਰੇ ॥
लगि लगि प्रीति बहु प्रीति लगाई लगि साधू संगि सवारे ॥

प्रेम्णि पतन्तु, भगवतः गभीरं प्रेम्णा पतन्तु; पवित्रसङ्घस्य साधसङ्गतमालम्ब्य त्वं उच्चैः अलङ्कृतः भविष्यसि।

ਗੁਰ ਕੇ ਬਚਨ ਸਤਿ ਸਤਿ ਕਰਿ ਮਾਨੇ ਮੇਰੇ ਠਾਕੁਰ ਬਹੁਤੁ ਪਿਆਰੇ ॥੬॥
गुर के बचन सति सति करि माने मेरे ठाकुर बहुतु पिआरे ॥६॥

ये गुरुवचनं सत्यं, सर्वथा सत्यं इति स्वीकुर्वन्ति, ते मम भगवतः गुरुस्य च अतीव प्रियाः सन्ति। ||६||

ਪੂਰਬਿ ਜਨਮਿ ਪਰਚੂਨ ਕਮਾਏ ਹਰਿ ਹਰਿ ਹਰਿ ਨਾਮਿ ਪਿਆਰੇ ॥
पूरबि जनमि परचून कमाए हरि हरि हरि नामि पिआरे ॥

पूर्वजन्मेषु कृतकर्मणां कारणात् भगवतः नाम हरः हरः हरः इति प्रेम्णा आगच्छति।

ਗੁਰਪ੍ਰਸਾਦਿ ਅੰਮ੍ਰਿਤ ਰਸੁ ਪਾਇਆ ਰਸੁ ਗਾਵੈ ਰਸੁ ਵੀਚਾਰੇ ॥੭॥
गुरप्रसादि अंम्रित रसु पाइआ रसु गावै रसु वीचारे ॥७॥

गुरुप्रसादेन त्वं अम्ब्रोसियलतत्त्वं प्राप्स्यसि; अस्य तत्त्वस्य गायनं, एतत् तत्त्वं च चिन्तयतु। ||७||

ਹਰਿ ਹਰਿ ਰੂਪ ਰੰਗਿ ਸਭਿ ਤੇਰੇ ਮੇਰੇ ਲਾਲਨ ਲਾਲ ਗੁਲਾਰੇ ॥
हरि हरि रूप रंगि सभि तेरे मेरे लालन लाल गुलारे ॥

हे भगवन् हर हर हर रूपाणि वर्णानि च तव; हे मम प्रिये, मम गहनं किरमिजी माणिक्यम्।

ਜੈਸਾ ਰੰਗੁ ਦੇਹਿ ਸੋ ਹੋਵੈ ਕਿਆ ਨਾਨਕ ਜੰਤ ਵਿਚਾਰੇ ॥੮॥੩॥
जैसा रंगु देहि सो होवै किआ नानक जंत विचारे ॥८॥३॥

केवलं स वर्णः यः त्वं प्रयच्छसि भगवन्; नानक, दरिद्रः कृपणः किं कुर्यात् । ||८||३||

ਨਟ ਮਹਲਾ ੪ ॥
नट महला ४ ॥

नट्, चतुर्थ मेहलः : १.

ਰਾਮ ਗੁਰ ਸਰਨਿ ਪ੍ਰਭੂ ਰਖਵਾਰੇ ॥
राम गुर सरनि प्रभू रखवारे ॥

गुरु अभयारण्ये भगवान् ईश्वरः अस्मान् तारयति रक्षति च,

ਜਿਉ ਕੁੰਚਰੁ ਤਦੂਐ ਪਕਰਿ ਚਲਾਇਓ ਕਰਿ ਊਪਰੁ ਕਢਿ ਨਿਸਤਾਰੇ ॥੧॥ ਰਹਾਉ ॥
जिउ कुंचरु तदूऐ पकरि चलाइओ करि ऊपरु कढि निसतारे ॥१॥ रहाउ ॥

यथा सः गजं रक्षति स्म, यदा ग्राहः तं गृहीत्वा जले आकर्षितवान्; सः तं उत्थाप्य बहिः आकर्षितवान्। ||१||विराम||

ਪ੍ਰਭ ਕੇ ਸੇਵਕ ਬਹੁਤੁ ਅਤਿ ਨੀਕੇ ਮਨਿ ਸਰਧਾ ਕਰਿ ਹਰਿ ਧਾਰੇ ॥
प्रभ के सेवक बहुतु अति नीके मनि सरधा करि हरि धारे ॥

ईश्वरस्य सेवकाः उदात्ताः उच्चाः च सन्ति; तस्य कृते विश्वासं मनसि निक्षिपन्ति।

ਮੇਰੇ ਪ੍ਰਭਿ ਸਰਧਾ ਭਗਤਿ ਮਨਿ ਭਾਵੈ ਜਨ ਕੀ ਪੈਜ ਸਵਾਰੇ ॥੧॥
मेरे प्रभि सरधा भगति मनि भावै जन की पैज सवारे ॥१॥

विश्वासः भक्तिः च मम ईश्वरस्य मनः प्रियं भवति; सः स्वस्य विनयशीलानाम् भृत्यानां मानं तारयति। ||१||

ਹਰਿ ਹਰਿ ਸੇਵਕੁ ਸੇਵਾ ਲਾਗੈ ਸਭੁ ਦੇਖੈ ਬ੍ਰਹਮ ਪਸਾਰੇ ॥
हरि हरि सेवकु सेवा लागै सभु देखै ब्रहम पसारे ॥

भगवतः सेवकः हरः हरः तस्य सेवायां प्रतिबद्धः अस्ति; विश्वस्य समग्रविस्तारं व्याप्तं ईश्वरं पश्यति।

ਏਕੁ ਪੁਰਖੁ ਇਕੁ ਨਦਰੀ ਆਵੈ ਸਭ ਏਕਾ ਨਦਰਿ ਨਿਹਾਰੇ ॥੨॥
एकु पुरखु इकु नदरी आवै सभ एका नदरि निहारे ॥२॥

सः एकमात्रं प्राथमिकं प्रभुं ईश्वरं पश्यति, यः सर्वान् स्वस्य अनुग्रहदृष्ट्या आशीर्वादं ददाति। ||२||

ਹਰਿ ਪ੍ਰਭੁ ਠਾਕੁਰੁ ਰਵਿਆ ਸਭ ਠਾਈ ਸਭੁ ਚੇਰੀ ਜਗਤੁ ਸਮਾਰੇ ॥
हरि प्रभु ठाकुरु रविआ सभ ठाई सभु चेरी जगतु समारे ॥

ईश्वरः अस्माकं प्रभुः गुरुः च सर्वेषु स्थानेषु व्याप्तः व्याप्तः च अस्ति; सः स्वस्य दासत्वेन सर्वं जगत् पालयति।

ਆਪਿ ਦਇਆਲੁ ਦਇਆ ਦਾਨੁ ਦੇਵੈ ਵਿਚਿ ਪਾਥਰ ਕੀਰੇ ਕਾਰੇ ॥੩॥
आपि दइआलु दइआ दानु देवै विचि पाथर कीरे कारे ॥३॥

दयालुः स्वयं दानं ददाति पाषाणेषु कृमिभ्यः अपि । ||३||

ਅੰਤਰਿ ਵਾਸੁ ਬਹੁਤੁ ਮੁਸਕਾਈ ਭ੍ਰਮਿ ਭੂਲਾ ਮਿਰਗੁ ਸਿੰਙ੍ਹਾਰੇ ॥
अंतरि वासु बहुतु मुसकाई भ्रमि भूला मिरगु सिंङ्हारे ॥

मृगस्य अन्तः कस्तूरीगन्धः गुरुः अस्ति, परन्तु सः भ्रान्तः मोहितः च अस्ति, तत् अन्वेष्य शृङ्गाणि कम्पयति।

ਬਨੁ ਬਨੁ ਢੂਢਿ ਢੂਢਿ ਫਿਰਿ ਥਾਕੀ ਗੁਰਿ ਪੂਰੈ ਘਰਿ ਨਿਸਤਾਰੇ ॥੪॥
बनु बनु ढूढि ढूढि फिरि थाकी गुरि पूरै घरि निसतारे ॥४॥

वनेषु, काननेषु च भ्रमन्, भ्रमन्, भ्रमन् च अहं श्रमं कृतवान्, ततः स्वगृहे एव सिद्धगुरुः मां तारितवान् । ||४||

ਬਾਣੀ ਗੁਰੂ ਗੁਰੂ ਹੈ ਬਾਣੀ ਵਿਚਿ ਬਾਣੀ ਅੰਮ੍ਰਿਤੁ ਸਾਰੇ ॥
बाणी गुरू गुरू है बाणी विचि बाणी अंम्रितु सारे ॥

वचनं, बणी गुरु, गुरु बनि। बाणीयाः अन्तः अम्ब्रोसियल अमृतं समाहितम् अस्ति ।

ਗੁਰੁ ਬਾਣੀ ਕਹੈ ਸੇਵਕੁ ਜਨੁ ਮਾਨੈ ਪਰਤਖਿ ਗੁਰੂ ਨਿਸਤਾਰੇ ॥੫॥
गुरु बाणी कहै सेवकु जनु मानै परतखि गुरू निसतारे ॥५॥

यदि तस्य विनयशीलः सेवकः विश्वासं करोति, गुरुबनिवचनानुसारं च कार्यं करोति तर्हि गुरुः व्यक्तिगतरूपेण तं मुक्तं करोति। ||५||

ਸਭੁ ਹੈ ਬ੍ਰਹਮੁ ਬ੍ਰਹਮੁ ਹੈ ਪਸਰਿਆ ਮਨਿ ਬੀਜਿਆ ਖਾਵਾਰੇ ॥
सभु है ब्रहमु ब्रहमु है पसरिआ मनि बीजिआ खावारे ॥

सर्वं ईश्वरः, ईश्वरः च समग्रः विस्तारः; मनुष्यः यत् रोपितं तत् खादति।

ਜਿਉ ਜਨ ਚੰਦ੍ਰਹਾਂਸੁ ਦੁਖਿਆ ਧ੍ਰਿਸਟਬੁਧੀ ਅਪੁਨਾ ਘਰੁ ਲੂਕੀ ਜਾਰੇ ॥੬॥
जिउ जन चंद्रहांसु दुखिआ ध्रिसटबुधी अपुना घरु लूकी जारे ॥६॥

धृष्टबुधिः यदा विनयशीलं भक्तं चन्द्रहान् पीडयति स्म तदा सः केवलं स्वस्य गृहं अग्निम् अयच्छत्। ||६||

ਪ੍ਰਭ ਕਉ ਜਨੁ ਅੰਤਰਿ ਰਿਦ ਲੋਚੈ ਪ੍ਰਭ ਜਨ ਕੇ ਸਾਸ ਨਿਹਾਰੇ ॥
प्रभ कउ जनु अंतरि रिद लोचै प्रभ जन के सास निहारे ॥

ईश्वरस्य विनयशीलः सेवकः स्वहृदयस्य अन्तः तम् आकांक्षति; ईश्वरः स्वस्य विनयशीलस्य सेवकस्य प्रत्येकं निःश्वासं पश्यति।

ਕ੍ਰਿਪਾ ਕ੍ਰਿਪਾ ਕਰਿ ਭਗਤਿ ਦ੍ਰਿੜਾਏ ਜਨ ਪੀਛੈ ਜਗੁ ਨਿਸਤਾਰੇ ॥੭॥
क्रिपा क्रिपा करि भगति द्रिड़ाए जन पीछै जगु निसतारे ॥७॥

दयालुतया दयालुतया सः स्वस्य विनयशीलस्य सेवकस्य अन्तः भक्तिं रोपयति; तस्य कृते ईश्वरः समग्रं जगत् उद्धारयति। ||७||

ਆਪਨ ਆਪਿ ਆਪਿ ਪ੍ਰਭੁ ਠਾਕੁਰੁ ਪ੍ਰਭੁ ਆਪੇ ਸ੍ਰਿਸਟਿ ਸਵਾਰੇ ॥
आपन आपि आपि प्रभु ठाकुरु प्रभु आपे स्रिसटि सवारे ॥

ईश्वरः अस्माकं प्रभुः गुरुः च स्वयमेव स्वयमेव अस्ति; ईश्वरः एव जगतः अलङ्कारं करोति।

ਜਨ ਨਾਨਕ ਆਪੇ ਆਪਿ ਸਭੁ ਵਰਤੈ ਕਰਿ ਕ੍ਰਿਪਾ ਆਪਿ ਨਿਸਤਾਰੇ ॥੮॥੪॥
जन नानक आपे आपि सभु वरतै करि क्रिपा आपि निसतारे ॥८॥४॥

भृत्य नानक स्वयं सर्वव्यापी; दयायाः स एव सर्वान् मुञ्चति। ||८||४||

ਨਟ ਮਹਲਾ ੪ ॥
नट महला ४ ॥

नट्, चतुर्थ मेहलः : १.

ਰਾਮ ਕਰਿ ਕਿਰਪਾ ਲੇਹੁ ਉਬਾਰੇ ॥
राम करि किरपा लेहु उबारे ॥

प्रसादं प्रयच्छ भगवन् त्राहि मां,

ਜਿਉ ਪਕਰਿ ਦ੍ਰੋਪਤੀ ਦੁਸਟਾਂ ਆਨੀ ਹਰਿ ਹਰਿ ਲਾਜ ਨਿਵਾਰੇ ॥੧॥ ਰਹਾਉ ॥
जिउ पकरि द्रोपती दुसटां आनी हरि हरि लाज निवारे ॥१॥ रहाउ ॥

यथा त्वया द्रोपदीं लज्जाद् रक्षिता यदा सा दुष्टैः खलनायकैः गृहीता न्यायालयस्य समक्षं आनीता। ||१||विराम||

ਕਰਿ ਕਿਰਪਾ ਜਾਚਿਕ ਜਨ ਤੇਰੇ ਇਕੁ ਮਾਗਉ ਦਾਨੁ ਪਿਆਰੇ ॥
करि किरपा जाचिक जन तेरे इकु मागउ दानु पिआरे ॥

भवतः अनुग्रहेण मां आशीर्वादं ददातु - अहं भवतः विनयशीलः याचकः एव अस्मि; एकं आशीर्वादं याचयामि प्रिये।

ਸਤਿਗੁਰ ਕੀ ਨਿਤ ਸਰਧਾ ਲਾਗੀ ਮੋ ਕਉ ਹਰਿ ਗੁਰੁ ਮੇਲਿ ਸਵਾਰੇ ॥੧॥
सतिगुर की नित सरधा लागी मो कउ हरि गुरु मेलि सवारे ॥१॥

सच्चिगुरुं सततं स्पृहामि | नय मां गुरुसमागमं भगवन्, यथा अहं उच्छ्रितः, अलंकृतः च भवेयम्। ||१||

ਸਾਕਤ ਕਰਮ ਪਾਣੀ ਜਿਉ ਮਥੀਐ ਨਿਤ ਪਾਣੀ ਝੋਲ ਝੁਲਾਰੇ ॥
साकत करम पाणी जिउ मथीऐ नित पाणी झोल झुलारे ॥

अविश्वासस्य निन्दकस्य कर्म जलमथनवत्; सः मथयति, नित्यं केवलं जलं मथयन्।

ਮਿਲਿ ਸਤਸੰਗਤਿ ਪਰਮ ਪਦੁ ਪਾਇਆ ਕਢਿ ਮਾਖਨ ਕੇ ਗਟਕਾਰੇ ॥੨॥
मिलि सतसंगति परम पदु पाइआ कढि माखन के गटकारे ॥२॥

सत्संगतस्य सच्चसङ्घस्य सम्मिलितः सन् परमं पदं प्राप्यते; घृतं उत्पाद्यते, आनन्देन च भक्ष्यते। ||२||

ਨਿਤ ਨਿਤ ਕਾਇਆ ਮਜਨੁ ਕੀਆ ਨਿਤ ਮਲਿ ਮਲਿ ਦੇਹ ਸਵਾਰੇ ॥
नित नित काइआ मजनु कीआ नित मलि मलि देह सवारे ॥

सः नित्यं निरन्तरं च स्वशरीरं प्रक्षालितुं शक्नोति; सः नित्यं शरीरं मर्दनं, शोधनं, पालिशं च कर्तुं शक्नोति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430