श्री गुरु ग्रन्थ साहिबः

पुटः - 1324


ਰਾਮ ਨਾਮ ਤੁਲਿ ਅਉਰੁ ਨ ਉਪਮਾ ਜਨ ਨਾਨਕ ਕ੍ਰਿਪਾ ਕਰੀਜੈ ॥੮॥੧॥
राम नाम तुलि अउरु न उपमा जन नानक क्रिपा करीजै ॥८॥१॥

भगवतः नामस्य महिमा अन्यत् किमपि न समं कर्तुं शक्नोति; सेवकं नानकं स्वप्रसादेन आशीर्वादं कुरु | ||८||१||

ਕਲਿਆਨ ਮਹਲਾ ੪ ॥
कलिआन महला ४ ॥

कल्याण, चतुर्थ मेहल : १.

ਰਾਮ ਗੁਰੁ ਪਾਰਸੁ ਪਰਸੁ ਕਰੀਜੈ ॥
राम गुरु पारसु परसु करीजै ॥

गुरुस्पर्शेन मे भगवन् दार्शनिकशिला।

ਹਮ ਨਿਰਗੁਣੀ ਮਨੂਰ ਅਤਿ ਫੀਕੇ ਮਿਲਿ ਸਤਿਗੁਰ ਪਾਰਸੁ ਕੀਜੈ ॥੧॥ ਰਹਾਉ ॥
हम निरगुणी मनूर अति फीके मिलि सतिगुर पारसु कीजै ॥१॥ रहाउ ॥

अहं अयोग्यः, सर्वथा निष्प्रयोजनः, जङ्गमयुक्तः स्लैगः आसम्; सत्यगुरुना सह मिलित्वा अहं दार्शनिकशिलाया: परिणतः अभवम्। ||१||विराम||

ਸੁਰਗ ਮੁਕਤਿ ਬੈਕੁੰਠ ਸਭਿ ਬਾਂਛਹਿ ਨਿਤਿ ਆਸਾ ਆਸ ਕਰੀਜੈ ॥
सुरग मुकति बैकुंठ सभि बांछहि निति आसा आस करीजै ॥

सर्वे स्वर्गं मुक्तिं स्वर्गं च स्पृहन्ति; सर्वे तेषु आशाः स्थापयन्ति।

ਹਰਿ ਦਰਸਨ ਕੇ ਜਨ ਮੁਕਤਿ ਨ ਮਾਂਗਹਿ ਮਿਲਿ ਦਰਸਨ ਤ੍ਰਿਪਤਿ ਮਨੁ ਧੀਜੈ ॥੧॥
हरि दरसन के जन मुकति न मांगहि मिलि दरसन त्रिपति मनु धीजै ॥१॥

तस्य दर्शनस्य भगवन्तं दर्शनं विनयशीलाः आकांक्षन्ति; मोक्षं न याचन्ते। तस्य दर्शनेन तेषां मनः तृप्तं सान्त्वितं च भवति। ||१||

ਮਾਇਆ ਮੋਹੁ ਸਬਲੁ ਹੈ ਭਾਰੀ ਮੋਹੁ ਕਾਲਖ ਦਾਗ ਲਗੀਜੈ ॥
माइआ मोहु सबलु है भारी मोहु कालख दाग लगीजै ॥

माया प्रति भावनात्मकः आसक्तिः अतीव शक्तिशाली अस्ति; अयं आसक्तिः कृष्णवर्णः यः लसति।

ਮੇਰੇ ਠਾਕੁਰ ਕੇ ਜਨ ਅਲਿਪਤ ਹੈ ਮੁਕਤੇ ਜਿਉ ਮੁਰਗਾਈ ਪੰਕੁ ਨ ਭੀਜੈ ॥੨॥
मेरे ठाकुर के जन अलिपत है मुकते जिउ मुरगाई पंकु न भीजै ॥२॥

अनासक्ताः मुक्ताः च मम भगवतः गुरोः च विनयिनः सेवकाः। बकसदृशाः, येषां पंखाः न आर्द्राः भवन्ति । ||२||

ਚੰਦਨ ਵਾਸੁ ਭੁਇਅੰਗਮ ਵੇੜੀ ਕਿਵ ਮਿਲੀਐ ਚੰਦਨੁ ਲੀਜੈ ॥
चंदन वासु भुइअंगम वेड़ी किव मिलीऐ चंदनु लीजै ॥

सुगन्धितः चन्दनवृक्षः सर्पैः परितः अस्ति; कथं कश्चित् चन्दनं प्राप्नुयात् ?

ਕਾਢਿ ਖੜਗੁ ਗੁਰ ਗਿਆਨੁ ਕਰਾਰਾ ਬਿਖੁ ਛੇਦਿ ਛੇਦਿ ਰਸੁ ਪੀਜੈ ॥੩॥
काढि खड़गु गुर गिआनु करारा बिखु छेदि छेदि रसु पीजै ॥३॥

गुरु-आध्यात्मिक-प्रज्ञायाः पराक्रमी खड्गं बहिः आकृष्य विष-सर्पान् हत्वा हन्ति, मधुमृते च पिबामि। ||३||

ਆਨਿ ਆਨਿ ਸਮਧਾ ਬਹੁ ਕੀਨੀ ਪਲੁ ਬੈਸੰਤਰ ਭਸਮ ਕਰੀਜੈ ॥
आनि आनि समधा बहु कीनी पलु बैसंतर भसम करीजै ॥

काष्ठं सङ्गृह्य राशौ स्तम्भयितुं शक्नोषि, परन्तु क्षणमात्रेण अग्निः तत् भस्मरूपेण न्यूनीकरोति ।

ਮਹਾ ਉਗ੍ਰ ਪਾਪ ਸਾਕਤ ਨਰ ਕੀਨੇ ਮਿਲਿ ਸਾਧੂ ਲੂਕੀ ਦੀਜੈ ॥੪॥
महा उग्र पाप साकत नर कीने मिलि साधू लूकी दीजै ॥४॥

अविश्वासः निन्दकः अत्यन्तं घोरान् पापान् सङ्गृह्णाति, परन्तु पवित्रसन्तेन सह मिलित्वा ते अग्नौ स्थापिताः भवन्ति। ||४||

ਸਾਧੂ ਸਾਧ ਸਾਧ ਜਨ ਨੀਕੇ ਜਿਨ ਅੰਤਰਿ ਨਾਮੁ ਧਰੀਜੈ ॥
साधू साध साध जन नीके जिन अंतरि नामु धरीजै ॥

पवित्राः सन्तः भक्ताः उदात्ताः उच्छ्रिताः च सन्ति। ते नाम भगवतः नाम गभीरं निषेधयन्ति।

ਪਰਸ ਨਿਪਰਸੁ ਭਏ ਸਾਧੂ ਜਨ ਜਨੁ ਹਰਿ ਭਗਵਾਨੁ ਦਿਖੀਜੈ ॥੫॥
परस निपरसु भए साधू जन जनु हरि भगवानु दिखीजै ॥५॥

पवित्रस्य विनयस्य च भृत्यस्य स्पर्शेन भगवतः ईश्वरः दृश्यते। ||५||

ਸਾਕਤ ਸੂਤੁ ਬਹੁ ਗੁਰਝੀ ਭਰਿਆ ਕਿਉ ਕਰਿ ਤਾਨੁ ਤਨੀਜੈ ॥
साकत सूतु बहु गुरझी भरिआ किउ करि तानु तनीजै ॥

अविश्वासस्य निन्दकस्य सूत्रं सर्वथा ग्रन्थितं उलझितं च भवति; कथं किमपि तेन विण्यते ?

ਤੰਤੁ ਸੂਤੁ ਕਿਛੁ ਨਿਕਸੈ ਨਾਹੀ ਸਾਕਤ ਸੰਗੁ ਨ ਕੀਜੈ ॥੬॥
तंतु सूतु किछु निकसै नाही साकत संगु न कीजै ॥६॥

एतत् सूत्रं सूत्ररूपेण बुनितुं न शक्यते; ताभिः अविश्वासैः निन्दकैः सह न सङ्गतिं कुर्वन्तु। ||६||

ਸਤਿਗੁਰ ਸਾਧਸੰਗਤਿ ਹੈ ਨੀਕੀ ਮਿਲਿ ਸੰਗਤਿ ਰਾਮੁ ਰਵੀਜੈ ॥
सतिगुर साधसंगति है नीकी मिलि संगति रामु रवीजै ॥

सच्चो गुरुः साधसंगतश्च पवित्रसङ्घः उदात्तः उदात्तः च। सङ्घं सम्मिलितं कृत्वा भगवन्तं ध्यायन्तु।

ਅੰਤਰਿ ਰਤਨ ਜਵੇਹਰ ਮਾਣਕ ਗੁਰ ਕਿਰਪਾ ਤੇ ਲੀਜੈ ॥੭॥
अंतरि रतन जवेहर माणक गुर किरपा ते लीजै ॥७॥

रत्नाः, रत्नाः, रत्नाः च गहनाः अन्तः सन्ति; गुरुप्रसादेन ते प्राप्यन्ते। ||७||

ਮੇਰਾ ਠਾਕੁਰੁ ਵਡਾ ਵਡਾ ਹੈ ਸੁਆਮੀ ਹਮ ਕਿਉ ਕਰਿ ਮਿਲਹ ਮਿਲੀਜੈ ॥
मेरा ठाकुरु वडा वडा है सुआमी हम किउ करि मिलह मिलीजै ॥

मम प्रभुः स्वामी च महिमामहत् | तस्य संयोगे कथं एकीभविष्यामि ?

ਨਾਨਕ ਮੇਲਿ ਮਿਲਾਏ ਗੁਰੁ ਪੂਰਾ ਜਨ ਕਉ ਪੂਰਨੁ ਦੀਜੈ ॥੮॥੨॥
नानक मेलि मिलाए गुरु पूरा जन कउ पूरनु दीजै ॥८॥२॥

हे नानक, सिद्धगुरुः स्वस्य विनयशीलं सेवकं स्वसंयोगे एकीकृत्य, सिद्धिपूर्वकं आशीर्वादं ददाति। ||८||२||

ਕਲਿਆਨੁ ਮਹਲਾ ੪ ॥
कलिआनु महला ४ ॥

कल्याण, चतुर्थ मेहल : १.

ਰਾਮਾ ਰਮ ਰਾਮੋ ਰਾਮੁ ਰਵੀਜੈ ॥
रामा रम रामो रामु रवीजै ॥

भगवतः नाम जपस्व सर्वव्यापी भगवतः।

ਸਾਧੂ ਸਾਧ ਸਾਧ ਜਨ ਨੀਕੇ ਮਿਲਿ ਸਾਧੂ ਹਰਿ ਰੰਗੁ ਕੀਜੈ ॥੧॥ ਰਹਾਉ ॥
साधू साध साध जन नीके मिलि साधू हरि रंगु कीजै ॥१॥ रहाउ ॥

पवित्राः विनयः पवित्राः च आर्याः उदात्ताः। पवित्रेण सह मिलित्वा अहं भगवन्तं हर्षेण प्रेम करोमि। ||१||विराम||

ਜੀਅ ਜੰਤ ਸਭੁ ਜਗੁ ਹੈ ਜੇਤਾ ਮਨੁ ਡੋਲਤ ਡੋਲ ਕਰੀਜੈ ॥
जीअ जंत सभु जगु है जेता मनु डोलत डोल करीजै ॥

संसारस्य सर्वेषां भूतजीवानां मनः अस्थिरं भ्रमति।

ਕ੍ਰਿਪਾ ਕ੍ਰਿਪਾ ਕਰਿ ਸਾਧੁ ਮਿਲਾਵਹੁ ਜਗੁ ਥੰਮਨ ਕਉ ਥੰਮੁ ਦੀਜੈ ॥੧॥
क्रिपा क्रिपा करि साधु मिलावहु जगु थंमन कउ थंमु दीजै ॥१॥

कृपया तान् दयां कुरुत, तेषां प्रति दयां कुरुत, पवित्रेण सह तान् एकीकरोतु; विश्वस्य समर्थनाय एतत् समर्थनं स्थापयन्तु। ||१||

ਬਸੁਧਾ ਤਲੈ ਤਲੈ ਸਭ ਊਪਰਿ ਮਿਲਿ ਸਾਧੂ ਚਰਨ ਰੁਲੀਜੈ ॥
बसुधा तलै तलै सभ ऊपरि मिलि साधू चरन रुलीजै ॥

पृथिवी अस्माकं अधः अस्ति तथापि तस्याः रजः सर्वेषां उपरि पतति; पवित्रस्य पादस्य रजः आच्छादयतु।

ਅਤਿ ਊਤਮ ਅਤਿ ਊਤਮ ਹੋਵਹੁ ਸਭ ਸਿਸਟਿ ਚਰਨ ਤਲ ਦੀਜੈ ॥੨॥
अति ऊतम अति ऊतम होवहु सभ सिसटि चरन तल दीजै ॥२॥

त्वं सर्वथा उच्चैः सर्वेभ्यः उदात्ततमः उदात्तः च भविष्यसि; सर्वं जगत् तव पादयोः स्थापयिष्यति। ||२||

ਗੁਰਮੁਖਿ ਜੋਤਿ ਭਲੀ ਸਿਵ ਨੀਕੀ ਆਨਿ ਪਾਨੀ ਸਕਤਿ ਭਰੀਜੈ ॥
गुरमुखि जोति भली सिव नीकी आनि पानी सकति भरीजै ॥

गुरमुखाः भगवतः दिव्यप्रकाशेन धन्याः सन्ति; तेषां सेवां कर्तुं माया आगच्छति।

ਮੈਨਦੰਤ ਨਿਕਸੇ ਗੁਰ ਬਚਨੀ ਸਾਰੁ ਚਬਿ ਚਬਿ ਹਰਿ ਰਸੁ ਪੀਜੈ ॥੩॥
मैनदंत निकसे गुर बचनी सारु चबि चबि हरि रसु पीजै ॥३॥

गुरुशिक्षावचनद्वारा ते मोमदन्तैः दंशन्ति, लोहं चर्वन्ति, भगवतः उदात्ततत्त्वे पिबन्ति। ||३||

ਰਾਮ ਨਾਮ ਅਨੁਗ੍ਰਹੁ ਬਹੁ ਕੀਆ ਗੁਰ ਸਾਧੂ ਪੁਰਖ ਮਿਲੀਜੈ ॥
राम नाम अनुग्रहु बहु कीआ गुर साधू पुरख मिलीजै ॥

भगवता महती दया कृता, स्वनाम च दत्ता; मया पवित्रगुरुः आदिभूतेन सह मिलितः।

ਗੁਨ ਰਾਮ ਨਾਮ ਬਿਸਥੀਰਨ ਕੀਏ ਹਰਿ ਸਗਲ ਭਵਨ ਜਸੁ ਦੀਜੈ ॥੪॥
गुन राम नाम बिसथीरन कीए हरि सगल भवन जसु दीजै ॥४॥

भगवतः नामस्य गौरवपूर्णाः स्तुताः सर्वत्र प्रसृताः सन्ति; भगवान् सर्वत्र यशः प्रयच्छति। ||४||

ਸਾਧੂ ਸਾਧ ਸਾਧ ਮਨਿ ਪ੍ਰੀਤਮ ਬਿਨੁ ਦੇਖੇ ਰਹਿ ਨ ਸਕੀਜੈ ॥
साधू साध साध मनि प्रीतम बिनु देखे रहि न सकीजै ॥

प्रियः प्रभुः पवित्रस्य पवित्रस्य साधुनां मनसः अन्तः अस्ति; तं विना ते जीवितुं न शक्नुवन्ति।

ਜਿਉ ਜਲ ਮੀਨ ਜਲੰ ਜਲ ਪ੍ਰੀਤਿ ਹੈ ਖਿਨੁ ਜਲ ਬਿਨੁ ਫੂਟਿ ਮਰੀਜੈ ॥੫॥
जिउ जल मीन जलं जल प्रीति है खिनु जल बिनु फूटि मरीजै ॥५॥

जले मत्स्याः केवलं जलं प्रेम्णा पश्यन्ति। जलं विना स्फुरति क्षणमात्रेण म्रियते च । ||५||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430