भगवतः नामस्य महिमा अन्यत् किमपि न समं कर्तुं शक्नोति; सेवकं नानकं स्वप्रसादेन आशीर्वादं कुरु | ||८||१||
कल्याण, चतुर्थ मेहल : १.
गुरुस्पर्शेन मे भगवन् दार्शनिकशिला।
अहं अयोग्यः, सर्वथा निष्प्रयोजनः, जङ्गमयुक्तः स्लैगः आसम्; सत्यगुरुना सह मिलित्वा अहं दार्शनिकशिलाया: परिणतः अभवम्। ||१||विराम||
सर्वे स्वर्गं मुक्तिं स्वर्गं च स्पृहन्ति; सर्वे तेषु आशाः स्थापयन्ति।
तस्य दर्शनस्य भगवन्तं दर्शनं विनयशीलाः आकांक्षन्ति; मोक्षं न याचन्ते। तस्य दर्शनेन तेषां मनः तृप्तं सान्त्वितं च भवति। ||१||
माया प्रति भावनात्मकः आसक्तिः अतीव शक्तिशाली अस्ति; अयं आसक्तिः कृष्णवर्णः यः लसति।
अनासक्ताः मुक्ताः च मम भगवतः गुरोः च विनयिनः सेवकाः। बकसदृशाः, येषां पंखाः न आर्द्राः भवन्ति । ||२||
सुगन्धितः चन्दनवृक्षः सर्पैः परितः अस्ति; कथं कश्चित् चन्दनं प्राप्नुयात् ?
गुरु-आध्यात्मिक-प्रज्ञायाः पराक्रमी खड्गं बहिः आकृष्य विष-सर्पान् हत्वा हन्ति, मधुमृते च पिबामि। ||३||
काष्ठं सङ्गृह्य राशौ स्तम्भयितुं शक्नोषि, परन्तु क्षणमात्रेण अग्निः तत् भस्मरूपेण न्यूनीकरोति ।
अविश्वासः निन्दकः अत्यन्तं घोरान् पापान् सङ्गृह्णाति, परन्तु पवित्रसन्तेन सह मिलित्वा ते अग्नौ स्थापिताः भवन्ति। ||४||
पवित्राः सन्तः भक्ताः उदात्ताः उच्छ्रिताः च सन्ति। ते नाम भगवतः नाम गभीरं निषेधयन्ति।
पवित्रस्य विनयस्य च भृत्यस्य स्पर्शेन भगवतः ईश्वरः दृश्यते। ||५||
अविश्वासस्य निन्दकस्य सूत्रं सर्वथा ग्रन्थितं उलझितं च भवति; कथं किमपि तेन विण्यते ?
एतत् सूत्रं सूत्ररूपेण बुनितुं न शक्यते; ताभिः अविश्वासैः निन्दकैः सह न सङ्गतिं कुर्वन्तु। ||६||
सच्चो गुरुः साधसंगतश्च पवित्रसङ्घः उदात्तः उदात्तः च। सङ्घं सम्मिलितं कृत्वा भगवन्तं ध्यायन्तु।
रत्नाः, रत्नाः, रत्नाः च गहनाः अन्तः सन्ति; गुरुप्रसादेन ते प्राप्यन्ते। ||७||
मम प्रभुः स्वामी च महिमामहत् | तस्य संयोगे कथं एकीभविष्यामि ?
हे नानक, सिद्धगुरुः स्वस्य विनयशीलं सेवकं स्वसंयोगे एकीकृत्य, सिद्धिपूर्वकं आशीर्वादं ददाति। ||८||२||
कल्याण, चतुर्थ मेहल : १.
भगवतः नाम जपस्व सर्वव्यापी भगवतः।
पवित्राः विनयः पवित्राः च आर्याः उदात्ताः। पवित्रेण सह मिलित्वा अहं भगवन्तं हर्षेण प्रेम करोमि। ||१||विराम||
संसारस्य सर्वेषां भूतजीवानां मनः अस्थिरं भ्रमति।
कृपया तान् दयां कुरुत, तेषां प्रति दयां कुरुत, पवित्रेण सह तान् एकीकरोतु; विश्वस्य समर्थनाय एतत् समर्थनं स्थापयन्तु। ||१||
पृथिवी अस्माकं अधः अस्ति तथापि तस्याः रजः सर्वेषां उपरि पतति; पवित्रस्य पादस्य रजः आच्छादयतु।
त्वं सर्वथा उच्चैः सर्वेभ्यः उदात्ततमः उदात्तः च भविष्यसि; सर्वं जगत् तव पादयोः स्थापयिष्यति। ||२||
गुरमुखाः भगवतः दिव्यप्रकाशेन धन्याः सन्ति; तेषां सेवां कर्तुं माया आगच्छति।
गुरुशिक्षावचनद्वारा ते मोमदन्तैः दंशन्ति, लोहं चर्वन्ति, भगवतः उदात्ततत्त्वे पिबन्ति। ||३||
भगवता महती दया कृता, स्वनाम च दत्ता; मया पवित्रगुरुः आदिभूतेन सह मिलितः।
भगवतः नामस्य गौरवपूर्णाः स्तुताः सर्वत्र प्रसृताः सन्ति; भगवान् सर्वत्र यशः प्रयच्छति। ||४||
प्रियः प्रभुः पवित्रस्य पवित्रस्य साधुनां मनसः अन्तः अस्ति; तं विना ते जीवितुं न शक्नुवन्ति।
जले मत्स्याः केवलं जलं प्रेम्णा पश्यन्ति। जलं विना स्फुरति क्षणमात्रेण म्रियते च । ||५||