श्री गुरु ग्रन्थ साहिबः

पुटः - 81


ਅੰਮ੍ਰਿਤੁ ਹਰਿ ਪੀਵਤੇ ਸਦਾ ਥਿਰੁ ਥੀਵਤੇ ਬਿਖੈ ਬਨੁ ਫੀਕਾ ਜਾਨਿਆ ॥
अंम्रितु हरि पीवते सदा थिरु थीवते बिखै बनु फीका जानिआ ॥

भगवतः अम्ब्रोसियामृते पिबन्ति, नित्यं स्थिराः भवन्ति। ते जानन्ति भ्रष्टजलं अस्वादं च अरुचिकरम्।

ਭਏ ਕਿਰਪਾਲ ਗੋਪਾਲ ਪ੍ਰਭ ਮੇਰੇ ਸਾਧਸੰਗਤਿ ਨਿਧਿ ਮਾਨਿਆ ॥
भए किरपाल गोपाल प्रभ मेरे साधसंगति निधि मानिआ ॥

यदा मम ईश्वरः विश्वेश्वरः दयालुः अभवत् तदा अहं साधसंगतस्य निधिरूपेण पश्यन् आगतः।

ਸਰਬਸੋ ਸੂਖ ਆਨੰਦ ਘਨ ਪਿਆਰੇ ਹਰਿ ਰਤਨੁ ਮਨ ਅੰਤਰਿ ਸੀਵਤੇ ॥
सरबसो सूख आनंद घन पिआरे हरि रतनु मन अंतरि सीवते ॥

सर्वे भोगाः परमो आनन्दः च प्रिये ये भगवतः मणिं मनसि सिवन्ति तेषां कृते आगच्छन्ति।

ਇਕੁ ਤਿਲੁ ਨਹੀ ਵਿਸਰੈ ਪ੍ਰਾਨ ਆਧਾਰਾ ਜਪਿ ਜਪਿ ਨਾਨਕ ਜੀਵਤੇ ॥੩॥
इकु तिलु नही विसरै प्रान आधारा जपि जपि नानक जीवते ॥३॥

न विस्मरन्ति क्षणमपि प्राणश्वासस्य समर्थनम्। नित्यं ध्यात्वा जीवन्ति नानक | ||३||

ਡਖਣਾ ॥
डखणा ॥

दखाना : १.

ਜੋ ਤਉ ਕੀਨੇ ਆਪਣੇ ਤਿਨਾ ਕੂੰ ਮਿਲਿਓਹਿ ॥
जो तउ कीने आपणे तिना कूं मिलिओहि ॥

यैः स्वकृतैः सह भगवन् मिलसि विलीयते च ।

ਆਪੇ ਹੀ ਆਪਿ ਮੋਹਿਓਹੁ ਜਸੁ ਨਾਨਕ ਆਪਿ ਸੁਣਿਓਹਿ ॥੧॥
आपे ही आपि मोहिओहु जसु नानक आपि सुणिओहि ॥१॥

त्वं स्वयं प्रविष्टोऽसि नानक स्वस्तुतिं श्रुत्वा | ||१||

ਛੰਤੁ ॥
छंतु ॥

छन्त: १.

ਪ੍ਰੇਮ ਠਗਉਰੀ ਪਾਇ ਰੀਝਾਇ ਗੋਬਿੰਦ ਮਨੁ ਮੋਹਿਆ ਜੀਉ ॥
प्रेम ठगउरी पाइ रीझाइ गोबिंद मनु मोहिआ जीउ ॥

प्रेमस्य मादकं औषधं प्रशासन् अहं जगतः प्रभुं जित्वा अस्मि; मया तस्य मनः मुग्धं कृतम्।

ਸੰਤਨ ਕੈ ਪਰਸਾਦਿ ਅਗਾਧਿ ਕੰਠੇ ਲਗਿ ਸੋਹਿਆ ਜੀਉ ॥
संतन कै परसादि अगाधि कंठे लगि सोहिआ जीउ ॥

अगाहेश्वरस्य प्रेम्णः आलिंगने अहं सन्तप्रसादेन प्रविष्टः अस्मि ।

ਹਰਿ ਕੰਠਿ ਲਗਿ ਸੋਹਿਆ ਦੋਖ ਸਭਿ ਜੋਹਿਆ ਭਗਤਿ ਲਖੵਣ ਕਰਿ ਵਸਿ ਭਏ ॥
हरि कंठि लगि सोहिआ दोख सभि जोहिआ भगति लख्यण करि वसि भए ॥

भगवतः प्रेम्णा आलिंगने धारितः सुन्दरः दृश्यते, मम सर्वाणि दुःखानि निवृत्तानि सन्ति। भक्तानां प्रेमपूर्णार्चनेन भगवान् तेषां शक्तिं गतः ।

ਮਨਿ ਸਰਬ ਸੁਖ ਵੁਠੇ ਗੋਵਿਦ ਤੁਠੇ ਜਨਮ ਮਰਣਾ ਸਭਿ ਮਿਟਿ ਗਏ ॥
मनि सरब सुख वुठे गोविद तुठे जनम मरणा सभि मिटि गए ॥

सर्वे भोगाः मनसि निवसितुं आगताः; विश्वेश्वरः प्रसन्नः प्रसादितः च भवति। जन्ममरणं च सर्वथा निराकृतम् अस्ति।

ਸਖੀ ਮੰਗਲੋ ਗਾਇਆ ਇਛ ਪੁਜਾਇਆ ਬਹੁੜਿ ਨ ਮਾਇਆ ਹੋਹਿਆ ॥
सखी मंगलो गाइआ इछ पुजाइआ बहुड़ि न माइआ होहिआ ॥

हे मम सहचराः आनन्दगीतानि गायन्तु। मम कामाः सिद्धाः, न पुनः कदाचन माया फसिष्यामि न च कम्पितः ।

ਕਰੁ ਗਹਿ ਲੀਨੇ ਨਾਨਕ ਪ੍ਰਭ ਪਿਆਰੇ ਸੰਸਾਰੁ ਸਾਗਰੁ ਨਹੀ ਪੋਹਿਆ ॥੪॥
करु गहि लीने नानक प्रभ पिआरे संसारु सागरु नही पोहिआ ॥४॥

मम हस्तं गृहीत्वा नानक मम प्रिय ईश्वरः मां जगत्-सागरेण ग्रसितुं न दास्यति। ||४||

ਡਖਣਾ ॥
डखणा ॥

दखाना : १.

ਸਾਈ ਨਾਮੁ ਅਮੋਲੁ ਕੀਮ ਨ ਕੋਈ ਜਾਣਦੋ ॥
साई नामु अमोलु कीम न कोई जाणदो ॥

स्वामिनः नाम अमूल्यम् अस्ति; तस्य मूल्यं कोऽपि न जानाति।

ਜਿਨਾ ਭਾਗ ਮਥਾਹਿ ਸੇ ਨਾਨਕ ਹਰਿ ਰੰਗੁ ਮਾਣਦੋ ॥੧॥
जिना भाग मथाहि से नानक हरि रंगु माणदो ॥१॥

ललाटेषु शुभं दैवं येषां ते नानक भगवतः प्रेम्णः आनन्दं लभन्ते। ||१||

ਛੰਤੁ ॥
छंतु ॥

छन्त: १.

ਕਹਤੇ ਪਵਿਤ੍ਰ ਸੁਣਤੇ ਸਭਿ ਧੰਨੁ ਲਿਖਤਂੀ ਕੁਲੁ ਤਾਰਿਆ ਜੀਉ ॥
कहते पवित्र सुणते सभि धंनु लिखतीं कुलु तारिआ जीउ ॥

ये जपन्ति ते पवित्राः भवन्ति। ये शृण्वन्ति ते सर्वे धन्याः, ये च लिखन्ति ते पितॄन् तारयन्ति।

ਜਿਨ ਕਉ ਸਾਧੂ ਸੰਗੁ ਨਾਮ ਹਰਿ ਰੰਗੁ ਤਿਨੀ ਬ੍ਰਹਮੁ ਬੀਚਾਰਿਆ ਜੀਉ ॥
जिन कउ साधू संगु नाम हरि रंगु तिनी ब्रहमु बीचारिआ जीउ ॥

ये साधसंगते सम्मिलिताः सन्ति ते भगवतः प्रेम्णा ओतप्रोताः भवन्ति; ते ईश्वरं चिन्तयन्ति, ध्यायन्ति च।

ਬ੍ਰਹਮੁ ਬੀਚਾਰਿਆ ਜਨਮੁ ਸਵਾਰਿਆ ਪੂਰਨ ਕਿਰਪਾ ਪ੍ਰਭਿ ਕਰੀ ॥
ब्रहमु बीचारिआ जनमु सवारिआ पूरन किरपा प्रभि करी ॥

ईश्वरस्य चिन्तनं कुर्वन्तः तेषां जीवनं सुधारितं मोचितं च भवति; ईश्वरः तेषां उपरि स्वस्य सम्यक् दयां वर्षितवान्।

ਕਰੁ ਗਹਿ ਲੀਨੇ ਹਰਿ ਜਸੋ ਦੀਨੇ ਜੋਨਿ ਨਾ ਧਾਵੈ ਨਹ ਮਰੀ ॥
करु गहि लीने हरि जसो दीने जोनि ना धावै नह मरी ॥

तान् हस्तेन गृहीत्वा भगवता स्तुतिभिः आशीर्वादः दत्तः। न पुनः पुनर्जन्मनि भ्रमितव्यं, न च तेषां मृत्युः कदापि न भवति ।

ਸਤਿਗੁਰ ਦਇਆਲ ਕਿਰਪਾਲ ਭੇਟਤ ਹਰੇ ਕਾਮੁ ਕ੍ਰੋਧੁ ਲੋਭੁ ਮਾਰਿਆ ॥
सतिगुर दइआल किरपाल भेटत हरे कामु क्रोधु लोभु मारिआ ॥

दयालुः दयालुः सत्यगुरुः माध्यमेन अहं भगवन्तं मिलितवान्; कामं क्रोधं च लोभं च जित्वा मया ।

ਕਥਨੁ ਨ ਜਾਇ ਅਕਥੁ ਸੁਆਮੀ ਸਦਕੈ ਜਾਇ ਨਾਨਕੁ ਵਾਰਿਆ ॥੫॥੧॥੩॥
कथनु न जाइ अकथु सुआमी सदकै जाइ नानकु वारिआ ॥५॥१॥३॥

अस्माकं अवर्णनीयः प्रभुः गुरुः च वर्णयितुं न शक्यते। नानकः भक्तः, सदा यज्ञः तस्मै। ||५||१||३||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੪ ਵਣਜਾਰਾ ॥
सिरीरागु महला ४ वणजारा ॥

सिरी राग, चतुर्थ मेहल, वनजारा ~ व्यापारी : १.

ੴ ਸਤਿ ਨਾਮੁ ਗੁਰਪ੍ਰਸਾਦਿ ॥
ੴ सति नामु गुरप्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सत्यं नाम । गुरुप्रसादेन : १.

ਹਰਿ ਹਰਿ ਉਤਮੁ ਨਾਮੁ ਹੈ ਜਿਨਿ ਸਿਰਿਆ ਸਭੁ ਕੋਇ ਜੀਉ ॥
हरि हरि उतमु नामु है जिनि सिरिआ सभु कोइ जीउ ॥

हर, हर इति भगवतः नाम उत्तमम् उदात्तम्। सः सर्वान् सृष्टवान्।

ਹਰਿ ਜੀਅ ਸਭੇ ਪ੍ਰਤਿਪਾਲਦਾ ਘਟਿ ਘਟਿ ਰਮਈਆ ਸੋਇ ॥
हरि जीअ सभे प्रतिपालदा घटि घटि रमईआ सोइ ॥

भगवान् सर्वभूतानि पोषयति। सः एकैकं हृदयं व्याप्नोति।

ਸੋ ਹਰਿ ਸਦਾ ਧਿਆਈਐ ਤਿਸੁ ਬਿਨੁ ਅਵਰੁ ਨ ਕੋਇ ॥
सो हरि सदा धिआईऐ तिसु बिनु अवरु न कोइ ॥

तं भगवन्तं सदा ध्यायस्व। तया विना अन्यः सर्वथा नास्ति ।

ਜੋ ਮੋਹਿ ਮਾਇਆ ਚਿਤੁ ਲਾਇਦੇ ਸੇ ਛੋਡਿ ਚਲੇ ਦੁਖੁ ਰੋਇ ॥
जो मोहि माइआ चितु लाइदे से छोडि चले दुखु रोइ ॥

ये स्वचेतनां माया प्रति भावनात्मकसङ्गतिं केन्द्रीकुर्वन्ति, ते अवश्यमेव गच्छन्ति; ते निराशाः क्रन्दन्तः प्रस्थायन्ते।

ਜਨ ਨਾਨਕ ਨਾਮੁ ਧਿਆਇਆ ਹਰਿ ਅੰਤਿ ਸਖਾਈ ਹੋਇ ॥੧॥
जन नानक नामु धिआइआ हरि अंति सखाई होइ ॥१॥

सेवकः नानकः अन्ते तस्य एकमात्रं सहचरं नाम भगवतः नाम ध्यायति। ||१||

ਮੈ ਹਰਿ ਬਿਨੁ ਅਵਰੁ ਨ ਕੋਇ ॥
मै हरि बिनु अवरु न कोइ ॥

त्वदतिरिक्तोऽन्योऽस्ति मे भगवन् ।

ਹਰਿ ਗੁਰ ਸਰਣਾਈ ਪਾਈਐ ਵਣਜਾਰਿਆ ਮਿਤ੍ਰਾ ਵਡਭਾਗਿ ਪਰਾਪਤਿ ਹੋਇ ॥੧॥ ਰਹਾਉ ॥
हरि गुर सरणाई पाईऐ वणजारिआ मित्रा वडभागि परापति होइ ॥१॥ रहाउ ॥

गुरु-अभयारण्ये भगवान् लभ्यते, हे मम वणिक् मित्र; महता सौभाग्येन स लभ्यते। ||१||विराम||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430