श्री गुरु ग्रन्थ साहिबः

पुटः - 1091


ਭੋਲਤਣਿ ਭੈ ਮਨਿ ਵਸੈ ਹੇਕੈ ਪਾਧਰ ਹੀਡੁ ॥
भोलतणि भै मनि वसै हेकै पाधर हीडु ॥

ईश्वरभयं निर्दोषाणां मनसि तिष्ठति; इति एकेश्वरस्य ऋजुमार्गः।

ਅਤਿ ਡਾਹਪਣਿ ਦੁਖੁ ਘਣੋ ਤੀਨੇ ਥਾਵ ਭਰੀਡੁ ॥੧॥
अति डाहपणि दुखु घणो तीने थाव भरीडु ॥१॥

ईर्ष्या ईर्ष्या च घोरं दुःखं जनयति त्रिषु लोकेषु शापितः । ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਮਾਂਦਲੁ ਬੇਦਿ ਸਿ ਬਾਜਣੋ ਘਣੋ ਧੜੀਐ ਜੋਇ ॥
मांदलु बेदि सि बाजणो घणो धड़ीऐ जोइ ॥

वेदानां दुन्दुभिः स्पन्दते विवादं विभाजनं च आनयति।

ਨਾਨਕ ਨਾਮੁ ਸਮਾਲਿ ਤੂ ਬੀਜਉ ਅਵਰੁ ਨ ਕੋਇ ॥੨॥
नानक नामु समालि तू बीजउ अवरु न कोइ ॥२॥

हे नानक, नाम भगवतः नाम चिन्तय; तमव्यतिरिक्तः कोऽपि नास्ति। ||२||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਸਾਗਰੁ ਗੁਣੀ ਅਥਾਹੁ ਕਿਨਿ ਹਾਥਾਲਾ ਦੇਖੀਐ ॥
सागरु गुणी अथाहु किनि हाथाला देखीऐ ॥

त्रयाणां गुणानां जगत्-सागरः अगाहः गभीरः अस्ति; तस्य तलं कथं दृश्यते ?

ਵਡਾ ਵੇਪਰਵਾਹੁ ਸਤਿਗੁਰੁ ਮਿਲੈ ਤ ਪਾਰਿ ਪਵਾ ॥
वडा वेपरवाहु सतिगुरु मिलै त पारि पवा ॥

यदि अहं महान्, आत्मनिर्भरः सत्यगुरुः सह मिलामि, तर्हि अहं पारं नीतः अस्मि।

ਮਝ ਭਰਿ ਦੁਖ ਬਦੁਖ ॥
मझ भरि दुख बदुख ॥

अयं समुद्रः दुःखेन दुःखेन च परिपूर्णः अस्ति।

ਨਾਨਕ ਸਚੇ ਨਾਮ ਬਿਨੁ ਕਿਸੈ ਨ ਲਥੀ ਭੁਖ ॥੩॥
नानक सचे नाम बिनु किसै न लथी भुख ॥३॥

सत्यनाम विना कस्यचित् क्षुधा न शाम्यति नानक। ||३||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜਿਨੀ ਅੰਦਰੁ ਭਾਲਿਆ ਗੁਰ ਸਬਦਿ ਸੁਹਾਵੈ ॥
जिनी अंदरु भालिआ गुर सबदि सुहावै ॥

ये गुरुशब्दवचनद्वारा स्वान्तर्गतं अन्वेषयन्ति, ते उच्छ्रिताः, अलङ्कृताः च भवन्ति।

ਜੋ ਇਛਨਿ ਸੋ ਪਾਇਦੇ ਹਰਿ ਨਾਮੁ ਧਿਆਵੈ ॥
जो इछनि सो पाइदे हरि नामु धिआवै ॥

लभन्ते यदभीष्टं भगवन्नामध्यायन्ते।

ਜਿਸ ਨੋ ਕ੍ਰਿਪਾ ਕਰੇ ਤਿਸੁ ਗੁਰੁ ਮਿਲੈ ਸੋ ਹਰਿ ਗੁਣ ਗਾਵੈ ॥
जिस नो क्रिपा करे तिसु गुरु मिलै सो हरि गुण गावै ॥

ईश्वरप्रसादेन धन्यः, गुरुणा सह मिलति; सः भगवतः महिमा स्तुतिं गायति।

ਧਰਮ ਰਾਇ ਤਿਨ ਕਾ ਮਿਤੁ ਹੈ ਜਮ ਮਗਿ ਨ ਪਾਵੈ ॥
धरम राइ तिन का मितु है जम मगि न पावै ॥

धर्मस्य धार्मिकः न्यायाधीशः तस्य मित्रम्; तस्य मृत्युमार्गे गन्तुं न प्रयोजनम्।

ਹਰਿ ਨਾਮੁ ਧਿਆਵਹਿ ਦਿਨਸੁ ਰਾਤਿ ਹਰਿ ਨਾਮਿ ਸਮਾਵੈ ॥੧੪॥
हरि नामु धिआवहि दिनसु राति हरि नामि समावै ॥१४॥

ध्यायति भगवतः नाम दिवारात्रौ; सः भगवतः नाम्नि लीनः मग्नः च भवति। ||१४||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਸੁਣੀਐ ਏਕੁ ਵਖਾਣੀਐ ਸੁਰਗਿ ਮਿਰਤਿ ਪਇਆਲਿ ॥
सुणीऐ एकु वखाणीऐ सुरगि मिरति पइआलि ॥

स्वर्गलोकं पातालस्य च पातालप्रदेशेषु व्याप्तस्य एकस्य भगवतः नाम शृणुत वदन्तु च ।

ਹੁਕਮੁ ਨ ਜਾਈ ਮੇਟਿਆ ਜੋ ਲਿਖਿਆ ਸੋ ਨਾਲਿ ॥
हुकमु न जाई मेटिआ जो लिखिआ सो नालि ॥

तस्य आज्ञायाः हुकमः न मेटयितुं शक्यते; यच्च लिखितं तत् मर्त्या सह गमिष्यति।

ਕਉਣੁ ਮੂਆ ਕਉਣੁ ਮਾਰਸੀ ਕਉਣੁ ਆਵੈ ਕਉਣੁ ਜਾਇ ॥
कउणु मूआ कउणु मारसी कउणु आवै कउणु जाइ ॥

कः मृतः, कः हन्ति? कः आगच्छति कः गच्छति ?

ਕਉਣੁ ਰਹਸੀ ਨਾਨਕਾ ਕਿਸ ਕੀ ਸੁਰਤਿ ਸਮਾਇ ॥੧॥
कउणु रहसी नानका किस की सुरति समाइ ॥१॥

कः मुग्धः नानक यस्य चैतन्यं भगवति विलीयते । ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਹਉ ਮੁਆ ਮੈ ਮਾਰਿਆ ਪਉਣੁ ਵਹੈ ਦਰੀਆਉ ॥
हउ मुआ मै मारिआ पउणु वहै दरीआउ ॥

अहङ्कारे सः म्रियते; स्वामित्वं तं हन्ति, निःश्वासः नदी इव निर्वहति।

ਤ੍ਰਿਸਨਾ ਥਕੀ ਨਾਨਕਾ ਜਾ ਮਨੁ ਰਤਾ ਨਾਇ ॥
त्रिसना थकी नानका जा मनु रता नाइ ॥

कामः क्षीयते नानके नामसंयुक्ते मनः।

ਲੋਇਣ ਰਤੇ ਲੋਇਣੀ ਕੰਨੀ ਸੁਰਤਿ ਸਮਾਇ ॥
लोइण रते लोइणी कंनी सुरति समाइ ॥

तस्य नेत्रे भगवतः चक्षुषा ओतप्रोताः कर्णाः आकाशचेतनायाः ध्वनिं कुर्वन्ति ।

ਜੀਭ ਰਸਾਇਣਿ ਚੂਨੜੀ ਰਤੀ ਲਾਲ ਲਵਾਇ ॥
जीभ रसाइणि चूनड़ी रती लाल लवाइ ॥

तस्य जिह्वा पिबति मधुरमृते, प्रियेश्वरनामजपेन किरमिजीरञ्जिता।

ਅੰਦਰੁ ਮੁਸਕਿ ਝਕੋਲਿਆ ਕੀਮਤਿ ਕਹੀ ਨ ਜਾਇ ॥੨॥
अंदरु मुसकि झकोलिआ कीमति कही न जाइ ॥२॥

तस्य अन्तःकरणं भगवतः गन्धेन सिक्तम् अस्ति; तस्य मूल्यं वर्णयितुं न शक्यते। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਇਸੁ ਜੁਗ ਮਹਿ ਨਾਮੁ ਨਿਧਾਨੁ ਹੈ ਨਾਮੋ ਨਾਲਿ ਚਲੈ ॥
इसु जुग महि नामु निधानु है नामो नालि चलै ॥

अस्मिन् युगे नाम भगवतः नाम निधिः । केवलं नाम एव अन्ते गच्छति।

ਏਹੁ ਅਖੁਟੁ ਕਦੇ ਨ ਨਿਖੁਟਈ ਖਾਇ ਖਰਚਿਉ ਪਲੈ ॥
एहु अखुटु कदे न निखुटई खाइ खरचिउ पलै ॥

अक्षयम् अस्ति; कदापि शून्यं न भवति, कियत् अपि खादति, सेवते, व्यययति वा ।

ਹਰਿ ਜਨ ਨੇੜਿ ਨ ਆਵਈ ਜਮਕੰਕਰ ਜਮਕਲੈ ॥
हरि जन नेड़ि न आवई जमकंकर जमकलै ॥

मृत्योः दूतः विनयस्य भृत्यस्य अपि न उपसृत्य गच्छति।

ਸੇ ਸਾਹ ਸਚੇ ਵਣਜਾਰਿਆ ਜਿਨ ਹਰਿ ਧਨੁ ਪਲੈ ॥
से साह सचे वणजारिआ जिन हरि धनु पलै ॥

ते एव सच्चे बङ्काः व्यापारिणः च, येषां अङ्के भगवतः धनं वर्तते।

ਹਰਿ ਕਿਰਪਾ ਤੇ ਹਰਿ ਪਾਈਐ ਜਾ ਆਪਿ ਹਰਿ ਘਲੈ ॥੧੫॥
हरि किरपा ते हरि पाईऐ जा आपि हरि घलै ॥१५॥

भगवतः दयायाः कृते भगवन्तं विन्दति, यदा भगवता स्वयं प्रेषयति तदा एव। ||१५||

ਸਲੋਕੁ ਮਃ ੩ ॥
सलोकु मः ३ ॥

सलोक, तृतीय मेहल : १.

ਮਨਮੁਖ ਵਾਪਾਰੈ ਸਾਰ ਨ ਜਾਣਨੀ ਬਿਖੁ ਵਿਹਾਝਹਿ ਬਿਖੁ ਸੰਗ੍ਰਹਹਿ ਬਿਖ ਸਿਉ ਧਰਹਿ ਪਿਆਰੁ ॥
मनमुख वापारै सार न जाणनी बिखु विहाझहि बिखु संग्रहहि बिख सिउ धरहि पिआरु ॥

स्वेच्छा मनमुखः सत्यव्यापारस्य उत्कृष्टतां न प्रशंसति। विषव्यवहारं विषसङ्ग्रहं विषप्रेमिणः च ।

ਬਾਹਰਹੁ ਪੰਡਿਤ ਸਦਾਇਦੇ ਮਨਹੁ ਮੂਰਖ ਗਾਵਾਰ ॥
बाहरहु पंडित सदाइदे मनहु मूरख गावार ॥

बाह्यतः पण्डिताः, धर्मविद्वान् इति वदन्ति, परन्तु तेषां मनसि मूर्खाः अज्ञानिनः च सन्ति।

ਹਰਿ ਸਿਉ ਚਿਤੁ ਨ ਲਾਇਨੀ ਵਾਦੀ ਧਰਨਿ ਪਿਆਰੁ ॥
हरि सिउ चितु न लाइनी वादी धरनि पिआरु ॥

ते स्वचेतनां भगवते न केन्द्रीकुर्वन्ति; ते विवादं कर्तुं प्रीयन्ते।

ਵਾਦਾ ਕੀਆ ਕਰਨਿ ਕਹਾਣੀਆ ਕੂੜੁ ਬੋਲਿ ਕਰਹਿ ਆਹਾਰੁ ॥
वादा कीआ करनि कहाणीआ कूड़ु बोलि करहि आहारु ॥

विवादं कर्तुं वदन्ति, अनृतं वक्तुं च जीवनं यापयन्ति।

ਜਗ ਮਹਿ ਰਾਮ ਨਾਮੁ ਹਰਿ ਨਿਰਮਲਾ ਹੋਰੁ ਮੈਲਾ ਸਭੁ ਆਕਾਰੁ ॥
जग महि राम नामु हरि निरमला होरु मैला सभु आकारु ॥

लोके भगवतः नाम एव निर्मलं शुद्धं च । अन्ये सर्वे सृष्टेः विषयाः दूषिताः भवन्ति ।

ਨਾਨਕ ਨਾਮੁ ਨ ਚੇਤਨੀ ਹੋਇ ਮੈਲੇ ਮਰਹਿ ਗਵਾਰ ॥੧॥
नानक नामु न चेतनी होइ मैले मरहि गवार ॥१॥

हे नानक, ये नाम भगवतः नाम न स्मरन्ति, ते दूषिताः भवन्ति; अविद्यायां म्रियन्ते। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਦੁਖੁ ਲਗਾ ਬਿਨੁ ਸੇਵਿਐ ਹੁਕਮੁ ਮੰਨੇ ਦੁਖੁ ਜਾਇ ॥
दुखु लगा बिनु सेविऐ हुकमु मंने दुखु जाइ ॥

भगवतः सेवां विना दुःखं प्राप्नोति; ईश्वरस्य आज्ञायाः हुकमं स्वीकृत्य वेदना गता।

ਆਪੇ ਦਾਤਾ ਸੁਖੈ ਦਾ ਆਪੇ ਦੇਇ ਸਜਾਇ ॥
आपे दाता सुखै दा आपे देइ सजाइ ॥

सः एव शान्तिदाता अस्ति; सः स्वयमेव दण्डं प्रयच्छति।

ਨਾਨਕ ਏਵੈ ਜਾਣੀਐ ਸਭੁ ਕਿਛੁ ਤਿਸੈ ਰਜਾਇ ॥੨॥
नानक एवै जाणीऐ सभु किछु तिसै रजाइ ॥२॥

हे नानक, एतत् सम्यक् विद्धि; यत् किमपि भवति तत् सर्वं तस्य इच्छानुसारं भवति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਹਰਿ ਨਾਮ ਬਿਨਾ ਜਗਤੁ ਹੈ ਨਿਰਧਨੁ ਬਿਨੁ ਨਾਵੈ ਤ੍ਰਿਪਤਿ ਨਾਹੀ ॥
हरि नाम बिना जगतु है निरधनु बिनु नावै त्रिपति नाही ॥

भगवन्नामं विना जगत् दरिद्रम् अस्ति। नाम विना कश्चित् तृप्तः न भवति।

ਦੂਜੈ ਭਰਮਿ ਭੁਲਾਇਆ ਹਉਮੈ ਦੁਖੁ ਪਾਹੀ ॥
दूजै भरमि भुलाइआ हउमै दुखु पाही ॥

द्वन्द्वेन संशयेन च मोहितः भवति। अहङ्कारे सः दुःखेन दुःखं प्राप्नोति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430