ईश्वरभयं निर्दोषाणां मनसि तिष्ठति; इति एकेश्वरस्य ऋजुमार्गः।
ईर्ष्या ईर्ष्या च घोरं दुःखं जनयति त्रिषु लोकेषु शापितः । ||१||
प्रथमः मेहलः : १.
वेदानां दुन्दुभिः स्पन्दते विवादं विभाजनं च आनयति।
हे नानक, नाम भगवतः नाम चिन्तय; तमव्यतिरिक्तः कोऽपि नास्ति। ||२||
प्रथमः मेहलः : १.
त्रयाणां गुणानां जगत्-सागरः अगाहः गभीरः अस्ति; तस्य तलं कथं दृश्यते ?
यदि अहं महान्, आत्मनिर्भरः सत्यगुरुः सह मिलामि, तर्हि अहं पारं नीतः अस्मि।
अयं समुद्रः दुःखेन दुःखेन च परिपूर्णः अस्ति।
सत्यनाम विना कस्यचित् क्षुधा न शाम्यति नानक। ||३||
पौरी : १.
ये गुरुशब्दवचनद्वारा स्वान्तर्गतं अन्वेषयन्ति, ते उच्छ्रिताः, अलङ्कृताः च भवन्ति।
लभन्ते यदभीष्टं भगवन्नामध्यायन्ते।
ईश्वरप्रसादेन धन्यः, गुरुणा सह मिलति; सः भगवतः महिमा स्तुतिं गायति।
धर्मस्य धार्मिकः न्यायाधीशः तस्य मित्रम्; तस्य मृत्युमार्गे गन्तुं न प्रयोजनम्।
ध्यायति भगवतः नाम दिवारात्रौ; सः भगवतः नाम्नि लीनः मग्नः च भवति। ||१४||
सलोक, प्रथम मेहल : १.
स्वर्गलोकं पातालस्य च पातालप्रदेशेषु व्याप्तस्य एकस्य भगवतः नाम शृणुत वदन्तु च ।
तस्य आज्ञायाः हुकमः न मेटयितुं शक्यते; यच्च लिखितं तत् मर्त्या सह गमिष्यति।
कः मृतः, कः हन्ति? कः आगच्छति कः गच्छति ?
कः मुग्धः नानक यस्य चैतन्यं भगवति विलीयते । ||१||
प्रथमः मेहलः : १.
अहङ्कारे सः म्रियते; स्वामित्वं तं हन्ति, निःश्वासः नदी इव निर्वहति।
कामः क्षीयते नानके नामसंयुक्ते मनः।
तस्य नेत्रे भगवतः चक्षुषा ओतप्रोताः कर्णाः आकाशचेतनायाः ध्वनिं कुर्वन्ति ।
तस्य जिह्वा पिबति मधुरमृते, प्रियेश्वरनामजपेन किरमिजीरञ्जिता।
तस्य अन्तःकरणं भगवतः गन्धेन सिक्तम् अस्ति; तस्य मूल्यं वर्णयितुं न शक्यते। ||२||
पौरी : १.
अस्मिन् युगे नाम भगवतः नाम निधिः । केवलं नाम एव अन्ते गच्छति।
अक्षयम् अस्ति; कदापि शून्यं न भवति, कियत् अपि खादति, सेवते, व्यययति वा ।
मृत्योः दूतः विनयस्य भृत्यस्य अपि न उपसृत्य गच्छति।
ते एव सच्चे बङ्काः व्यापारिणः च, येषां अङ्के भगवतः धनं वर्तते।
भगवतः दयायाः कृते भगवन्तं विन्दति, यदा भगवता स्वयं प्रेषयति तदा एव। ||१५||
सलोक, तृतीय मेहल : १.
स्वेच्छा मनमुखः सत्यव्यापारस्य उत्कृष्टतां न प्रशंसति। विषव्यवहारं विषसङ्ग्रहं विषप्रेमिणः च ।
बाह्यतः पण्डिताः, धर्मविद्वान् इति वदन्ति, परन्तु तेषां मनसि मूर्खाः अज्ञानिनः च सन्ति।
ते स्वचेतनां भगवते न केन्द्रीकुर्वन्ति; ते विवादं कर्तुं प्रीयन्ते।
विवादं कर्तुं वदन्ति, अनृतं वक्तुं च जीवनं यापयन्ति।
लोके भगवतः नाम एव निर्मलं शुद्धं च । अन्ये सर्वे सृष्टेः विषयाः दूषिताः भवन्ति ।
हे नानक, ये नाम भगवतः नाम न स्मरन्ति, ते दूषिताः भवन्ति; अविद्यायां म्रियन्ते। ||१||
तृतीय मेहलः १.
भगवतः सेवां विना दुःखं प्राप्नोति; ईश्वरस्य आज्ञायाः हुकमं स्वीकृत्य वेदना गता।
सः एव शान्तिदाता अस्ति; सः स्वयमेव दण्डं प्रयच्छति।
हे नानक, एतत् सम्यक् विद्धि; यत् किमपि भवति तत् सर्वं तस्य इच्छानुसारं भवति। ||२||
पौरी : १.
भगवन्नामं विना जगत् दरिद्रम् अस्ति। नाम विना कश्चित् तृप्तः न भवति।
द्वन्द्वेन संशयेन च मोहितः भवति। अहङ्कारे सः दुःखेन दुःखं प्राप्नोति।