चतुर्विंशतिघण्टाः सः प्रेमपूर्णभक्तिपूजने लीनः भगवतः गौरवपूर्णस्तुतिं गायति।
भाग्यदुर्भाग्ययोः अप्रभावितः तिष्ठति, प्रजापतिं च विजानाति । ||२||
भगवता त्रायते तान् सर्वान् मार्गास्तेषां कृते विवृताः ।
कथयति नानकः करुणेश्वरदेवस्य मूल्यं वर्णयितुं न शक्यते। ||३||१||९||
गूजरी, पंचम मेहल, धो-पाधय, द्वितीय सदन : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
भगवता पापिनः पवित्रीकृत्य स्वकीयाः कृताः; सर्वे तस्मै आदरपूर्वकं नमन्ति।
तेषां वंशस्य सामाजिकस्थितेः च विषये कोऽपि न पृच्छति; अपि तु पादस्य रजः आकांक्षन्ति। ||१||
भगवन् भगवन्, तादृशं तव नाम।
त्वं सर्वसृष्टेः स्वामी उच्यते; त्वं भृत्ये स्वस्य अद्वितीयं समर्थनं ददासि। ||१||विराम||
पवित्रसङ्गे साधसंगते नानकः अवगमनं प्राप्तवान्; भगवतः स्तुतिकीर्तनस्य गायनं तस्य एकमात्रं समर्थनम् अस्ति।
भगवतः सेवकाः नाम दैवः त्रिलोचनः कबीरः रविदासः जूताकारः मुक्तः अभवत्। ||२||१||१०||
गूजरी, पञ्चम मेहलः १.
भगवन्तं न कश्चित् अवगच्छति; तस्य योजनाः कः अवगन्तुं शक्नोति?
शिवब्रह्मा च सर्वे मौनऋषयः भगवतः स्थितिं ज्ञातुं न शक्नुवन्ति। ||१||
ईश्वरस्य प्रवचनं गहनं अगाधं च अस्ति।
एक एव श्रूयते, पुनरन्यथा तु विज्ञायते; सः वर्णनव्याख्यानात् परः अस्ति। ||१||विराम||
स एव भक्तः, स्वयं च प्रभुः गुरुः; सः स्वयमेव ओतप्रोतः अस्ति।
नानकस्य ईश्वरः सर्वत्र व्याप्तः व्याप्तः च अस्ति; यत्र यत्र पश्यति, तत्रैव अस्ति। ||२||२||११||
गूजरी, पञ्चम मेहलः १.
भगवतः विनयशीलस्य सेवकस्य योजना, राजनीतिः, अन्ये चतुराः युक्तयः नास्ति।
यदा यदा निमित्तं उत्पद्यते, तत्र भगवन्तं ध्यायति। ||१||
ईश्वरस्य स्वभावः एव स्वभक्तानाम् प्रेम्णः;
सः भृत्यस्य पोषणं करोति, स्वस्य बालकं च लाडयति। ||१||विराम||
भगवतः सेवकः तस्य स्तुतिकीर्तनं स्वस्य पूजां, गहनं ध्यानं, आत्मसंयमं, धर्मानुष्ठानं च इति गायति।
नानकः स्वस्य भगवतः गुरुस्य च अभयारण्यं प्रविष्टः, अभयस्य, शान्तिस्य च आशीर्वादं प्राप्तवान्। ||२||३||१२||
गूजरी, पञ्चम मेहलः १.
आराधने भगवन्तं भजस्व, दिवारात्रौ प्रिये - मा क्षणं विलम्बं कुरु।
प्रेम्णा विश्वासेन सन्तानाम् सेवां कुरुत, स्वस्य अभिमानं हठं च परित्यजतु। ||१||
मनोहरः लीलामयः प्रभुः मम एव प्राणः प्राणः मानः च।
सः मम हृदये तिष्ठति; तस्य लीलाक्रीडां दृष्ट्वा मम मनः मुग्धं भवति। ||१||विराम||
तं स्मरन् मम मनः आनन्दे, मम मनसः जङ्गमः अपहृतः।
भगवता मिलनस्य महत् गौरवं वर्णयितुं न शक्यते; हे नानक, अनन्तं, अप्रमेयम्। ||२||४||१३||
गूजरी, पञ्चम मेहलः १.
ते स्वयमेव मौनऋषिः, योगिनः, शास्त्रविद्वान् च वदन्ति, परन्तु माया तान् सर्वान् स्ववशं कृतवती अस्ति।
त्रयः देवाः, ३३०,०००,००० अर्धदेवाः च विस्मिताः अभवन् । ||१||