श्री गुरु ग्रन्थ साहिबः

पुटः - 498


ਆਠ ਪਹਰ ਹਰਿ ਕੇ ਗੁਨ ਗਾਵੈ ਭਗਤਿ ਪ੍ਰੇਮ ਰਸਿ ਮਾਤਾ ॥
आठ पहर हरि के गुन गावै भगति प्रेम रसि माता ॥

चतुर्विंशतिघण्टाः सः प्रेमपूर्णभक्तिपूजने लीनः भगवतः गौरवपूर्णस्तुतिं गायति।

ਹਰਖ ਸੋਗ ਦੁਹੁ ਮਾਹਿ ਨਿਰਾਲਾ ਕਰਣੈਹਾਰੁ ਪਛਾਤਾ ॥੨॥
हरख सोग दुहु माहि निराला करणैहारु पछाता ॥२॥

भाग्यदुर्भाग्ययोः अप्रभावितः तिष्ठति, प्रजापतिं च विजानाति । ||२||

ਜਿਸ ਕਾ ਸਾ ਤਿਨ ਹੀ ਰਖਿ ਲੀਆ ਸਗਲ ਜੁਗਤਿ ਬਣਿ ਆਈ ॥
जिस का सा तिन ही रखि लीआ सगल जुगति बणि आई ॥

भगवता त्रायते तान् सर्वान् मार्गास्तेषां कृते विवृताः ।

ਕਹੁ ਨਾਨਕ ਪ੍ਰਭ ਪੁਰਖ ਦਇਆਲਾ ਕੀਮਤਿ ਕਹਣੁ ਨ ਜਾਈ ॥੩॥੧॥੯॥
कहु नानक प्रभ पुरख दइआला कीमति कहणु न जाई ॥३॥१॥९॥

कथयति नानकः करुणेश्वरदेवस्य मूल्यं वर्णयितुं न शक्यते। ||३||१||९||

ਗੂਜਰੀ ਮਹਲਾ ੫ ਦੁਪਦੇ ਘਰੁ ੨ ॥
गूजरी महला ५ दुपदे घरु २ ॥

गूजरी, पंचम मेहल, धो-पाधय, द्वितीय सदन : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਪਤਿਤ ਪਵਿਤ੍ਰ ਲੀਏ ਕਰਿ ਅਪੁਨੇ ਸਗਲ ਕਰਤ ਨਮਸਕਾਰੋ ॥
पतित पवित्र लीए करि अपुने सगल करत नमसकारो ॥

भगवता पापिनः पवित्रीकृत्य स्वकीयाः कृताः; सर्वे तस्मै आदरपूर्वकं नमन्ति।

ਬਰਨੁ ਜਾਤਿ ਕੋਊ ਪੂਛੈ ਨਾਹੀ ਬਾਛਹਿ ਚਰਨ ਰਵਾਰੋ ॥੧॥
बरनु जाति कोऊ पूछै नाही बाछहि चरन रवारो ॥१॥

तेषां वंशस्य सामाजिकस्थितेः च विषये कोऽपि न पृच्छति; अपि तु पादस्य रजः आकांक्षन्ति। ||१||

ਠਾਕੁਰ ਐਸੋ ਨਾਮੁ ਤੁਮੑਾਰੋ ॥
ठाकुर ऐसो नामु तुमारो ॥

भगवन् भगवन्, तादृशं तव नाम।

ਸਗਲ ਸ੍ਰਿਸਟਿ ਕੋ ਧਣੀ ਕਹੀਜੈ ਜਨ ਕੋ ਅੰਗੁ ਨਿਰਾਰੋ ॥੧॥ ਰਹਾਉ ॥
सगल स्रिसटि को धणी कहीजै जन को अंगु निरारो ॥१॥ रहाउ ॥

त्वं सर्वसृष्टेः स्वामी उच्यते; त्वं भृत्ये स्वस्य अद्वितीयं समर्थनं ददासि। ||१||विराम||

ਸਾਧਸੰਗਿ ਨਾਨਕ ਬੁਧਿ ਪਾਈ ਹਰਿ ਕੀਰਤਨੁ ਆਧਾਰੋ ॥
साधसंगि नानक बुधि पाई हरि कीरतनु आधारो ॥

पवित्रसङ्गे साधसंगते नानकः अवगमनं प्राप्तवान्; भगवतः स्तुतिकीर्तनस्य गायनं तस्य एकमात्रं समर्थनम् अस्ति।

ਨਾਮਦੇਉ ਤ੍ਰਿਲੋਚਨੁ ਕਬੀਰ ਦਾਸਰੋ ਮੁਕਤਿ ਭਇਓ ਚੰਮਿਆਰੋ ॥੨॥੧॥੧੦॥
नामदेउ त्रिलोचनु कबीर दासरो मुकति भइओ चंमिआरो ॥२॥१॥१०॥

भगवतः सेवकाः नाम दैवः त्रिलोचनः कबीरः रविदासः जूताकारः मुक्तः अभवत्। ||२||१||१०||

ਗੂਜਰੀ ਮਹਲਾ ੫ ॥
गूजरी महला ५ ॥

गूजरी, पञ्चम मेहलः १.

ਹੈ ਨਾਹੀ ਕੋਊ ਬੂਝਨਹਾਰੋ ਜਾਨੈ ਕਵਨੁ ਭਤਾ ॥
है नाही कोऊ बूझनहारो जानै कवनु भता ॥

भगवन्तं न कश्चित् अवगच्छति; तस्य योजनाः कः अवगन्तुं शक्नोति?

ਸਿਵ ਬਿਰੰਚਿ ਅਰੁ ਸਗਲ ਮੋਨਿ ਜਨ ਗਹਿ ਨ ਸਕਾਹਿ ਗਤਾ ॥੧॥
सिव बिरंचि अरु सगल मोनि जन गहि न सकाहि गता ॥१॥

शिवब्रह्मा च सर्वे मौनऋषयः भगवतः स्थितिं ज्ञातुं न शक्नुवन्ति। ||१||

ਪ੍ਰਭ ਕੀ ਅਗਮ ਅਗਾਧਿ ਕਥਾ ॥
प्रभ की अगम अगाधि कथा ॥

ईश्वरस्य प्रवचनं गहनं अगाधं च अस्ति।

ਸੁਨੀਐ ਅਵਰ ਅਵਰ ਬਿਧਿ ਬੁਝੀਐ ਬਕਨ ਕਥਨ ਰਹਤਾ ॥੧॥ ਰਹਾਉ ॥
सुनीऐ अवर अवर बिधि बुझीऐ बकन कथन रहता ॥१॥ रहाउ ॥

एक एव श्रूयते, पुनरन्यथा तु विज्ञायते; सः वर्णनव्याख्यानात् परः अस्ति। ||१||विराम||

ਆਪੇ ਭਗਤਾ ਆਪਿ ਸੁਆਮੀ ਆਪਨ ਸੰਗਿ ਰਤਾ ॥
आपे भगता आपि सुआमी आपन संगि रता ॥

स एव भक्तः, स्वयं च प्रभुः गुरुः; सः स्वयमेव ओतप्रोतः अस्ति।

ਨਾਨਕ ਕੋ ਪ੍ਰਭੁ ਪੂਰਿ ਰਹਿਓ ਹੈ ਪੇਖਿਓ ਜਤ੍ਰ ਕਤਾ ॥੨॥੨॥੧੧॥
नानक को प्रभु पूरि रहिओ है पेखिओ जत्र कता ॥२॥२॥११॥

नानकस्य ईश्वरः सर्वत्र व्याप्तः व्याप्तः च अस्ति; यत्र यत्र पश्यति, तत्रैव अस्ति। ||२||२||११||

ਗੂਜਰੀ ਮਹਲਾ ੫ ॥
गूजरी महला ५ ॥

गूजरी, पञ्चम मेहलः १.

ਮਤਾ ਮਸੂਰਤਿ ਅਵਰ ਸਿਆਨਪ ਜਨ ਕਉ ਕਛੂ ਨ ਆਇਓ ॥
मता मसूरति अवर सिआनप जन कउ कछू न आइओ ॥

भगवतः विनयशीलस्य सेवकस्य योजना, राजनीतिः, अन्ये चतुराः युक्तयः नास्ति।

ਜਹ ਜਹ ਅਉਸਰੁ ਆਇ ਬਨਿਓ ਹੈ ਤਹਾ ਤਹਾ ਹਰਿ ਧਿਆਇਓ ॥੧॥
जह जह अउसरु आइ बनिओ है तहा तहा हरि धिआइओ ॥१॥

यदा यदा निमित्तं उत्पद्यते, तत्र भगवन्तं ध्यायति। ||१||

ਪ੍ਰਭ ਕੋ ਭਗਤਿ ਵਛਲੁ ਬਿਰਦਾਇਓ ॥
प्रभ को भगति वछलु बिरदाइओ ॥

ईश्वरस्य स्वभावः एव स्वभक्तानाम् प्रेम्णः;

ਕਰੇ ਪ੍ਰਤਿਪਾਲ ਬਾਰਿਕ ਕੀ ਨਿਆਈ ਜਨ ਕਉ ਲਾਡ ਲਡਾਇਓ ॥੧॥ ਰਹਾਉ ॥
करे प्रतिपाल बारिक की निआई जन कउ लाड लडाइओ ॥१॥ रहाउ ॥

सः भृत्यस्य पोषणं करोति, स्वस्य बालकं च लाडयति। ||१||विराम||

ਜਪ ਤਪ ਸੰਜਮ ਕਰਮ ਧਰਮ ਹਰਿ ਕੀਰਤਨੁ ਜਨਿ ਗਾਇਓ ॥
जप तप संजम करम धरम हरि कीरतनु जनि गाइओ ॥

भगवतः सेवकः तस्य स्तुतिकीर्तनं स्वस्य पूजां, गहनं ध्यानं, आत्मसंयमं, धर्मानुष्ठानं च इति गायति।

ਸਰਨਿ ਪਰਿਓ ਨਾਨਕ ਠਾਕੁਰ ਕੀ ਅਭੈ ਦਾਨੁ ਸੁਖੁ ਪਾਇਓ ॥੨॥੩॥੧੨॥
सरनि परिओ नानक ठाकुर की अभै दानु सुखु पाइओ ॥२॥३॥१२॥

नानकः स्वस्य भगवतः गुरुस्य च अभयारण्यं प्रविष्टः, अभयस्य, शान्तिस्य च आशीर्वादं प्राप्तवान्। ||२||३||१२||

ਗੂਜਰੀ ਮਹਲਾ ੫ ॥
गूजरी महला ५ ॥

गूजरी, पञ्चम मेहलः १.

ਦਿਨੁ ਰਾਤੀ ਆਰਾਧਹੁ ਪਿਆਰੋ ਨਿਮਖ ਨ ਕੀਜੈ ਢੀਲਾ ॥
दिनु राती आराधहु पिआरो निमख न कीजै ढीला ॥

आराधने भगवन्तं भजस्व, दिवारात्रौ प्रिये - मा क्षणं विलम्बं कुरु।

ਸੰਤ ਸੇਵਾ ਕਰਿ ਭਾਵਨੀ ਲਾਈਐ ਤਿਆਗਿ ਮਾਨੁ ਹਾਠੀਲਾ ॥੧॥
संत सेवा करि भावनी लाईऐ तिआगि मानु हाठीला ॥१॥

प्रेम्णा विश्वासेन सन्तानाम् सेवां कुरुत, स्वस्य अभिमानं हठं च परित्यजतु। ||१||

ਮੋਹਨੁ ਪ੍ਰਾਨ ਮਾਨ ਰਾਗੀਲਾ ॥
मोहनु प्रान मान रागीला ॥

मनोहरः लीलामयः प्रभुः मम एव प्राणः प्राणः मानः च।

ਬਾਸਿ ਰਹਿਓ ਹੀਅਰੇ ਕੈ ਸੰਗੇ ਪੇਖਿ ਮੋਹਿਓ ਮਨੁ ਲੀਲਾ ॥੧॥ ਰਹਾਉ ॥
बासि रहिओ हीअरे कै संगे पेखि मोहिओ मनु लीला ॥१॥ रहाउ ॥

सः मम हृदये तिष्ठति; तस्य लीलाक्रीडां दृष्ट्वा मम मनः मुग्धं भवति। ||१||विराम||

ਜਿਸੁ ਸਿਮਰਤ ਮਨਿ ਹੋਤ ਅਨੰਦਾ ਉਤਰੈ ਮਨਹੁ ਜੰਗੀਲਾ ॥
जिसु सिमरत मनि होत अनंदा उतरै मनहु जंगीला ॥

तं स्मरन् मम मनः आनन्दे, मम मनसः जङ्गमः अपहृतः।

ਮਿਲਬੇ ਕੀ ਮਹਿਮਾ ਬਰਨਿ ਨ ਸਾਕਉ ਨਾਨਕ ਪਰੈ ਪਰੀਲਾ ॥੨॥੪॥੧੩॥
मिलबे की महिमा बरनि न साकउ नानक परै परीला ॥२॥४॥१३॥

भगवता मिलनस्य महत् गौरवं वर्णयितुं न शक्यते; हे नानक, अनन्तं, अप्रमेयम्। ||२||४||१३||

ਗੂਜਰੀ ਮਹਲਾ ੫ ॥
गूजरी महला ५ ॥

गूजरी, पञ्चम मेहलः १.

ਮੁਨਿ ਜੋਗੀ ਸਾਸਤ੍ਰਗਿ ਕਹਾਵਤ ਸਭ ਕੀਨੑੇ ਬਸਿ ਅਪਨਹੀ ॥
मुनि जोगी सासत्रगि कहावत सभ कीने बसि अपनही ॥

ते स्वयमेव मौनऋषिः, योगिनः, शास्त्रविद्वान् च वदन्ति, परन्तु माया तान् सर्वान् स्ववशं कृतवती अस्ति।

ਤੀਨਿ ਦੇਵ ਅਰੁ ਕੋੜਿ ਤੇਤੀਸਾ ਤਿਨ ਕੀ ਹੈਰਤਿ ਕਛੁ ਨ ਰਹੀ ॥੧॥
तीनि देव अरु कोड़ि तेतीसा तिन की हैरति कछु न रही ॥१॥

त्रयः देवाः, ३३०,०००,००० अर्धदेवाः च विस्मिताः अभवन् । ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430