शबादस्य सत्यवचनस्य ध्वजेन धन्यानां मार्गं कोऽपि न अवरुद्धं करोति।
श्रुत्वा अवगत्य सत्यं वदन् भगवतः सान्निध्यभवनं आहूयते। ||१८||
सलोक, प्रथम मेहल : १.
यदि अहं अग्निवेषं कृत्वा हिमगृहं निर्माय लोहं मम भोजनं कृतवान्;
यदि च अहं सर्वेषु दुःखेषु जलवत् पिबन् सम्पूर्णां पृथिवीं मम पुरतः प्रेषयामि;
यदि च पृथिवीं तराजूयां स्थापयित्वा एकेन ताम्रमुद्रायाः सन्तुलनं करोमि;
यदि च अहं तावत् महत् भवेयम् यत् अहं न समाहितः भवेयम्, यदि च अहं सर्वान् नियन्त्र्य नेतुं शक्नोमि;
यदि च मम मनसि एतावता शक्तिः स्यात् यत् अन्येषां मम आज्ञां कर्तुं शक्नोमि-तर्हि किम्?
यथा महान् अस्माकं प्रभुः गुरुः, तावत् महत् तस्य दानं। सः तान् स्वस्य इच्छानुसारं प्रयच्छति।
येषु भगवता प्रसादकटाक्षं क्षिपति, ते सत्यनामस्य महिमामहात्म्यं प्राप्नुवन् नानक। ||१||
द्वितीयः मेहलः : १.
मुखं न वदन् तृप्तं श्रोत्रं न श्रवणेन ।
नेत्राणि दर्शनेन न तृप्ताः-प्रत्येकं अङ्गं एकं इन्द्रियगुणं अन्वेषयति।
क्षुधार्तानां क्षुधा न शान्तं भवति; वचनमात्रेण क्षुधा न निवर्तते।
हे नानक स्तुतेश्वरस्य महिमा स्तुतिमुच्चारणे एव क्षुधा निशमति । ||२||
पौरी : १.
सत्यं विना सर्वे मिथ्या एव सर्वे मिथ्यावृत्तिम् आचरन्ति ।
सत्यं विना मिथ्या बद्धाः गगाः च निष्कासिताः भवन्ति।
सत्यं विना शरीरं भस्ममात्रं भस्मना पुनः संमिश्रितम् ।
सच्चे नमः विना सर्वान्नं वस्त्रं च अतृप्तिम् ।
सत्यं विना मिथ्या न लभन्ते भगवतः दरबारम्।
मिथ्यासक्तिसक्तं भगवतः सान्निध्यभवनं नष्टम्।
वञ्चनं सर्वं जगत् पुनर्जन्म आगमनगमनम्।
शरीरस्य अन्तः कामाग्निः अस्ति; शब्दवचनद्वारा शम्यते। ||१९||
सलोक, प्रथम मेहल : १.
हे नानक, गुरुः सन्तोषवृक्षः, श्रद्धापुष्पैः, आध्यात्मिकप्रज्ञाफलैः च।
भगवतः प्रेम्णा सिक्तं सदा हरितं तिष्ठति; सत्कर्मध्यानकर्मणा पक्वं भवति।
एतत् स्वादिष्टं व्यञ्जनं खादित्वा मानः प्राप्यते; सर्वेषां दानानां एतत् महत्तमं दानम् अस्ति। ||१||
प्रथमः मेहलः : १.
गुरुः सुवर्णवृक्षः, प्रवालपत्रैः, रत्नमणिपुष्पैः च।
तस्य मुखात् वचनानि रत्नफलानि सन्ति। हृदयान्तर्गतं भगवन्तं पश्यति।
हे नानक तैः लभ्यते, येषां मुखेषु ललाटेषु च तादृशं पूर्ववृत्तं दैवं लिखितम्।
अष्टषष्टिः तीर्थानि तीर्थानि नित्यं प्रचण्डगुरुपादपूजने समाहिताः सन्ति।
क्रूरत्वं द्रव्यसङ्गं लोभं च क्रोधं च चत्वारि वह्निनदीः ।
तेषु पतित्वा एकः दह्यते नानक! सुकृतेषु दृढधारणेन एव त्रायते । ||२||
पौरी : १.
जीविते मृत्युं जित्वा अन्ते न पश्चात्तापः भविष्यति ।
अयं संसारः मिथ्या अस्ति, किन्तु कतिपये एव एतत् अवगच्छन्ति।
जनाः सत्ये प्रेम न निरूपयन्ति; ते तस्य स्थाने लौकिककार्यं अनुसृत्य गच्छन्ति।
मृत्युप्रलययोः घोरः कालः जगतः शिरसि भ्रमति।
भगवतः आज्ञायाः हुकमेण मृत्युदूतः तेषां शिरसि स्वस्य गदां विदारयति ।
भगवान् स्वयमेव स्वप्रेमं ददाति, तेषां मनसि निक्षिपति च।
न क्षणं वा क्षणं वा विलम्बः अनुमतः, यदा कस्यचित् जीवनस्य परिमाणं पूर्णं भवति।
गुरुप्रसादेन सत्यं ज्ञात्वा तस्मिन् लीनः भवति। ||२०||
सलोक, प्रथम मेहल : १.
कटु खरबूजं निगलं कण्टकं सेबं निमफलं च
ये कटुविषाः त्वां न स्मरन्ति तेषां मनसि मुखेषु च निवसन्ति
कथमिदं तेभ्यः कथयिष्यामि नानक । सुकृतकर्म विना ते केवलं आत्मनः नाशं कुर्वन्ति। ||१||
प्रथमः मेहलः : १.
बुद्धिः पक्षिणी अस्ति; कर्मकारणात् कदाचित् उच्चं, कदाचित् न्यूनं च भवति ।