श्री गुरु ग्रन्थ साहिबः

पुटः - 147


ਸਚੈ ਸਬਦਿ ਨੀਸਾਣਿ ਠਾਕ ਨ ਪਾਈਐ ॥
सचै सबदि नीसाणि ठाक न पाईऐ ॥

शबादस्य सत्यवचनस्य ध्वजेन धन्यानां मार्गं कोऽपि न अवरुद्धं करोति।

ਸਚੁ ਸੁਣਿ ਬੁਝਿ ਵਖਾਣਿ ਮਹਲਿ ਬੁਲਾਈਐ ॥੧੮॥
सचु सुणि बुझि वखाणि महलि बुलाईऐ ॥१८॥

श्रुत्वा अवगत्य सत्यं वदन् भगवतः सान्निध्यभवनं आहूयते। ||१८||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਪਹਿਰਾ ਅਗਨਿ ਹਿਵੈ ਘਰੁ ਬਾਧਾ ਭੋਜਨੁ ਸਾਰੁ ਕਰਾਈ ॥
पहिरा अगनि हिवै घरु बाधा भोजनु सारु कराई ॥

यदि अहं अग्निवेषं कृत्वा हिमगृहं निर्माय लोहं मम भोजनं कृतवान्;

ਸਗਲੇ ਦੂਖ ਪਾਣੀ ਕਰਿ ਪੀਵਾ ਧਰਤੀ ਹਾਕ ਚਲਾਈ ॥
सगले दूख पाणी करि पीवा धरती हाक चलाई ॥

यदि च अहं सर्वेषु दुःखेषु जलवत् पिबन् सम्पूर्णां पृथिवीं मम पुरतः प्रेषयामि;

ਧਰਿ ਤਾਰਾਜੀ ਅੰਬਰੁ ਤੋਲੀ ਪਿਛੈ ਟੰਕੁ ਚੜਾਈ ॥
धरि ताराजी अंबरु तोली पिछै टंकु चड़ाई ॥

यदि च पृथिवीं तराजूयां स्थापयित्वा एकेन ताम्रमुद्रायाः सन्तुलनं करोमि;

ਏਵਡੁ ਵਧਾ ਮਾਵਾ ਨਾਹੀ ਸਭਸੈ ਨਥਿ ਚਲਾਈ ॥
एवडु वधा मावा नाही सभसै नथि चलाई ॥

यदि च अहं तावत् महत् भवेयम् यत् अहं न समाहितः भवेयम्, यदि च अहं सर्वान् नियन्त्र्य नेतुं शक्नोमि;

ਏਤਾ ਤਾਣੁ ਹੋਵੈ ਮਨ ਅੰਦਰਿ ਕਰੀ ਭਿ ਆਖਿ ਕਰਾਈ ॥
एता ताणु होवै मन अंदरि करी भि आखि कराई ॥

यदि च मम मनसि एतावता शक्तिः स्यात् यत् अन्येषां मम आज्ञां कर्तुं शक्नोमि-तर्हि किम्?

ਜੇਵਡੁ ਸਾਹਿਬੁ ਤੇਵਡ ਦਾਤੀ ਦੇ ਦੇ ਕਰੇ ਰਜਾਈ ॥
जेवडु साहिबु तेवड दाती दे दे करे रजाई ॥

यथा महान् अस्माकं प्रभुः गुरुः, तावत् महत् तस्य दानं। सः तान् स्वस्य इच्छानुसारं प्रयच्छति।

ਨਾਨਕ ਨਦਰਿ ਕਰੇ ਜਿਸੁ ਉਪਰਿ ਸਚਿ ਨਾਮਿ ਵਡਿਆਈ ॥੧॥
नानक नदरि करे जिसु उपरि सचि नामि वडिआई ॥१॥

येषु भगवता प्रसादकटाक्षं क्षिपति, ते सत्यनामस्य महिमामहात्म्यं प्राप्नुवन् नानक। ||१||

ਮਃ ੨ ॥
मः २ ॥

द्वितीयः मेहलः : १.

ਆਖਣੁ ਆਖਿ ਨ ਰਜਿਆ ਸੁਨਣਿ ਨ ਰਜੇ ਕੰਨ ॥
आखणु आखि न रजिआ सुनणि न रजे कंन ॥

मुखं न वदन् तृप्तं श्रोत्रं न श्रवणेन ।

ਅਖੀ ਦੇਖਿ ਨ ਰਜੀਆ ਗੁਣ ਗਾਹਕ ਇਕ ਵੰਨ ॥
अखी देखि न रजीआ गुण गाहक इक वंन ॥

नेत्राणि दर्शनेन न तृप्ताः-प्रत्येकं अङ्गं एकं इन्द्रियगुणं अन्वेषयति।

ਭੁਖਿਆ ਭੁਖ ਨ ਉਤਰੈ ਗਲੀ ਭੁਖ ਨ ਜਾਇ ॥
भुखिआ भुख न उतरै गली भुख न जाइ ॥

क्षुधार्तानां क्षुधा न शान्तं भवति; वचनमात्रेण क्षुधा न निवर्तते।

ਨਾਨਕ ਭੁਖਾ ਤਾ ਰਜੈ ਜਾ ਗੁਣ ਕਹਿ ਗੁਣੀ ਸਮਾਇ ॥੨॥
नानक भुखा ता रजै जा गुण कहि गुणी समाइ ॥२॥

हे नानक स्तुतेश्वरस्य महिमा स्तुतिमुच्चारणे एव क्षुधा निशमति । ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਵਿਣੁ ਸਚੇ ਸਭੁ ਕੂੜੁ ਕੂੜੁ ਕਮਾਈਐ ॥
विणु सचे सभु कूड़ु कूड़ु कमाईऐ ॥

सत्यं विना सर्वे मिथ्या एव सर्वे मिथ्यावृत्तिम् आचरन्ति ।

ਵਿਣੁ ਸਚੇ ਕੂੜਿਆਰੁ ਬੰਨਿ ਚਲਾਈਐ ॥
विणु सचे कूड़िआरु बंनि चलाईऐ ॥

सत्यं विना मिथ्या बद्धाः गगाः च निष्कासिताः भवन्ति।

ਵਿਣੁ ਸਚੇ ਤਨੁ ਛਾਰੁ ਛਾਰੁ ਰਲਾਈਐ ॥
विणु सचे तनु छारु छारु रलाईऐ ॥

सत्यं विना शरीरं भस्ममात्रं भस्मना पुनः संमिश्रितम् ।

ਵਿਣੁ ਸਚੇ ਸਭ ਭੁਖ ਜਿ ਪੈਝੈ ਖਾਈਐ ॥
विणु सचे सभ भुख जि पैझै खाईऐ ॥

सच्चे नमः विना सर्वान्नं वस्त्रं च अतृप्तिम् ।

ਵਿਣੁ ਸਚੇ ਦਰਬਾਰੁ ਕੂੜਿ ਨ ਪਾਈਐ ॥
विणु सचे दरबारु कूड़ि न पाईऐ ॥

सत्यं विना मिथ्या न लभन्ते भगवतः दरबारम्।

ਕੂੜੈ ਲਾਲਚਿ ਲਗਿ ਮਹਲੁ ਖੁਆਈਐ ॥
कूड़ै लालचि लगि महलु खुआईऐ ॥

मिथ्यासक्तिसक्तं भगवतः सान्निध्यभवनं नष्टम्।

ਸਭੁ ਜਗੁ ਠਗਿਓ ਠਗਿ ਆਈਐ ਜਾਈਐ ॥
सभु जगु ठगिओ ठगि आईऐ जाईऐ ॥

वञ्चनं सर्वं जगत् पुनर्जन्म आगमनगमनम्।

ਤਨ ਮਹਿ ਤ੍ਰਿਸਨਾ ਅਗਿ ਸਬਦਿ ਬੁਝਾਈਐ ॥੧੯॥
तन महि त्रिसना अगि सबदि बुझाईऐ ॥१९॥

शरीरस्य अन्तः कामाग्निः अस्ति; शब्दवचनद्वारा शम्यते। ||१९||

ਸਲੋਕ ਮਃ ੧ ॥
सलोक मः १ ॥

सलोक, प्रथम मेहल : १.

ਨਾਨਕ ਗੁਰੁ ਸੰਤੋਖੁ ਰੁਖੁ ਧਰਮੁ ਫੁਲੁ ਫਲ ਗਿਆਨੁ ॥
नानक गुरु संतोखु रुखु धरमु फुलु फल गिआनु ॥

हे नानक, गुरुः सन्तोषवृक्षः, श्रद्धापुष्पैः, आध्यात्मिकप्रज्ञाफलैः च।

ਰਸਿ ਰਸਿਆ ਹਰਿਆ ਸਦਾ ਪਕੈ ਕਰਮਿ ਧਿਆਨਿ ॥
रसि रसिआ हरिआ सदा पकै करमि धिआनि ॥

भगवतः प्रेम्णा सिक्तं सदा हरितं तिष्ठति; सत्कर्मध्यानकर्मणा पक्वं भवति।

ਪਤਿ ਕੇ ਸਾਦ ਖਾਦਾ ਲਹੈ ਦਾਨਾ ਕੈ ਸਿਰਿ ਦਾਨੁ ॥੧॥
पति के साद खादा लहै दाना कै सिरि दानु ॥१॥

एतत् स्वादिष्टं व्यञ्जनं खादित्वा मानः प्राप्यते; सर्वेषां दानानां एतत् महत्तमं दानम् अस्ति। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਸੁਇਨੇ ਕਾ ਬਿਰਖੁ ਪਤ ਪਰਵਾਲਾ ਫੁਲ ਜਵੇਹਰ ਲਾਲ ॥
सुइने का बिरखु पत परवाला फुल जवेहर लाल ॥

गुरुः सुवर्णवृक्षः, प्रवालपत्रैः, रत्नमणिपुष्पैः च।

ਤਿਤੁ ਫਲ ਰਤਨ ਲਗਹਿ ਮੁਖਿ ਭਾਖਿਤ ਹਿਰਦੈ ਰਿਦੈ ਨਿਹਾਲੁ ॥
तितु फल रतन लगहि मुखि भाखित हिरदै रिदै निहालु ॥

तस्य मुखात् वचनानि रत्नफलानि सन्ति। हृदयान्तर्गतं भगवन्तं पश्यति।

ਨਾਨਕ ਕਰਮੁ ਹੋਵੈ ਮੁਖਿ ਮਸਤਕਿ ਲਿਖਿਆ ਹੋਵੈ ਲੇਖੁ ॥
नानक करमु होवै मुखि मसतकि लिखिआ होवै लेखु ॥

हे नानक तैः लभ्यते, येषां मुखेषु ललाटेषु च तादृशं पूर्ववृत्तं दैवं लिखितम्।

ਅਠਿਸਠਿ ਤੀਰਥ ਗੁਰ ਕੀ ਚਰਣੀ ਪੂਜੈ ਸਦਾ ਵਿਸੇਖੁ ॥
अठिसठि तीरथ गुर की चरणी पूजै सदा विसेखु ॥

अष्टषष्टिः तीर्थानि तीर्थानि नित्यं प्रचण्डगुरुपादपूजने समाहिताः सन्ति।

ਹੰਸੁ ਹੇਤੁ ਲੋਭੁ ਕੋਪੁ ਚਾਰੇ ਨਦੀਆ ਅਗਿ ॥
हंसु हेतु लोभु कोपु चारे नदीआ अगि ॥

क्रूरत्वं द्रव्यसङ्गं लोभं च क्रोधं च चत्वारि वह्निनदीः ।

ਪਵਹਿ ਦਝਹਿ ਨਾਨਕਾ ਤਰੀਐ ਕਰਮੀ ਲਗਿ ॥੨॥
पवहि दझहि नानका तरीऐ करमी लगि ॥२॥

तेषु पतित्वा एकः दह्यते नानक! सुकृतेषु दृढधारणेन एव त्रायते । ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਜੀਵਦਿਆ ਮਰੁ ਮਾਰਿ ਨ ਪਛੋਤਾਈਐ ॥
जीवदिआ मरु मारि न पछोताईऐ ॥

जीविते मृत्युं जित्वा अन्ते न पश्चात्तापः भविष्यति ।

ਝੂਠਾ ਇਹੁ ਸੰਸਾਰੁ ਕਿਨਿ ਸਮਝਾਈਐ ॥
झूठा इहु संसारु किनि समझाईऐ ॥

अयं संसारः मिथ्या अस्ति, किन्तु कतिपये एव एतत् अवगच्छन्ति।

ਸਚਿ ਨ ਧਰੇ ਪਿਆਰੁ ਧੰਧੈ ਧਾਈਐ ॥
सचि न धरे पिआरु धंधै धाईऐ ॥

जनाः सत्ये प्रेम न निरूपयन्ति; ते तस्य स्थाने लौकिककार्यं अनुसृत्य गच्छन्ति।

ਕਾਲੁ ਬੁਰਾ ਖੈ ਕਾਲੁ ਸਿਰਿ ਦੁਨੀਆਈਐ ॥
कालु बुरा खै कालु सिरि दुनीआईऐ ॥

मृत्युप्रलययोः घोरः कालः जगतः शिरसि भ्रमति।

ਹੁਕਮੀ ਸਿਰਿ ਜੰਦਾਰੁ ਮਾਰੇ ਦਾਈਐ ॥
हुकमी सिरि जंदारु मारे दाईऐ ॥

भगवतः आज्ञायाः हुकमेण मृत्युदूतः तेषां शिरसि स्वस्य गदां विदारयति ।

ਆਪੇ ਦੇਇ ਪਿਆਰੁ ਮੰਨਿ ਵਸਾਈਐ ॥
आपे देइ पिआरु मंनि वसाईऐ ॥

भगवान् स्वयमेव स्वप्रेमं ददाति, तेषां मनसि निक्षिपति च।

ਮੁਹਤੁ ਨ ਚਸਾ ਵਿਲੰਮੁ ਭਰੀਐ ਪਾਈਐ ॥
मुहतु न चसा विलंमु भरीऐ पाईऐ ॥

न क्षणं वा क्षणं वा विलम्बः अनुमतः, यदा कस्यचित् जीवनस्य परिमाणं पूर्णं भवति।

ਗੁਰਪਰਸਾਦੀ ਬੁਝਿ ਸਚਿ ਸਮਾਈਐ ॥੨੦॥
गुरपरसादी बुझि सचि समाईऐ ॥२०॥

गुरुप्रसादेन सत्यं ज्ञात्वा तस्मिन् लीनः भवति। ||२०||

ਸਲੋਕੁ ਮਃ ੧ ॥
सलोकु मः १ ॥

सलोक, प्रथम मेहल : १.

ਤੁਮੀ ਤੁਮਾ ਵਿਸੁ ਅਕੁ ਧਤੂਰਾ ਨਿਮੁ ਫਲੁ ॥
तुमी तुमा विसु अकु धतूरा निमु फलु ॥

कटु खरबूजं निगलं कण्टकं सेबं निमफलं च

ਮਨਿ ਮੁਖਿ ਵਸਹਿ ਤਿਸੁ ਜਿਸੁ ਤੂੰ ਚਿਤਿ ਨ ਆਵਹੀ ॥
मनि मुखि वसहि तिसु जिसु तूं चिति न आवही ॥

ये कटुविषाः त्वां न स्मरन्ति तेषां मनसि मुखेषु च निवसन्ति

ਨਾਨਕ ਕਹੀਐ ਕਿਸੁ ਹੰਢਨਿ ਕਰਮਾ ਬਾਹਰੇ ॥੧॥
नानक कहीऐ किसु हंढनि करमा बाहरे ॥१॥

कथमिदं तेभ्यः कथयिष्यामि नानक । सुकृतकर्म विना ते केवलं आत्मनः नाशं कुर्वन्ति। ||१||

ਮਃ ੧ ॥
मः १ ॥

प्रथमः मेहलः : १.

ਮਤਿ ਪੰਖੇਰੂ ਕਿਰਤੁ ਸਾਥਿ ਕਬ ਉਤਮ ਕਬ ਨੀਚ ॥
मति पंखेरू किरतु साथि कब उतम कब नीच ॥

बुद्धिः पक्षिणी अस्ति; कर्मकारणात् कदाचित् उच्चं, कदाचित् न्यूनं च भवति ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430