श्री गुरु ग्रन्थ साहिबः

पुटः - 1267


ਜਬ ਪ੍ਰਿਅ ਆਇ ਬਸੇ ਗ੍ਰਿਹਿ ਆਸਨਿ ਤਬ ਹਮ ਮੰਗਲੁ ਗਾਇਆ ॥
जब प्रिअ आइ बसे ग्रिहि आसनि तब हम मंगलु गाइआ ॥

यदा मम प्रियः मम गृहे निवासार्थम् आगतः तदा अहं आनन्दगीतानि गायितुं आरब्धवान् ।

ਮੀਤ ਸਾਜਨ ਮੇਰੇ ਭਏ ਸੁਹੇਲੇ ਪ੍ਰਭੁ ਪੂਰਾ ਗੁਰੂ ਮਿਲਾਇਆ ॥੩॥
मीत साजन मेरे भए सुहेले प्रभु पूरा गुरू मिलाइआ ॥३॥

मम मित्राणि सहचराः च प्रसन्नाः सन्ति; ईश्वरः मां सिद्धगुरुं मिलितुं नेति। ||३||

ਸਖੀ ਸਹੇਲੀ ਭਏ ਅਨੰਦਾ ਗੁਰਿ ਕਾਰਜ ਹਮਰੇ ਪੂਰੇ ॥
सखी सहेली भए अनंदा गुरि कारज हमरे पूरे ॥

मम मित्राणि सहचराः च आनन्दे सन्ति; गुरुः मम सर्वाणि परियोजनानि सम्पन्नवान्।

ਕਹੁ ਨਾਨਕ ਵਰੁ ਮਿਲਿਆ ਸੁਖਦਾਤਾ ਛੋਡਿ ਨ ਜਾਈ ਦੂਰੇ ॥੪॥੩॥
कहु नानक वरु मिलिआ सुखदाता छोडि न जाई दूरे ॥४॥३॥

कथयति नानकः, मया मम पतिः, शान्तिदाता, मिलितः; सः मां कदापि त्यक्त्वा न गमिष्यति। ||४||३||

ਮਲਾਰ ਮਹਲਾ ੫ ॥
मलार महला ५ ॥

मलार, पञ्चम मेहलः १.

ਰਾਜ ਤੇ ਕੀਟ ਕੀਟ ਤੇ ਸੁਰਪਤਿ ਕਰਿ ਦੋਖ ਜਠਰ ਕਉ ਭਰਤੇ ॥
राज ते कीट कीट ते सुरपति करि दोख जठर कउ भरते ॥

राज्ञा कृमिं कृमिदेवेश्वरं च उदरपूरणार्थं दुष्टं प्रवर्तन्ते।

ਕ੍ਰਿਪਾ ਨਿਧਿ ਛੋਡਿ ਆਨ ਕਉ ਪੂਜਹਿ ਆਤਮ ਘਾਤੀ ਹਰਤੇ ॥੧॥
क्रिपा निधि छोडि आन कउ पूजहि आतम घाती हरते ॥१॥

दयासागरं भगवन्तं परित्यज्य अन्यं कञ्चित् भजन्ति; ते चोराः प्राणघातकाः च भवन्ति। ||१||

ਹਰਿ ਬਿਸਰਤ ਤੇ ਦੁਖਿ ਦੁਖਿ ਮਰਤੇ ॥
हरि बिसरत ते दुखि दुखि मरते ॥

भगवन्तं विस्मृत्य दुःखेन म्रियन्ते च।

ਅਨਿਕ ਬਾਰ ਭ੍ਰਮਹਿ ਬਹੁ ਜੋਨੀ ਟੇਕ ਨ ਕਾਹੂ ਧਰਤੇ ॥੧॥ ਰਹਾਉ ॥
अनिक बार भ्रमहि बहु जोनी टेक न काहू धरते ॥१॥ रहाउ ॥

ते सर्वविधजातीयेषु पुनर्जन्मनि नष्टाः भ्रमन्ति; ते कुत्रापि आश्रयं न प्राप्नुवन्ति। ||१||विराम||

ਤਿਆਗਿ ਸੁਆਮੀ ਆਨ ਕਉ ਚਿਤਵਤ ਮੂੜ ਮੁਗਧ ਖਲ ਖਰ ਤੇ ॥
तिआगि सुआमी आन कउ चितवत मूड़ मुगध खल खर ते ॥

ये स्वामिनं स्वामिनं त्यक्त्वा अन्यं किमपि चिन्तयन्ति ते मूर्खाः मूर्खाः मूर्खाः खराः सन्ति।

ਕਾਗਰ ਨਾਵ ਲੰਘਹਿ ਕਤ ਸਾਗਰੁ ਬ੍ਰਿਥਾ ਕਥਤ ਹਮ ਤਰਤੇ ॥੨॥
कागर नाव लंघहि कत सागरु ब्रिथा कथत हम तरते ॥२॥

कथं कागदनौकायां समुद्रं लङ्घयन्ति ? तेषां पारं करिष्यन्ति इति तेषां भावात्मकाः डींगाः निरर्थकाः सन्ति। ||२||

ਸਿਵ ਬਿਰੰਚਿ ਅਸੁਰ ਸੁਰ ਜੇਤੇ ਕਾਲ ਅਗਨਿ ਮਹਿ ਜਰਤੇ ॥
सिव बिरंचि असुर सुर जेते काल अगनि महि जरते ॥

शिवब्रह्मा देवदूता दानवः सर्वे मरणाग्नौ दहन्ति।

ਨਾਨਕ ਸਰਨਿ ਚਰਨ ਕਮਲਨ ਕੀ ਤੁਮੑ ਨ ਡਾਰਹੁ ਪ੍ਰਭ ਕਰਤੇ ॥੩॥੪॥
नानक सरनि चरन कमलन की तुम न डारहु प्रभ करते ॥३॥४॥

नानकः भगवतः चरणकमलस्य अभयारण्यम् अन्वेषयति; देव प्रजापति प्रव्रजने मा मां प्रेषय । ||३||४||

ਰਾਗੁ ਮਲਾਰ ਮਹਲਾ ੫ ਦੁਪਦੇ ਘਰੁ ੧ ॥
रागु मलार महला ५ दुपदे घरु १ ॥

राग मलार, पंचम मेहल, धो-पढ़ाय, प्रथम गृह : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਪ੍ਰਭ ਮੇਰੇ ਓਇ ਬੈਰਾਗੀ ਤਿਆਗੀ ॥
प्रभ मेरे ओइ बैरागी तिआगी ॥

मम देवः विरक्तः कामरहितः।

ਹਉ ਇਕੁ ਖਿਨੁ ਤਿਸੁ ਬਿਨੁ ਰਹਿ ਨ ਸਕਉ ਪ੍ਰੀਤਿ ਹਮਾਰੀ ਲਾਗੀ ॥੧॥ ਰਹਾਉ ॥
हउ इकु खिनु तिसु बिनु रहि न सकउ प्रीति हमारी लागी ॥१॥ रहाउ ॥

क्षणमात्रमपि तेन विना जीवितुं न शक्नोमि । अहं तस्य प्रेम्णा एवम् अस्मि। ||१||विराम||

ਉਨ ਕੈ ਸੰਗਿ ਮੋਹਿ ਪ੍ਰਭੁ ਚਿਤਿ ਆਵੈ ਸੰਤ ਪ੍ਰਸਾਦਿ ਮੋਹਿ ਜਾਗੀ ॥
उन कै संगि मोहि प्रभु चिति आवै संत प्रसादि मोहि जागी ॥

सन्तैः सह सङ्गतिं कृत्वा ईश्वरः मम चेतनायां आगतः। तेषां प्रसादात् अहं जागरितः अस्मि।

ਸੁਨਿ ਉਪਦੇਸੁ ਭਏ ਮਨ ਨਿਰਮਲ ਗੁਨ ਗਾਏ ਰੰਗਿ ਰਾਂਗੀ ॥੧॥
सुनि उपदेसु भए मन निरमल गुन गाए रंगि रांगी ॥१॥

उपदेशं श्रुत्वा मम मनः निर्मलं जातम्। भगवतः प्रेम्णा ओतप्रोतः अहं तस्य गौरवं स्तुतिं गायामि। ||१||

ਇਹੁ ਮਨੁ ਦੇਇ ਕੀਏ ਸੰਤ ਮੀਤਾ ਕ੍ਰਿਪਾਲ ਭਏ ਬਡਭਾਗਂੀ ॥
इहु मनु देइ कीए संत मीता क्रिपाल भए बडभागीं ॥

एतत् मनः समर्प्य मया सन्तैः सह मित्रता कृता। ते मयि दयालुः अभवन्; अहं बहु सौभाग्यशाली अस्मि।

ਮਹਾ ਸੁਖੁ ਪਾਇਆ ਬਰਨਿ ਨ ਸਾਕਉ ਰੇਨੁ ਨਾਨਕ ਜਨ ਪਾਗੀ ॥੨॥੧॥੫॥
महा सुखु पाइआ बरनि न साकउ रेनु नानक जन पागी ॥२॥१॥५॥

मया सर्वथा शान्तिः प्राप्ता - अहं तस्याः वर्णनं कर्तुं न शक्नोमि। नानकः विनयानां पादरजः प्राप्तः अस्ति। ||२||१||५||

ਮਲਾਰ ਮਹਲਾ ੫ ॥
मलार महला ५ ॥

मलार, पञ्चम मेहलः १.

ਮਾਈ ਮੋਹਿ ਪ੍ਰੀਤਮੁ ਦੇਹੁ ਮਿਲਾਈ ॥
माई मोहि प्रीतमु देहु मिलाई ॥

प्रिया सह संयोगं मां मात नय ।

ਸਗਲ ਸਹੇਲੀ ਸੁਖ ਭਰਿ ਸੂਤੀ ਜਿਹ ਘਰਿ ਲਾਲੁ ਬਸਾਈ ॥੧॥ ਰਹਾਉ ॥
सगल सहेली सुख भरि सूती जिह घरि लालु बसाई ॥१॥ रहाउ ॥

मम सर्वे मित्राणि सहचराः च सर्वथा शान्तिपूर्वकं निद्रां कुर्वन्ति; तेषां प्रियः प्रभुः तेषां हृदयस्य गृहेषु आगतः। ||१||विराम||

ਮੋਹਿ ਅਵਗਨ ਪ੍ਰਭੁ ਸਦਾ ਦਇਆਲਾ ਮੋਹਿ ਨਿਰਗੁਨਿ ਕਿਆ ਚਤੁਰਾਈ ॥
मोहि अवगन प्रभु सदा दइआला मोहि निरगुनि किआ चतुराई ॥

अहं व्यर्थः अस्मि; ईश्वरः सदा दयालुः अस्ति। अहं अयोग्यः अस्मि; अहं कानि चतुराः युक्तयः प्रयतितुं शक्नोमि स्म?

ਕਰਉ ਬਰਾਬਰਿ ਜੋ ਪ੍ਰਿਅ ਸੰਗਿ ਰਾਤਂੀ ਇਹ ਹਉਮੈ ਕੀ ਢੀਠਾਈ ॥੧॥
करउ बराबरि जो प्रिअ संगि रातीं इह हउमै की ढीठाई ॥१॥

प्रियप्रेमेण ओतप्रोतैः सह समः इति दावान् करोमि। एषः मम हठः अहङ्कारः। ||१||

ਭਈ ਨਿਮਾਣੀ ਸਰਨਿ ਇਕ ਤਾਕੀ ਗੁਰ ਸਤਿਗੁਰ ਪੁਰਖ ਸੁਖਦਾਈ ॥
भई निमाणी सरनि इक ताकी गुर सतिगुर पुरख सुखदाई ॥

अहं अपमानितः अस्मि - एकस्य गुरुस्य सत्यगुरुस्य आदिमस्य शान्तिदातायाः अभयारण्यम् अन्वेषयामि।

ਏਕ ਨਿਮਖ ਮਹਿ ਮੇਰਾ ਸਭੁ ਦੁਖੁ ਕਾਟਿਆ ਨਾਨਕ ਸੁਖਿ ਰੈਨਿ ਬਿਹਾਈ ॥੨॥੨॥੬॥
एक निमख महि मेरा सभु दुखु काटिआ नानक सुखि रैनि बिहाई ॥२॥२॥६॥

क्षणमात्रेण मम सर्वाणि दुःखानि अपहृतानि; नानकः स्वजीवनस्य रात्रौ शान्तिपूर्वकं यापयति। ||२||२||६||

ਮਲਾਰ ਮਹਲਾ ੫ ॥
मलार महला ५ ॥

मलार, पञ्चम मेहलः १.

ਬਰਸੁ ਮੇਘ ਜੀ ਤਿਲੁ ਬਿਲਮੁ ਨ ਲਾਉ ॥
बरसु मेघ जी तिलु बिलमु न लाउ ॥

वर्षा हे मेघ; मा विलम्बं कुरुत।

ਬਰਸੁ ਪਿਆਰੇ ਮਨਹਿ ਸਧਾਰੇ ਹੋਇ ਅਨਦੁ ਸਦਾ ਮਨਿ ਚਾਉ ॥੧॥ ਰਹਾਉ ॥
बरसु पिआरे मनहि सधारे होइ अनदु सदा मनि चाउ ॥१॥ रहाउ ॥

हे प्रिय मेघ हे चित्तसमर्थने त्वं स्थायि आनन्दं आनन्दं च मनसि आनयसि। ||१||विराम||

ਹਮ ਤੇਰੀ ਧਰ ਸੁਆਮੀਆ ਮੇਰੇ ਤੂ ਕਿਉ ਮਨਹੁ ਬਿਸਾਰੇ ॥
हम तेरी धर सुआमीआ मेरे तू किउ मनहु बिसारे ॥

अहं तव समर्थनं गृह्णामि, हे मम भगवन्, गुरो च; कथं त्वं मां विस्मर्तुं शक्नोषि ?


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430