यदा मम प्रियः मम गृहे निवासार्थम् आगतः तदा अहं आनन्दगीतानि गायितुं आरब्धवान् ।
मम मित्राणि सहचराः च प्रसन्नाः सन्ति; ईश्वरः मां सिद्धगुरुं मिलितुं नेति। ||३||
मम मित्राणि सहचराः च आनन्दे सन्ति; गुरुः मम सर्वाणि परियोजनानि सम्पन्नवान्।
कथयति नानकः, मया मम पतिः, शान्तिदाता, मिलितः; सः मां कदापि त्यक्त्वा न गमिष्यति। ||४||३||
मलार, पञ्चम मेहलः १.
राज्ञा कृमिं कृमिदेवेश्वरं च उदरपूरणार्थं दुष्टं प्रवर्तन्ते।
दयासागरं भगवन्तं परित्यज्य अन्यं कञ्चित् भजन्ति; ते चोराः प्राणघातकाः च भवन्ति। ||१||
भगवन्तं विस्मृत्य दुःखेन म्रियन्ते च।
ते सर्वविधजातीयेषु पुनर्जन्मनि नष्टाः भ्रमन्ति; ते कुत्रापि आश्रयं न प्राप्नुवन्ति। ||१||विराम||
ये स्वामिनं स्वामिनं त्यक्त्वा अन्यं किमपि चिन्तयन्ति ते मूर्खाः मूर्खाः मूर्खाः खराः सन्ति।
कथं कागदनौकायां समुद्रं लङ्घयन्ति ? तेषां पारं करिष्यन्ति इति तेषां भावात्मकाः डींगाः निरर्थकाः सन्ति। ||२||
शिवब्रह्मा देवदूता दानवः सर्वे मरणाग्नौ दहन्ति।
नानकः भगवतः चरणकमलस्य अभयारण्यम् अन्वेषयति; देव प्रजापति प्रव्रजने मा मां प्रेषय । ||३||४||
राग मलार, पंचम मेहल, धो-पढ़ाय, प्रथम गृह : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
मम देवः विरक्तः कामरहितः।
क्षणमात्रमपि तेन विना जीवितुं न शक्नोमि । अहं तस्य प्रेम्णा एवम् अस्मि। ||१||विराम||
सन्तैः सह सङ्गतिं कृत्वा ईश्वरः मम चेतनायां आगतः। तेषां प्रसादात् अहं जागरितः अस्मि।
उपदेशं श्रुत्वा मम मनः निर्मलं जातम्। भगवतः प्रेम्णा ओतप्रोतः अहं तस्य गौरवं स्तुतिं गायामि। ||१||
एतत् मनः समर्प्य मया सन्तैः सह मित्रता कृता। ते मयि दयालुः अभवन्; अहं बहु सौभाग्यशाली अस्मि।
मया सर्वथा शान्तिः प्राप्ता - अहं तस्याः वर्णनं कर्तुं न शक्नोमि। नानकः विनयानां पादरजः प्राप्तः अस्ति। ||२||१||५||
मलार, पञ्चम मेहलः १.
प्रिया सह संयोगं मां मात नय ।
मम सर्वे मित्राणि सहचराः च सर्वथा शान्तिपूर्वकं निद्रां कुर्वन्ति; तेषां प्रियः प्रभुः तेषां हृदयस्य गृहेषु आगतः। ||१||विराम||
अहं व्यर्थः अस्मि; ईश्वरः सदा दयालुः अस्ति। अहं अयोग्यः अस्मि; अहं कानि चतुराः युक्तयः प्रयतितुं शक्नोमि स्म?
प्रियप्रेमेण ओतप्रोतैः सह समः इति दावान् करोमि। एषः मम हठः अहङ्कारः। ||१||
अहं अपमानितः अस्मि - एकस्य गुरुस्य सत्यगुरुस्य आदिमस्य शान्तिदातायाः अभयारण्यम् अन्वेषयामि।
क्षणमात्रेण मम सर्वाणि दुःखानि अपहृतानि; नानकः स्वजीवनस्य रात्रौ शान्तिपूर्वकं यापयति। ||२||२||६||
मलार, पञ्चम मेहलः १.
वर्षा हे मेघ; मा विलम्बं कुरुत।
हे प्रिय मेघ हे चित्तसमर्थने त्वं स्थायि आनन्दं आनन्दं च मनसि आनयसि। ||१||विराम||
अहं तव समर्थनं गृह्णामि, हे मम भगवन्, गुरो च; कथं त्वं मां विस्मर्तुं शक्नोषि ?