श्री गुरु ग्रन्थ साहिबः

पुटः - 155


ਹਉ ਤੁਧੁ ਆਖਾ ਮੇਰੀ ਕਾਇਆ ਤੂੰ ਸੁਣਿ ਸਿਖ ਹਮਾਰੀ ॥
हउ तुधु आखा मेरी काइआ तूं सुणि सिख हमारी ॥

अहं त्वां वदामि, हे मम देह: शृणु मम उपदेशं!

ਨਿੰਦਾ ਚਿੰਦਾ ਕਰਹਿ ਪਰਾਈ ਝੂਠੀ ਲਾਇਤਬਾਰੀ ॥
निंदा चिंदा करहि पराई झूठी लाइतबारी ॥

त्वं निन्दांसि, ततः परान् स्तुवसि; त्वं असत्यं, गपशपं च प्रवर्तसे।

ਵੇਲਿ ਪਰਾਈ ਜੋਹਹਿ ਜੀਅੜੇ ਕਰਹਿ ਚੋਰੀ ਬੁਰਿਆਰੀ ॥
वेलि पराई जोहहि जीअड़े करहि चोरी बुरिआरी ॥

परपत्नीः त्वं पश्यसि मम आत्मा; त्वं चोरसि दुष्कृतं च करोषि।

ਹੰਸੁ ਚਲਿਆ ਤੂੰ ਪਿਛੈ ਰਹੀਏਹਿ ਛੁਟੜਿ ਹੋਈਅਹਿ ਨਾਰੀ ॥੨॥
हंसु चलिआ तूं पिछै रहीएहि छुटड़ि होईअहि नारी ॥२॥

हंसस्य तु गमनसमये तु पृष्ठतः तिष्ठसि परित्यक्ता इव । ||२||

ਤੂੰ ਕਾਇਆ ਰਹੀਅਹਿ ਸੁਪਨੰਤਰਿ ਤੁਧੁ ਕਿਆ ਕਰਮ ਕਮਾਇਆ ॥
तूं काइआ रहीअहि सुपनंतरि तुधु किआ करम कमाइआ ॥

हे देह, त्वं स्वप्ने जीवसि ! कानि सुकृतानि भवद्भिः कृताः ?

ਕਰਿ ਚੋਰੀ ਮੈ ਜਾ ਕਿਛੁ ਲੀਆ ਤਾ ਮਨਿ ਭਲਾ ਭਾਇਆ ॥
करि चोरी मै जा किछु लीआ ता मनि भला भाइआ ॥

यदा मया किमपि वञ्चना अपहृतं तदा मम मनः प्रसन्नम् अभवत् ।

ਹਲਤਿ ਨ ਸੋਭਾ ਪਲਤਿ ਨ ਢੋਈ ਅਹਿਲਾ ਜਨਮੁ ਗਵਾਇਆ ॥੩॥
हलति न सोभा पलति न ढोई अहिला जनमु गवाइआ ॥३॥

न मे गौरवं लोके न च शरणं लभेयम् । मम जीवनं नष्टं, व्यर्थं व्यर्थम्! ||३||

ਹਉ ਖਰੀ ਦੁਹੇਲੀ ਹੋਈ ਬਾਬਾ ਨਾਨਕ ਮੇਰੀ ਬਾਤ ਨ ਪੁਛੈ ਕੋਈ ॥੧॥ ਰਹਾਉ ॥
हउ खरी दुहेली होई बाबा नानक मेरी बात न पुछै कोई ॥१॥ रहाउ ॥

अहं सर्वथा दुःखी अस्मि! हे बाबा नानक, मम किमपि चिन्तां न करोति! ||१||विराम||

ਤਾਜੀ ਤੁਰਕੀ ਸੁਇਨਾ ਰੁਪਾ ਕਪੜ ਕੇਰੇ ਭਾਰਾ ॥
ताजी तुरकी सुइना रुपा कपड़ केरे भारा ॥

तुर्की अश्वाः, सुवर्णं, रजतं, भव्यवस्त्रभाराः च

ਕਿਸ ਹੀ ਨਾਲਿ ਨ ਚਲੇ ਨਾਨਕ ਝੜਿ ਝੜਿ ਪਏ ਗਵਾਰਾ ॥
किस ही नालि न चले नानक झड़ि झड़ि पए गवारा ॥

- एतेषु कश्चित् त्वया सह न गमिष्यति नानक। ते नष्टाः त्यक्ताः च मूर्ख!

ਕੂਜਾ ਮੇਵਾ ਮੈ ਸਭ ਕਿਛੁ ਚਾਖਿਆ ਇਕੁ ਅੰਮ੍ਰਿਤੁ ਨਾਮੁ ਤੁਮਾਰਾ ॥੪॥
कूजा मेवा मै सभ किछु चाखिआ इकु अंम्रितु नामु तुमारा ॥४॥

मया सर्वाणि शर्करामिष्टान्नानि मिष्टान्नानि च आस्वादितानि, परन्तु भवतः नाम एव अम्ब्रोसियल अमृतम् अस्ति। ||४||

ਦੇ ਦੇ ਨੀਵ ਦਿਵਾਲ ਉਸਾਰੀ ਭਸਮੰਦਰ ਕੀ ਢੇਰੀ ॥
दे दे नीव दिवाल उसारी भसमंदर की ढेरी ॥

गभीरान् आधारान् खनित्वा भित्तिः निर्मीयते, परन्तु अन्ते भवनानि रजःराशिं प्रति प्रत्यागच्छन्ति ।

ਸੰਚੇ ਸੰਚਿ ਨ ਦੇਈ ਕਿਸ ਹੀ ਅੰਧੁ ਜਾਣੈ ਸਭ ਮੇਰੀ ॥
संचे संचि न देई किस ही अंधु जाणै सभ मेरी ॥

जनाः स्वसम्पत्तिं सङ्गृह्य सञ्चयन्ति, अन्यस्मै किमपि न ददति - दरिद्राः मूर्खाः सर्वं स्वस्य इति मन्यन्ते।

ਸੋਇਨ ਲੰਕਾ ਸੋਇਨ ਮਾੜੀ ਸੰਪੈ ਕਿਸੈ ਨ ਕੇਰੀ ॥੫॥
सोइन लंका सोइन माड़ी संपै किसै न केरी ॥५॥

धनं कस्यचित् सह न तिष्ठति - श्रीलङ्कायाः सुवर्णप्रासादाः अपि न तिष्ठन्ति। ||५||

ਸੁਣਿ ਮੂਰਖ ਮੰਨ ਅਜਾਣਾ ॥
सुणि मूरख मंन अजाणा ॥

शृणु मूढमज्ञा मनः |

ਹੋਗੁ ਤਿਸੈ ਕਾ ਭਾਣਾ ॥੧॥ ਰਹਾਉ ॥
होगु तिसै का भाणा ॥१॥ रहाउ ॥

केवलं तस्य इच्छा एव प्रबलं भवति। ||१||विराम||

ਸਾਹੁ ਹਮਾਰਾ ਠਾਕੁਰੁ ਭਾਰਾ ਹਮ ਤਿਸ ਕੇ ਵਣਜਾਰੇ ॥
साहु हमारा ठाकुरु भारा हम तिस के वणजारे ॥

मम बैंकरः महान् प्रभुः स्वामी च अस्ति। अहं केवलं तस्य क्षुद्रवणिक् अस्मि।

ਜੀਉ ਪਿੰਡੁ ਸਭ ਰਾਸਿ ਤਿਸੈ ਕੀ ਮਾਰਿ ਆਪੇ ਜੀਵਾਲੇ ॥੬॥੧॥੧੩॥
जीउ पिंडु सभ रासि तिसै की मारि आपे जीवाले ॥६॥१॥१३॥

अयं आत्मा शरीरं च सर्वं तस्य एव। स्वयं हन्ति, पुनः जीवति च। ||६||१||१३||

ਗਉੜੀ ਚੇਤੀ ਮਹਲਾ ੧ ॥
गउड़ी चेती महला १ ॥

गौरी चायटी, प्रथम मेहलः : १.

ਅਵਰਿ ਪੰਚ ਹਮ ਏਕ ਜਨਾ ਕਿਉ ਰਾਖਉ ਘਰ ਬਾਰੁ ਮਨਾ ॥
अवरि पंच हम एक जना किउ राखउ घर बारु मना ॥

पञ्च सन्ति, किन्तु अहं सर्वः एकः एव अस्मि। अग्निकुण्डं गृहं च कथं रक्षामि मनसि ।।

ਮਾਰਹਿ ਲੂਟਹਿ ਨੀਤ ਨੀਤ ਕਿਸੁ ਆਗੈ ਕਰੀ ਪੁਕਾਰ ਜਨਾ ॥੧॥
मारहि लूटहि नीत नीत किसु आगै करी पुकार जना ॥१॥

ते मां पुनः पुनः ताडयन्ति, लुण्ठयन्ति च; अहं कस्मै शिकायतुं शक्नोमि? ||१||

ਸ੍ਰੀ ਰਾਮ ਨਾਮਾ ਉਚਰੁ ਮਨਾ ॥
स्री राम नामा उचरु मना ॥

परमेश्वरस्य नाम जपस्व मनसि |

ਆਗੈ ਜਮ ਦਲੁ ਬਿਖਮੁ ਘਨਾ ॥੧॥ ਰਹਾਉ ॥
आगै जम दलु बिखमु घना ॥१॥ रहाउ ॥

अन्यथा परलोके भवन्तः भयानकस्य क्रूरस्य च मृत्युसेनायाः सम्मुखीभवितुं प्रवृत्ताः भविष्यन्ति। ||१||विराम||

ਉਸਾਰਿ ਮੜੋਲੀ ਰਾਖੈ ਦੁਆਰਾ ਭੀਤਰਿ ਬੈਠੀ ਸਾ ਧਨਾ ॥
उसारि मड़ोली राखै दुआरा भीतरि बैठी सा धना ॥

ईश्वरः शरीरस्य मन्दिरं स्थापितवान्; नव द्वारं तेन स्थापितं, आत्मा वधूः अन्तः उपविशति।

ਅੰਮ੍ਰਿਤ ਕੇਲ ਕਰੇ ਨਿਤ ਕਾਮਣਿ ਅਵਰਿ ਲੁਟੇਨਿ ਸੁ ਪੰਚ ਜਨਾ ॥੨॥
अंम्रित केल करे नित कामणि अवरि लुटेनि सु पंच जना ॥२॥

मधुरं क्रीडां भुङ्क्ते पञ्चसुराणां लुण्ठयन्त्याः । ||२||

ਢਾਹਿ ਮੜੋਲੀ ਲੂਟਿਆ ਦੇਹੁਰਾ ਸਾ ਧਨ ਪਕੜੀ ਏਕ ਜਨਾ ॥
ढाहि मड़ोली लूटिआ देहुरा सा धन पकड़ी एक जना ॥

एवं प्रकारेण मन्दिरं ध्वस्तं क्रियते; शरीरं लुण्ठ्यते, आत्मावधूः सर्वा त्यक्ता गृह्णाति।

ਜਮ ਡੰਡਾ ਗਲਿ ਸੰਗਲੁ ਪੜਿਆ ਭਾਗਿ ਗਏ ਸੇ ਪੰਚ ਜਨਾ ॥੩॥
जम डंडा गलि संगलु पड़िआ भागि गए से पंच जना ॥३॥

मृत्युः तां दण्डेन प्रहरति, तस्याः कण्ठे शृङ्खलाः स्थापिताः, अधुना पञ्च गता: । ||३||

ਕਾਮਣਿ ਲੋੜੈ ਸੁਇਨਾ ਰੁਪਾ ਮਿਤ੍ਰ ਲੁੜੇਨਿ ਸੁ ਖਾਧਾਤਾ ॥
कामणि लोड़ै सुइना रुपा मित्र लुड़ेनि सु खाधाता ॥

भार्या हिरण्यं रजतं स्पृहति, तस्याः मित्राणि इन्द्रियाणि सुभोजनं स्पृहन्ति ।

ਨਾਨਕ ਪਾਪ ਕਰੇ ਤਿਨ ਕਾਰਣਿ ਜਾਸੀ ਜਮਪੁਰਿ ਬਾਧਾਤਾ ॥੪॥੨॥੧੪॥
नानक पाप करे तिन कारणि जासी जमपुरि बाधाता ॥४॥२॥१४॥

तेषां कृते पापं करोति नानक; सा बद्धा गग्धा च मृत्युनगरं गमिष्यति। ||४||२||१४||

ਗਉੜੀ ਚੇਤੀ ਮਹਲਾ ੧ ॥
गउड़ी चेती महला १ ॥

गौरी चायटी, प्रथम मेहलः : १.

ਮੁੰਦ੍ਰਾ ਤੇ ਘਟ ਭੀਤਰਿ ਮੁੰਦ੍ਰਾ ਕਾਂਇਆ ਕੀਜੈ ਖਿੰਥਾਤਾ ॥
मुंद्रा ते घट भीतरि मुंद्रा कांइआ कीजै खिंथाता ॥

तव कुण्डलानि तानि कुण्डलानि भवन्तु ये भवतः हृदयस्य अन्तः गभीरं वेधयन्ति। भवतः शरीरं भवतः पट्टिकायुक्तं कोटं भवतु।

ਪੰਚ ਚੇਲੇ ਵਸਿ ਕੀਜਹਿ ਰਾਵਲ ਇਹੁ ਮਨੁ ਕੀਜੈ ਡੰਡਾਤਾ ॥੧॥
पंच चेले वसि कीजहि रावल इहु मनु कीजै डंडाता ॥१॥

पञ्च रागाः शिष्याः भवन्तु तव वशं याचक योगि, एतत् मनः ते गमनं कुरु। ||१||

ਜੋਗ ਜੁਗਤਿ ਇਵ ਪਾਵਸਿਤਾ ॥
जोग जुगति इव पावसिता ॥

एवं त्वं योगमार्गं प्राप्स्यसि।

ਏਕੁ ਸਬਦੁ ਦੂਜਾ ਹੋਰੁ ਨਾਸਤਿ ਕੰਦ ਮੂਲਿ ਮਨੁ ਲਾਵਸਿਤਾ ॥੧॥ ਰਹਾਉ ॥
एकु सबदु दूजा होरु नासति कंद मूलि मनु लावसिता ॥१॥ रहाउ ॥

शब्दस्य एकमेव वचनं वर्तते; अन्यत् सर्वं गमिष्यति। एतत् भवतः मनसः आहारस्य फलं मूलं च भवतु। ||१||विराम||

ਮੂੰਡਿ ਮੁੰਡਾਇਐ ਜੇ ਗੁਰੁ ਪਾਈਐ ਹਮ ਗੁਰੁ ਕੀਨੀ ਗੰਗਾਤਾ ॥
मूंडि मुंडाइऐ जे गुरु पाईऐ हम गुरु कीनी गंगाता ॥

केचन गङ्गायां शिरः मुण्डनं कृत्वा गुरुं अन्वेष्टुं प्रयतन्ते, परन्तु मया गुरुः मम गङ्गा कृता।

ਤ੍ਰਿਭਵਣ ਤਾਰਣਹਾਰੁ ਸੁਆਮੀ ਏਕੁ ਨ ਚੇਤਸਿ ਅੰਧਾਤਾ ॥੨॥
त्रिभवण तारणहारु सुआमी एकु न चेतसि अंधाता ॥२॥

त्रैलोक्यस्य त्राणकृपा एकः प्रभुः गुरुः, किन्तु तमसि स्थिताः तं न स्मरन्ति। ||२||

ਕਰਿ ਪਟੰਬੁ ਗਲੀ ਮਨੁ ਲਾਵਸਿ ਸੰਸਾ ਮੂਲਿ ਨ ਜਾਵਸਿਤਾ ॥
करि पटंबु गली मनु लावसि संसा मूलि न जावसिता ॥

पाखण्डं कृत्वा लौकिकविषयेषु मनः संलग्नं कृत्वा संशयः कदापि न गमिष्यति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430