अहं त्वां वदामि, हे मम देह: शृणु मम उपदेशं!
त्वं निन्दांसि, ततः परान् स्तुवसि; त्वं असत्यं, गपशपं च प्रवर्तसे।
परपत्नीः त्वं पश्यसि मम आत्मा; त्वं चोरसि दुष्कृतं च करोषि।
हंसस्य तु गमनसमये तु पृष्ठतः तिष्ठसि परित्यक्ता इव । ||२||
हे देह, त्वं स्वप्ने जीवसि ! कानि सुकृतानि भवद्भिः कृताः ?
यदा मया किमपि वञ्चना अपहृतं तदा मम मनः प्रसन्नम् अभवत् ।
न मे गौरवं लोके न च शरणं लभेयम् । मम जीवनं नष्टं, व्यर्थं व्यर्थम्! ||३||
अहं सर्वथा दुःखी अस्मि! हे बाबा नानक, मम किमपि चिन्तां न करोति! ||१||विराम||
तुर्की अश्वाः, सुवर्णं, रजतं, भव्यवस्त्रभाराः च
- एतेषु कश्चित् त्वया सह न गमिष्यति नानक। ते नष्टाः त्यक्ताः च मूर्ख!
मया सर्वाणि शर्करामिष्टान्नानि मिष्टान्नानि च आस्वादितानि, परन्तु भवतः नाम एव अम्ब्रोसियल अमृतम् अस्ति। ||४||
गभीरान् आधारान् खनित्वा भित्तिः निर्मीयते, परन्तु अन्ते भवनानि रजःराशिं प्रति प्रत्यागच्छन्ति ।
जनाः स्वसम्पत्तिं सङ्गृह्य सञ्चयन्ति, अन्यस्मै किमपि न ददति - दरिद्राः मूर्खाः सर्वं स्वस्य इति मन्यन्ते।
धनं कस्यचित् सह न तिष्ठति - श्रीलङ्कायाः सुवर्णप्रासादाः अपि न तिष्ठन्ति। ||५||
शृणु मूढमज्ञा मनः |
केवलं तस्य इच्छा एव प्रबलं भवति। ||१||विराम||
मम बैंकरः महान् प्रभुः स्वामी च अस्ति। अहं केवलं तस्य क्षुद्रवणिक् अस्मि।
अयं आत्मा शरीरं च सर्वं तस्य एव। स्वयं हन्ति, पुनः जीवति च। ||६||१||१३||
गौरी चायटी, प्रथम मेहलः : १.
पञ्च सन्ति, किन्तु अहं सर्वः एकः एव अस्मि। अग्निकुण्डं गृहं च कथं रक्षामि मनसि ।।
ते मां पुनः पुनः ताडयन्ति, लुण्ठयन्ति च; अहं कस्मै शिकायतुं शक्नोमि? ||१||
परमेश्वरस्य नाम जपस्व मनसि |
अन्यथा परलोके भवन्तः भयानकस्य क्रूरस्य च मृत्युसेनायाः सम्मुखीभवितुं प्रवृत्ताः भविष्यन्ति। ||१||विराम||
ईश्वरः शरीरस्य मन्दिरं स्थापितवान्; नव द्वारं तेन स्थापितं, आत्मा वधूः अन्तः उपविशति।
मधुरं क्रीडां भुङ्क्ते पञ्चसुराणां लुण्ठयन्त्याः । ||२||
एवं प्रकारेण मन्दिरं ध्वस्तं क्रियते; शरीरं लुण्ठ्यते, आत्मावधूः सर्वा त्यक्ता गृह्णाति।
मृत्युः तां दण्डेन प्रहरति, तस्याः कण्ठे शृङ्खलाः स्थापिताः, अधुना पञ्च गता: । ||३||
भार्या हिरण्यं रजतं स्पृहति, तस्याः मित्राणि इन्द्रियाणि सुभोजनं स्पृहन्ति ।
तेषां कृते पापं करोति नानक; सा बद्धा गग्धा च मृत्युनगरं गमिष्यति। ||४||२||१४||
गौरी चायटी, प्रथम मेहलः : १.
तव कुण्डलानि तानि कुण्डलानि भवन्तु ये भवतः हृदयस्य अन्तः गभीरं वेधयन्ति। भवतः शरीरं भवतः पट्टिकायुक्तं कोटं भवतु।
पञ्च रागाः शिष्याः भवन्तु तव वशं याचक योगि, एतत् मनः ते गमनं कुरु। ||१||
एवं त्वं योगमार्गं प्राप्स्यसि।
शब्दस्य एकमेव वचनं वर्तते; अन्यत् सर्वं गमिष्यति। एतत् भवतः मनसः आहारस्य फलं मूलं च भवतु। ||१||विराम||
केचन गङ्गायां शिरः मुण्डनं कृत्वा गुरुं अन्वेष्टुं प्रयतन्ते, परन्तु मया गुरुः मम गङ्गा कृता।
त्रैलोक्यस्य त्राणकृपा एकः प्रभुः गुरुः, किन्तु तमसि स्थिताः तं न स्मरन्ति। ||२||
पाखण्डं कृत्वा लौकिकविषयेषु मनः संलग्नं कृत्वा संशयः कदापि न गमिष्यति।