वेदनाग्रस्तः गृहे गृहे भ्रमति, परलोके द्विगुणं दण्डं प्राप्नोति।
तस्य हृदये शान्तिः न आगच्छति - सः स्वमार्गे यत् आगच्छति तत् खादितुम् न सन्तुष्टः भवति।
हठी मनसा याचते, गृह्णाति, दातान् च बाधते।
एतानि याचकवस्त्राणि धारयितुं स्थाने गृहस्थः, अन्येभ्यः च दानं श्रेयस्करम्।
ये शब्दवचनेन अनुकूलाः सन्ति, ते अवगमनं प्राप्नुवन्ति; अन्ये संशयमोहिताः भ्रमन्ति।
ते पूर्वकर्मणानुसारं कुर्वन्ति; तेषां सह वार्तालापः व्यर्थः।
हे नानक, ये भगवतः प्रियाः सन्ति ते भद्राः; सः तेषां मानं धारयति। ||१||
तृतीय मेहलः १.
सत्यगुरुसेवायां स्थायिशान्तिं लभते; जन्ममरणवेदनाः अपहृताः भवन्ति।
चिन्तया न व्याकुलः, मनसि निवसति निश्चिन्ता भगवान्।
आत्मनः अन्तः, आध्यात्मिकप्रज्ञायाः पवित्रं तीर्थं वर्तते, यत् सत्यगुरुना प्रकाशितम् अस्ति।
तस्य मलः अपसारितः भवति, तस्य आत्मा च निर्मलः शुद्धः भवति, पवित्रे तीर्थे, अम्ब्रोसियल-अमृतस्य कुण्डे स्नानं कुर्वन्।
मित्रं शब्दप्रेमद्वारा सत्यमित्रेण भगवता सह मिलति।
स्वस्य सत्त्वस्य गृहस्य अन्तः सः दिव्यं आत्मानं प्राप्नोति, तस्य प्रकाशः प्रकाशेन सह मिश्रयति।
मृत्युदूतः पाखण्डिनं न त्यजति; सः अपमानेन दूरं नीतः भवति।
हे नानक, ये नामेन ओतप्रोताः त्राता भवन्ति; ते सत्येश्वरे प्रेम्णा भवन्ति। ||२||
पौरी : १.
गच्छ, सत्संगते, सच्चे सङ्घे, यत्र भगवतः नाम मथ्यते, तत्र उपविशतु।
शान्तिः शान्तिः च भगवतः नाम चिन्तयतु - भगवतः सारं मा हास्यतु।
हर हर हर इति नाम जपे नित्यं दिवारात्रौ, भगवतः प्राङ्गणे स्वीक्रियताम्।
स एव सिद्धं सत्यं गुरुं विन्दति यस्य ललाटे एतादृशं पूर्वनिर्धारितं दैवं लिखितम् अस्ति।
भगवतः उपदेशमुच्चारं गुरुं सर्वे प्रणमन्तु पूजां। ||४||
सलोक, तृतीय मेहल : १.
सत्यगुरुप्रेमिणः मित्राणि सत्यमित्रेण सह मिलन्ति।
प्रिया सह मिलित्वा सच्चिदानन्दं ध्यायन्ति प्रेम्णा स्नेहेन च।
तेषां मनः स्वमनसा शान्तं भवति, गुरुस्य शबादस्य अतुलस्य वचनस्य माध्यमेन।
एते मित्राणि एकीकृताः, पुनः न विरहिष्यन्ति; ते प्रजापतिना एव एकीकृताः।
केचन गुरुदर्शनस्य धन्यदृष्टेः विश्वासं न कुर्वन्ति; ते शबदं न चिन्तयन्ति।
विरक्ताः द्वन्द्वप्रेमिणः - किं अधिकं विरहं दुःखं प्राप्नुयुः ?
स्वेच्छाभिः मनमुखैः सह मैत्री केवलं कतिपयान् अल्पदिनानि यावत् भवति ।
इदं मैत्री क्षणमात्रेण भग्नं भवति; एषा मैत्री भ्रष्टाचारं जनयति।
हृदि सत्यं भगवन्तं न बिभ्यन्ति, नाम न च प्रेम्णा भवन्ति।
प्रजापतिना स्वयम् अभ्रष्टानां सख्यं किमर्थं नानक । ||१||
तृतीय मेहलः १.
केचन नित्यं भगवतः प्रेम्णा ओतप्रोताः तिष्ठन्ति; अहं तेषां सदा यज्ञः अस्मि।
तेभ्यः मम मनः, आत्मानं, धनं च समर्पयामि; नमस्कृत्य तेषां पादयोः पतामि।
तान् मिलित्वा आत्मा तृप्तः भवति, क्षुत्पिपासा च सर्वे प्रयान्ति।
हे नानक, ये नामानुरूपाः सदा सुखिनः भवन्ति; ते प्रेम्णा सच्चिदानन्दं प्रति मनः केन्द्रीकुर्वन्ति। ||२||
पौरी : १.
भगवतः उपदेशप्रवचनं पाठयति गुरुं यज्ञोऽस्मि।