श्री गुरु ग्रन्थ साहिबः

पुटः - 587


ਦੁਖਿ ਲਗੈ ਘਰਿ ਘਰਿ ਫਿਰੈ ਅਗੈ ਦੂਣੀ ਮਿਲੈ ਸਜਾਇ ॥
दुखि लगै घरि घरि फिरै अगै दूणी मिलै सजाइ ॥

वेदनाग्रस्तः गृहे गृहे भ्रमति, परलोके द्विगुणं दण्डं प्राप्नोति।

ਅੰਦਰਿ ਸਹਜੁ ਨ ਆਇਓ ਸਹਜੇ ਹੀ ਲੈ ਖਾਇ ॥
अंदरि सहजु न आइओ सहजे ही लै खाइ ॥

तस्य हृदये शान्तिः न आगच्छति - सः स्वमार्गे यत् आगच्छति तत् खादितुम् न सन्तुष्टः भवति।

ਮਨਹਠਿ ਜਿਸ ਤੇ ਮੰਗਣਾ ਲੈਣਾ ਦੁਖੁ ਮਨਾਇ ॥
मनहठि जिस ते मंगणा लैणा दुखु मनाइ ॥

हठी मनसा याचते, गृह्णाति, दातान् च बाधते।

ਇਸੁ ਭੇਖੈ ਥਾਵਹੁ ਗਿਰਹੋ ਭਲਾ ਜਿਥਹੁ ਕੋ ਵਰਸਾਇ ॥
इसु भेखै थावहु गिरहो भला जिथहु को वरसाइ ॥

एतानि याचकवस्त्राणि धारयितुं स्थाने गृहस्थः, अन्येभ्यः च दानं श्रेयस्करम्।

ਸਬਦਿ ਰਤੇ ਤਿਨਾ ਸੋਝੀ ਪਈ ਦੂਜੈ ਭਰਮਿ ਭੁਲਾਇ ॥
सबदि रते तिना सोझी पई दूजै भरमि भुलाइ ॥

ये शब्दवचनेन अनुकूलाः सन्ति, ते अवगमनं प्राप्नुवन्ति; अन्ये संशयमोहिताः भ्रमन्ति।

ਪਇਐ ਕਿਰਤਿ ਕਮਾਵਣਾ ਕਹਣਾ ਕਛੂ ਨ ਜਾਇ ॥
पइऐ किरति कमावणा कहणा कछू न जाइ ॥

ते पूर्वकर्मणानुसारं कुर्वन्ति; तेषां सह वार्तालापः व्यर्थः।

ਨਾਨਕ ਜੋ ਤਿਸੁ ਭਾਵਹਿ ਸੇ ਭਲੇ ਜਿਨ ਕੀ ਪਤਿ ਪਾਵਹਿ ਥਾਇ ॥੧॥
नानक जो तिसु भावहि से भले जिन की पति पावहि थाइ ॥१॥

हे नानक, ये भगवतः प्रियाः सन्ति ते भद्राः; सः तेषां मानं धारयति। ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਸਤਿਗੁਰਿ ਸੇਵਿਐ ਸਦਾ ਸੁਖੁ ਜਨਮ ਮਰਣ ਦੁਖੁ ਜਾਇ ॥
सतिगुरि सेविऐ सदा सुखु जनम मरण दुखु जाइ ॥

सत्यगुरुसेवायां स्थायिशान्तिं लभते; जन्ममरणवेदनाः अपहृताः भवन्ति।

ਚਿੰਤਾ ਮੂਲਿ ਨ ਹੋਵਈ ਅਚਿੰਤੁ ਵਸੈ ਮਨਿ ਆਇ ॥
चिंता मूलि न होवई अचिंतु वसै मनि आइ ॥

चिन्तया न व्याकुलः, मनसि निवसति निश्चिन्ता भगवान्।

ਅੰਤਰਿ ਤੀਰਥੁ ਗਿਆਨੁ ਹੈ ਸਤਿਗੁਰਿ ਦੀਆ ਬੁਝਾਇ ॥
अंतरि तीरथु गिआनु है सतिगुरि दीआ बुझाइ ॥

आत्मनः अन्तः, आध्यात्मिकप्रज्ञायाः पवित्रं तीर्थं वर्तते, यत् सत्यगुरुना प्रकाशितम् अस्ति।

ਮੈਲੁ ਗਈ ਮਨੁ ਨਿਰਮਲੁ ਹੋਆ ਅੰਮ੍ਰਿਤ ਸਰਿ ਤੀਰਥਿ ਨਾਇ ॥
मैलु गई मनु निरमलु होआ अंम्रित सरि तीरथि नाइ ॥

तस्य मलः अपसारितः भवति, तस्य आत्मा च निर्मलः शुद्धः भवति, पवित्रे तीर्थे, अम्ब्रोसियल-अमृतस्य कुण्डे स्नानं कुर्वन्।

ਸਜਣ ਮਿਲੇ ਸਜਣਾ ਸਚੈ ਸਬਦਿ ਸੁਭਾਇ ॥
सजण मिले सजणा सचै सबदि सुभाइ ॥

मित्रं शब्दप्रेमद्वारा सत्यमित्रेण भगवता सह मिलति।

ਘਰ ਹੀ ਪਰਚਾ ਪਾਇਆ ਜੋਤੀ ਜੋਤਿ ਮਿਲਾਇ ॥
घर ही परचा पाइआ जोती जोति मिलाइ ॥

स्वस्य सत्त्वस्य गृहस्य अन्तः सः दिव्यं आत्मानं प्राप्नोति, तस्य प्रकाशः प्रकाशेन सह मिश्रयति।

ਪਾਖੰਡਿ ਜਮਕਾਲੁ ਨ ਛੋਡਈ ਲੈ ਜਾਸੀ ਪਤਿ ਗਵਾਇ ॥
पाखंडि जमकालु न छोडई लै जासी पति गवाइ ॥

मृत्युदूतः पाखण्डिनं न त्यजति; सः अपमानेन दूरं नीतः भवति।

ਨਾਨਕ ਨਾਮਿ ਰਤੇ ਸੇ ਉਬਰੇ ਸਚੇ ਸਿਉ ਲਿਵ ਲਾਇ ॥੨॥
नानक नामि रते से उबरे सचे सिउ लिव लाइ ॥२॥

हे नानक, ये नामेन ओतप्रोताः त्राता भवन्ति; ते सत्येश्वरे प्रेम्णा भवन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤਿਤੁ ਜਾਇ ਬਹਹੁ ਸਤਸੰਗਤੀ ਜਿਥੈ ਹਰਿ ਕਾ ਹਰਿ ਨਾਮੁ ਬਿਲੋਈਐ ॥
तितु जाइ बहहु सतसंगती जिथै हरि का हरि नामु बिलोईऐ ॥

गच्छ, सत्संगते, सच्चे सङ्घे, यत्र भगवतः नाम मथ्यते, तत्र उपविशतु।

ਸਹਜੇ ਹੀ ਹਰਿ ਨਾਮੁ ਲੇਹੁ ਹਰਿ ਤਤੁ ਨ ਖੋਈਐ ॥
सहजे ही हरि नामु लेहु हरि ततु न खोईऐ ॥

शान्तिः शान्तिः च भगवतः नाम चिन्तयतु - भगवतः सारं मा हास्यतु।

ਨਿਤ ਜਪਿਅਹੁ ਹਰਿ ਹਰਿ ਦਿਨਸੁ ਰਾਤਿ ਹਰਿ ਦਰਗਹ ਢੋਈਐ ॥
नित जपिअहु हरि हरि दिनसु राति हरि दरगह ढोईऐ ॥

हर हर हर इति नाम जपे नित्यं दिवारात्रौ, भगवतः प्राङ्गणे स्वीक्रियताम्।

ਸੋ ਪਾਏ ਪੂਰਾ ਸਤਗੁਰੂ ਜਿਸੁ ਧੁਰਿ ਮਸਤਕਿ ਲਿਲਾਟਿ ਲਿਖੋਈਐ ॥
सो पाए पूरा सतगुरू जिसु धुरि मसतकि लिलाटि लिखोईऐ ॥

स एव सिद्धं सत्यं गुरुं विन्दति यस्य ललाटे एतादृशं पूर्वनिर्धारितं दैवं लिखितम् अस्ति।

ਤਿਸੁ ਗੁਰ ਕੰਉ ਸਭਿ ਨਮਸਕਾਰੁ ਕਰਹੁ ਜਿਨਿ ਹਰਿ ਕੀ ਹਰਿ ਗਾਲ ਗਲੋਈਐ ॥੪॥
तिसु गुर कंउ सभि नमसकारु करहु जिनि हरि की हरि गाल गलोईऐ ॥४॥

भगवतः उपदेशमुच्चारं गुरुं सर्वे प्रणमन्तु पूजां। ||४||

ਸਲੋਕ ਮਃ ੩ ॥
सलोक मः ३ ॥

सलोक, तृतीय मेहल : १.

ਸਜਣ ਮਿਲੇ ਸਜਣਾ ਜਿਨ ਸਤਗੁਰ ਨਾਲਿ ਪਿਆਰੁ ॥
सजण मिले सजणा जिन सतगुर नालि पिआरु ॥

सत्यगुरुप्रेमिणः मित्राणि सत्यमित्रेण सह मिलन्ति।

ਮਿਲਿ ਪ੍ਰੀਤਮ ਤਿਨੀ ਧਿਆਇਆ ਸਚੈ ਪ੍ਰੇਮਿ ਪਿਆਰੁ ॥
मिलि प्रीतम तिनी धिआइआ सचै प्रेमि पिआरु ॥

प्रिया सह मिलित्वा सच्चिदानन्दं ध्यायन्ति प्रेम्णा स्नेहेन च।

ਮਨ ਹੀ ਤੇ ਮਨੁ ਮਾਨਿਆ ਗੁਰ ਕੈ ਸਬਦਿ ਅਪਾਰਿ ॥
मन ही ते मनु मानिआ गुर कै सबदि अपारि ॥

तेषां मनः स्वमनसा शान्तं भवति, गुरुस्य शबादस्य अतुलस्य वचनस्य माध्यमेन।

ਏਹਿ ਸਜਣ ਮਿਲੇ ਨ ਵਿਛੁੜਹਿ ਜਿ ਆਪਿ ਮੇਲੇ ਕਰਤਾਰਿ ॥
एहि सजण मिले न विछुड़हि जि आपि मेले करतारि ॥

एते मित्राणि एकीकृताः, पुनः न विरहिष्यन्ति; ते प्रजापतिना एव एकीकृताः।

ਇਕਨਾ ਦਰਸਨ ਕੀ ਪਰਤੀਤਿ ਨ ਆਈਆ ਸਬਦਿ ਨ ਕਰਹਿ ਵੀਚਾਰੁ ॥
इकना दरसन की परतीति न आईआ सबदि न करहि वीचारु ॥

केचन गुरुदर्शनस्य धन्यदृष्टेः विश्वासं न कुर्वन्ति; ते शबदं न चिन्तयन्ति।

ਵਿਛੁੜਿਆ ਕਾ ਕਿਆ ਵਿਛੁੜੈ ਜਿਨਾ ਦੂਜੈ ਭਾਇ ਪਿਆਰੁ ॥
विछुड़िआ का किआ विछुड़ै जिना दूजै भाइ पिआरु ॥

विरक्ताः द्वन्द्वप्रेमिणः - किं अधिकं विरहं दुःखं प्राप्नुयुः ?

ਮਨਮੁਖ ਸੇਤੀ ਦੋਸਤੀ ਥੋੜੜਿਆ ਦਿਨ ਚਾਰਿ ॥
मनमुख सेती दोसती थोड़ड़िआ दिन चारि ॥

स्वेच्छाभिः मनमुखैः सह मैत्री केवलं कतिपयान् अल्पदिनानि यावत् भवति ।

ਇਸੁ ਪਰੀਤੀ ਤੁਟਦੀ ਵਿਲਮੁ ਨ ਹੋਵਈ ਇਤੁ ਦੋਸਤੀ ਚਲਨਿ ਵਿਕਾਰ ॥
इसु परीती तुटदी विलमु न होवई इतु दोसती चलनि विकार ॥

इदं मैत्री क्षणमात्रेण भग्नं भवति; एषा मैत्री भ्रष्टाचारं जनयति।

ਜਿਨਾ ਅੰਦਰਿ ਸਚੇ ਕਾ ਭਉ ਨਾਹੀ ਨਾਮਿ ਨ ਕਰਹਿ ਪਿਆਰੁ ॥
जिना अंदरि सचे का भउ नाही नामि न करहि पिआरु ॥

हृदि सत्यं भगवन्तं न बिभ्यन्ति, नाम न च प्रेम्णा भवन्ति।

ਨਾਨਕ ਤਿਨ ਸਿਉ ਕਿਆ ਕੀਚੈ ਦੋਸਤੀ ਜਿ ਆਪਿ ਭੁਲਾਏ ਕਰਤਾਰਿ ॥੧॥
नानक तिन सिउ किआ कीचै दोसती जि आपि भुलाए करतारि ॥१॥

प्रजापतिना स्वयम् अभ्रष्टानां सख्यं किमर्थं नानक । ||१||

ਮਃ ੩ ॥
मः ३ ॥

तृतीय मेहलः १.

ਇਕਿ ਸਦਾ ਇਕਤੈ ਰੰਗਿ ਰਹਹਿ ਤਿਨ ਕੈ ਹਉ ਸਦ ਬਲਿਹਾਰੈ ਜਾਉ ॥
इकि सदा इकतै रंगि रहहि तिन कै हउ सद बलिहारै जाउ ॥

केचन नित्यं भगवतः प्रेम्णा ओतप्रोताः तिष्ठन्ति; अहं तेषां सदा यज्ञः अस्मि।

ਤਨੁ ਮਨੁ ਧਨੁ ਅਰਪੀ ਤਿਨ ਕਉ ਨਿਵਿ ਨਿਵਿ ਲਾਗਉ ਪਾਇ ॥
तनु मनु धनु अरपी तिन कउ निवि निवि लागउ पाइ ॥

तेभ्यः मम मनः, आत्मानं, धनं च समर्पयामि; नमस्कृत्य तेषां पादयोः पतामि।

ਤਿਨ ਮਿਲਿਆ ਮਨੁ ਸੰਤੋਖੀਐ ਤ੍ਰਿਸਨਾ ਭੁਖ ਸਭ ਜਾਇ ॥
तिन मिलिआ मनु संतोखीऐ त्रिसना भुख सभ जाइ ॥

तान् मिलित्वा आत्मा तृप्तः भवति, क्षुत्पिपासा च सर्वे प्रयान्ति।

ਨਾਨਕ ਨਾਮਿ ਰਤੇ ਸੁਖੀਏ ਸਦਾ ਸਚੇ ਸਿਉ ਲਿਵ ਲਾਇ ॥੨॥
नानक नामि रते सुखीए सदा सचे सिउ लिव लाइ ॥२॥

हे नानक, ये नामानुरूपाः सदा सुखिनः भवन्ति; ते प्रेम्णा सच्चिदानन्दं प्रति मनः केन्द्रीकुर्वन्ति। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤਿਸੁ ਗੁਰ ਕਉ ਹਉ ਵਾਰਿਆ ਜਿਨਿ ਹਰਿ ਕੀ ਹਰਿ ਕਥਾ ਸੁਣਾਈ ॥
तिसु गुर कउ हउ वारिआ जिनि हरि की हरि कथा सुणाई ॥

भगवतः उपदेशप्रवचनं पाठयति गुरुं यज्ञोऽस्मि।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430