श्री गुरु ग्रन्थ साहिबः

पुटः - 16


ਸੁਣਹਿ ਵਖਾਣਹਿ ਜੇਤੜੇ ਹਉ ਤਿਨ ਬਲਿਹਾਰੈ ਜਾਉ ॥
सुणहि वखाणहि जेतड़े हउ तिन बलिहारै जाउ ॥

सत्यनाम शृण्वतां जपतां च येषामहं यज्ञः |

ਤਾ ਮਨੁ ਖੀਵਾ ਜਾਣੀਐ ਜਾ ਮਹਲੀ ਪਾਏ ਥਾਉ ॥੨॥
ता मनु खीवा जाणीऐ जा महली पाए थाउ ॥२॥

भगवतः सान्निध्यभवने यः कक्षं प्राप्नोति सः एव यथार्थतया मत्तः इति गण्यते । ||२||

ਨਾਉ ਨੀਰੁ ਚੰਗਿਆਈਆ ਸਤੁ ਪਰਮਲੁ ਤਨਿ ਵਾਸੁ ॥
नाउ नीरु चंगिआईआ सतु परमलु तनि वासु ॥

सद्भावोदकेषु स्नात्वा सत्यस्य सुगन्धिततैलं शरीरे प्रयोजयेत् ।

ਤਾ ਮੁਖੁ ਹੋਵੈ ਉਜਲਾ ਲਖ ਦਾਤੀ ਇਕ ਦਾਤਿ ॥
ता मुखु होवै उजला लख दाती इक दाति ॥

तव मुखं च दीप्तिमत् भविष्यति। एतत् एकलक्षं दानम् अस्ति।

ਦੂਖ ਤਿਸੈ ਪਹਿ ਆਖੀਅਹਿ ਸੂਖ ਜਿਸੈ ਹੀ ਪਾਸਿ ॥੩॥
दूख तिसै पहि आखीअहि सूख जिसै ही पासि ॥३॥

यस्मै सर्वसन्त्वनप्रभवाय तस्मै कथयस्व क्लेशान्। ||३||

ਸੋ ਕਿਉ ਮਨਹੁ ਵਿਸਾਰੀਐ ਜਾ ਕੇ ਜੀਅ ਪਰਾਣ ॥
सो किउ मनहु विसारीऐ जा के जीअ पराण ॥

आत्मनः सृष्टिं कथं विस्मरिष्यसि प्राणां प्राणाम् ।

ਤਿਸੁ ਵਿਣੁ ਸਭੁ ਅਪਵਿਤ੍ਰੁ ਹੈ ਜੇਤਾ ਪੈਨਣੁ ਖਾਣੁ ॥
तिसु विणु सभु अपवित्रु है जेता पैनणु खाणु ॥

तस्य विना यत् किमपि धारयामः खादामः च तत् सर्वं अशुद्धम् अस्ति।

ਹੋਰਿ ਗਲਾਂ ਸਭਿ ਕੂੜੀਆ ਤੁਧੁ ਭਾਵੈ ਪਰਵਾਣੁ ॥੪॥੫॥
होरि गलां सभि कूड़ीआ तुधु भावै परवाणु ॥४॥५॥

अन्यत् सर्वं मिथ्या अस्ति। यत् भवतः इच्छां प्रीणयति तत् ग्राह्यम्। ||४||५||

ਸਿਰੀਰਾਗੁ ਮਹਲੁ ੧ ॥
सिरीरागु महलु १ ॥

सिरी राग, प्रथम मेहल : १.

ਜਾਲਿ ਮੋਹੁ ਘਸਿ ਮਸੁ ਕਰਿ ਮਤਿ ਕਾਗਦੁ ਕਰਿ ਸਾਰੁ ॥
जालि मोहु घसि मसु करि मति कागदु करि सारु ॥

भावात्मकं आसक्तिं दहन्तु, मसिरूपेण च पिष्टयन्तु। बुद्धिं शुद्धतमं कागदं परिणमयतु।

ਭਾਉ ਕਲਮ ਕਰਿ ਚਿਤੁ ਲੇਖਾਰੀ ਗੁਰ ਪੁਛਿ ਲਿਖੁ ਬੀਚਾਰੁ ॥
भाउ कलम करि चितु लेखारी गुर पुछि लिखु बीचारु ॥

भगवतः प्रेम्णः लेखनीं कुरु, तव चैतन्यं शास्त्री भवतु। ततः, गुरुनिर्देशान् अन्वेष्य, एतान् विचारान् अभिलेखयतु।

ਲਿਖੁ ਨਾਮੁ ਸਾਲਾਹ ਲਿਖੁ ਲਿਖੁ ਅੰਤੁ ਨ ਪਾਰਾਵਾਰੁ ॥੧॥
लिखु नामु सालाह लिखु लिखु अंतु न पारावारु ॥१॥

नामस्य स्तुतिं लिखत भगवतः नाम; तस्य अन्तः सीमा वा नास्ति इति पुनः पुनः लिखतु। ||१||

ਬਾਬਾ ਏਹੁ ਲੇਖਾ ਲਿਖਿ ਜਾਣੁ ॥
बाबा एहु लेखा लिखि जाणु ॥

हे बाबा, तादृशं विवरणं लिखत, .

ਜਿਥੈ ਲੇਖਾ ਮੰਗੀਐ ਤਿਥੈ ਹੋਇ ਸਚਾ ਨੀਸਾਣੁ ॥੧॥ ਰਹਾਉ ॥
जिथै लेखा मंगीऐ तिथै होइ सचा नीसाणु ॥१॥ रहाउ ॥

यत् यदा याचितं तदा सत्यस्य चिह्नं आनयिष्यति। ||१||विराम||

ਜਿਥੈ ਮਿਲਹਿ ਵਡਿਆਈਆ ਸਦ ਖੁਸੀਆ ਸਦ ਚਾਉ ॥
जिथै मिलहि वडिआईआ सद खुसीआ सद चाउ ॥

तत्र माहात्म्यं शाश्वतं शान्तिं च नित्यानन्दं च ।

ਤਿਨ ਮੁਖਿ ਟਿਕੇ ਨਿਕਲਹਿ ਜਿਨ ਮਨਿ ਸਚਾ ਨਾਉ ॥
तिन मुखि टिके निकलहि जिन मनि सचा नाउ ॥

येषां मनः सत्यनाम्ना अनुकूलं भवति तेषां मुखं अनुग्रहचिह्नेन अभिषिक्तं भवति।

ਕਰਮਿ ਮਿਲੈ ਤਾ ਪਾਈਐ ਨਾਹੀ ਗਲੀ ਵਾਉ ਦੁਆਉ ॥੨॥
करमि मिलै ता पाईऐ नाही गली वाउ दुआउ ॥२॥

यदि ईश्वरस्य अनुग्रहं प्राप्नोति तर्हि तादृशाः सम्मानाः प्राप्यन्ते, न तु केवलं वचनेन। ||२||

ਇਕਿ ਆਵਹਿ ਇਕਿ ਜਾਹਿ ਉਠਿ ਰਖੀਅਹਿ ਨਾਵ ਸਲਾਰ ॥
इकि आवहि इकि जाहि उठि रखीअहि नाव सलार ॥

केचन आगच्छन्ति, केचन उत्तिष्ठन्ति गच्छन्ति च। ते स्वयमेव उदात्तानि नामानि ददति।

ਇਕਿ ਉਪਾਏ ਮੰਗਤੇ ਇਕਨਾ ਵਡੇ ਦਰਵਾਰ ॥
इकि उपाए मंगते इकना वडे दरवार ॥

केचन भिक्षुकाः जायन्ते, केचन विशालाः न्यायालयाः धारयन्ति।

ਅਗੈ ਗਇਆ ਜਾਣੀਐ ਵਿਣੁ ਨਾਵੈ ਵੇਕਾਰ ॥੩॥
अगै गइआ जाणीऐ विणु नावै वेकार ॥३॥

इतः परं लोकं गत्वा सर्वे अवगमिष्यन्ति यत् नाम विना सर्वं निरर्थकं भवति। ||३||

ਭੈ ਤੇਰੈ ਡਰੁ ਅਗਲਾ ਖਪਿ ਖਪਿ ਛਿਜੈ ਦੇਹ ॥
भै तेरै डरु अगला खपि खपि छिजै देह ॥

अहं तव भयेन देवस्य भयभीतः अस्मि। व्याकुलं भ्रान्तं च मम शरीरं व्यर्थं गच्छति।

ਨਾਵ ਜਿਨਾ ਸੁਲਤਾਨ ਖਾਨ ਹੋਦੇ ਡਿਠੇ ਖੇਹ ॥
नाव जिना सुलतान खान होदे डिठे खेह ॥

ये सुल्तानसम्राट् इति प्रसिद्धाः अन्ते रजःरूपेण परिणताः भविष्यन्ति।

ਨਾਨਕ ਉਠੀ ਚਲਿਆ ਸਭਿ ਕੂੜੇ ਤੁਟੇ ਨੇਹ ॥੪॥੬॥
नानक उठी चलिआ सभि कूड़े तुटे नेह ॥४॥६॥

उत्थाय प्रस्थाय च सर्वान् मिथ्यासङ्गाः छिन्नन्ति नानक। ||४||६||

ਸਿਰੀਰਾਗੁ ਮਹਲਾ ੧ ॥
सिरीरागु महला १ ॥

सिरी राग, प्रथम मेहल : १.

ਸਭਿ ਰਸ ਮਿਠੇ ਮੰਨਿਐ ਸੁਣਿਐ ਸਾਲੋਣੇ ॥
सभि रस मिठे मंनिऐ सुणिऐ सालोणे ॥

विश्वास्य सर्वे रसाः मधुराः सन्ति। श्रुत्वा लवणरसाः आस्वादिताः भवन्ति;

ਖਟ ਤੁਰਸੀ ਮੁਖਿ ਬੋਲਣਾ ਮਾਰਣ ਨਾਦ ਕੀਏ ॥
खट तुरसी मुखि बोलणा मारण नाद कीए ॥

मुखेन जपं कृत्वा मसालेयस्वादाः आस्वादिताः भवन्ति। एते सर्वे मसालाः नादस्य ध्वनि-प्रवाहात् निर्मिताः सन्ति।

ਛਤੀਹ ਅੰਮ੍ਰਿਤ ਭਾਉ ਏਕੁ ਜਾ ਕਉ ਨਦਰਿ ਕਰੇਇ ॥੧॥
छतीह अंम्रित भाउ एकु जा कउ नदरि करेइ ॥१॥

अम्ब्रोसियामृतस्य षट्त्रिंशत् रसाः एकस्य भगवतः प्रेम्णि सन्ति; ते केवलं तस्य प्रसाददृष्ट्या धन्येन एव आस्वादिताः भवन्ति। ||१||

ਬਾਬਾ ਹੋਰੁ ਖਾਣਾ ਖੁਸੀ ਖੁਆਰੁ ॥
बाबा होरु खाणा खुसी खुआरु ॥

अन्यभोजनानां भोगाः मिथ्या एव बाब ।

ਜਿਤੁ ਖਾਧੈ ਤਨੁ ਪੀੜੀਐ ਮਨ ਮਹਿ ਚਲਹਿ ਵਿਕਾਰ ॥੧॥ ਰਹਾਉ ॥
जितु खाधै तनु पीड़ीऐ मन महि चलहि विकार ॥१॥ रहाउ ॥

तान् खादन् शरीरं नष्टं भवति, दुष्टता च भ्रष्टा च मनसि प्रविशति। ||१||विराम||

ਰਤਾ ਪੈਨਣੁ ਮਨੁ ਰਤਾ ਸੁਪੇਦੀ ਸਤੁ ਦਾਨੁ ॥
रता पैनणु मनु रता सुपेदी सतु दानु ॥

मम मनः भगवतः प्रेम्णा ओतप्रोतम् अस्ति; गभीरं किरमिजी रञ्जितं भवति । सत्यं दानं च मम श्वेतवस्त्रम्।

ਨੀਲੀ ਸਿਆਹੀ ਕਦਾ ਕਰਣੀ ਪਹਿਰਣੁ ਪੈਰ ਧਿਆਨੁ ॥
नीली सिआही कदा करणी पहिरणु पैर धिआनु ॥

पापस्य कृष्णं मेटनं मम नीलवस्त्रधारणं भगवतः पादकमलध्यानं मम मानवस्त्रम्।

ਕਮਰਬੰਦੁ ਸੰਤੋਖ ਕਾ ਧਨੁ ਜੋਬਨੁ ਤੇਰਾ ਨਾਮੁ ॥੨॥
कमरबंदु संतोख का धनु जोबनु तेरा नामु ॥२॥

सन्तोषः मम कमरबन्दः, तव नाम धनं यौवनं च मम। ||२||

ਬਾਬਾ ਹੋਰੁ ਪੈਨਣੁ ਖੁਸੀ ਖੁਆਰੁ ॥
बाबा होरु पैनणु खुसी खुआरु ॥

अन्यवस्त्रसुखानि बाब मिथ्या भवन्ति।

ਜਿਤੁ ਪੈਧੈ ਤਨੁ ਪੀੜੀਐ ਮਨ ਮਹਿ ਚਲਹਿ ਵਿਕਾਰ ॥੧॥ ਰਹਾਉ ॥
जितु पैधै तनु पीड़ीऐ मन महि चलहि विकार ॥१॥ रहाउ ॥

तानि धारयित्वा शरीरं नष्टं भवति, दुष्टता, भ्रष्टता च मनसि प्रविशति। ||१||विराम||

ਘੋੜੇ ਪਾਖਰ ਸੁਇਨੇ ਸਾਖਤਿ ਬੂਝਣੁ ਤੇਰੀ ਵਾਟ ॥
घोड़े पाखर सुइने साखति बूझणु तेरी वाट ॥

तव मार्गस्य बोधः भगवन् मम कृते अश्वाः, काष्ठाः, सुवर्णपुटाः च सन्ति।

ਤਰਕਸ ਤੀਰ ਕਮਾਣ ਸਾਂਗ ਤੇਗਬੰਦ ਗੁਣ ਧਾਤੁ ॥
तरकस तीर कमाण सांग तेगबंद गुण धातु ॥

गुणानुसन्धानं मम धनुः बाणः च मे कूपः खड्गः स्कबः च।

ਵਾਜਾ ਨੇਜਾ ਪਤਿ ਸਿਉ ਪਰਗਟੁ ਕਰਮੁ ਤੇਰਾ ਮੇਰੀ ਜਾਤਿ ॥੩॥
वाजा नेजा पति सिउ परगटु करमु तेरा मेरी जाति ॥३॥

मानेन विशिष्टः भवितुम् मम ढोलः ध्वजः च। तव दया मम सामाजिकपदवी अस्ति। ||३||

ਬਾਬਾ ਹੋਰੁ ਚੜਣਾ ਖੁਸੀ ਖੁਆਰੁ ॥
बाबा होरु चड़णा खुसी खुआरु ॥

अन्यसवारीसुखानि बाब मिथ्या भवन्ति।

ਜਿਤੁ ਚੜਿਐ ਤਨੁ ਪੀੜੀਐ ਮਨ ਮਹਿ ਚਲਹਿ ਵਿਕਾਰ ॥੧॥ ਰਹਾਉ ॥
जितु चड़िऐ तनु पीड़ीऐ मन महि चलहि विकार ॥१॥ रहाउ ॥

एतादृशैः सवारीभिः शरीरं नाशं भवति, दुष्टता, भ्रष्टता च मनसि प्रविशति। ||१||विराम||

ਘਰ ਮੰਦਰ ਖੁਸੀ ਨਾਮ ਕੀ ਨਦਰਿ ਤੇਰੀ ਪਰਵਾਰੁ ॥
घर मंदर खुसी नाम की नदरि तेरी परवारु ॥

नाम भगवतः नाम गृहभवनसुखम् । तव प्रसाददृष्टिः मम कुटुम्बं भगवन्।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430