सत्यनाम शृण्वतां जपतां च येषामहं यज्ञः |
भगवतः सान्निध्यभवने यः कक्षं प्राप्नोति सः एव यथार्थतया मत्तः इति गण्यते । ||२||
सद्भावोदकेषु स्नात्वा सत्यस्य सुगन्धिततैलं शरीरे प्रयोजयेत् ।
तव मुखं च दीप्तिमत् भविष्यति। एतत् एकलक्षं दानम् अस्ति।
यस्मै सर्वसन्त्वनप्रभवाय तस्मै कथयस्व क्लेशान्। ||३||
आत्मनः सृष्टिं कथं विस्मरिष्यसि प्राणां प्राणाम् ।
तस्य विना यत् किमपि धारयामः खादामः च तत् सर्वं अशुद्धम् अस्ति।
अन्यत् सर्वं मिथ्या अस्ति। यत् भवतः इच्छां प्रीणयति तत् ग्राह्यम्। ||४||५||
सिरी राग, प्रथम मेहल : १.
भावात्मकं आसक्तिं दहन्तु, मसिरूपेण च पिष्टयन्तु। बुद्धिं शुद्धतमं कागदं परिणमयतु।
भगवतः प्रेम्णः लेखनीं कुरु, तव चैतन्यं शास्त्री भवतु। ततः, गुरुनिर्देशान् अन्वेष्य, एतान् विचारान् अभिलेखयतु।
नामस्य स्तुतिं लिखत भगवतः नाम; तस्य अन्तः सीमा वा नास्ति इति पुनः पुनः लिखतु। ||१||
हे बाबा, तादृशं विवरणं लिखत, .
यत् यदा याचितं तदा सत्यस्य चिह्नं आनयिष्यति। ||१||विराम||
तत्र माहात्म्यं शाश्वतं शान्तिं च नित्यानन्दं च ।
येषां मनः सत्यनाम्ना अनुकूलं भवति तेषां मुखं अनुग्रहचिह्नेन अभिषिक्तं भवति।
यदि ईश्वरस्य अनुग्रहं प्राप्नोति तर्हि तादृशाः सम्मानाः प्राप्यन्ते, न तु केवलं वचनेन। ||२||
केचन आगच्छन्ति, केचन उत्तिष्ठन्ति गच्छन्ति च। ते स्वयमेव उदात्तानि नामानि ददति।
केचन भिक्षुकाः जायन्ते, केचन विशालाः न्यायालयाः धारयन्ति।
इतः परं लोकं गत्वा सर्वे अवगमिष्यन्ति यत् नाम विना सर्वं निरर्थकं भवति। ||३||
अहं तव भयेन देवस्य भयभीतः अस्मि। व्याकुलं भ्रान्तं च मम शरीरं व्यर्थं गच्छति।
ये सुल्तानसम्राट् इति प्रसिद्धाः अन्ते रजःरूपेण परिणताः भविष्यन्ति।
उत्थाय प्रस्थाय च सर्वान् मिथ्यासङ्गाः छिन्नन्ति नानक। ||४||६||
सिरी राग, प्रथम मेहल : १.
विश्वास्य सर्वे रसाः मधुराः सन्ति। श्रुत्वा लवणरसाः आस्वादिताः भवन्ति;
मुखेन जपं कृत्वा मसालेयस्वादाः आस्वादिताः भवन्ति। एते सर्वे मसालाः नादस्य ध्वनि-प्रवाहात् निर्मिताः सन्ति।
अम्ब्रोसियामृतस्य षट्त्रिंशत् रसाः एकस्य भगवतः प्रेम्णि सन्ति; ते केवलं तस्य प्रसाददृष्ट्या धन्येन एव आस्वादिताः भवन्ति। ||१||
अन्यभोजनानां भोगाः मिथ्या एव बाब ।
तान् खादन् शरीरं नष्टं भवति, दुष्टता च भ्रष्टा च मनसि प्रविशति। ||१||विराम||
मम मनः भगवतः प्रेम्णा ओतप्रोतम् अस्ति; गभीरं किरमिजी रञ्जितं भवति । सत्यं दानं च मम श्वेतवस्त्रम्।
पापस्य कृष्णं मेटनं मम नीलवस्त्रधारणं भगवतः पादकमलध्यानं मम मानवस्त्रम्।
सन्तोषः मम कमरबन्दः, तव नाम धनं यौवनं च मम। ||२||
अन्यवस्त्रसुखानि बाब मिथ्या भवन्ति।
तानि धारयित्वा शरीरं नष्टं भवति, दुष्टता, भ्रष्टता च मनसि प्रविशति। ||१||विराम||
तव मार्गस्य बोधः भगवन् मम कृते अश्वाः, काष्ठाः, सुवर्णपुटाः च सन्ति।
गुणानुसन्धानं मम धनुः बाणः च मे कूपः खड्गः स्कबः च।
मानेन विशिष्टः भवितुम् मम ढोलः ध्वजः च। तव दया मम सामाजिकपदवी अस्ति। ||३||
अन्यसवारीसुखानि बाब मिथ्या भवन्ति।
एतादृशैः सवारीभिः शरीरं नाशं भवति, दुष्टता, भ्रष्टता च मनसि प्रविशति। ||१||विराम||
नाम भगवतः नाम गृहभवनसुखम् । तव प्रसाददृष्टिः मम कुटुम्बं भगवन्।