श्री गुरु ग्रन्थ साहिबः

पुटः - 307


ਅੰਤਰਿ ਹਰਿ ਗੁਰੂ ਧਿਆਇਦਾ ਵਡੀ ਵਡਿਆਈ ॥
अंतरि हरि गुरू धिआइदा वडी वडिआई ॥

महान् गुरुस्य माहात्म्यम् अन्तः भगवन्तं ध्यायति।

ਤੁਸਿ ਦਿਤੀ ਪੂਰੈ ਸਤਿਗੁਰੂ ਘਟੈ ਨਾਹੀ ਇਕੁ ਤਿਲੁ ਕਿਸੈ ਦੀ ਘਟਾਈ ॥
तुसि दिती पूरै सतिगुरू घटै नाही इकु तिलु किसै दी घटाई ॥

स्वप्रीत्या भगवता सम्यक् सत्यगुरुं प्रति एतत् प्रदत्तम्; कस्यचित् प्रयत्नेन किञ्चित् अपि न्यूनीभवति।

ਸਚੁ ਸਾਹਿਬੁ ਸਤਿਗੁਰੂ ਕੈ ਵਲਿ ਹੈ ਤਾਂ ਝਖਿ ਝਖਿ ਮਰੈ ਸਭ ਲੁੋਕਾਈ ॥
सचु साहिबु सतिगुरू कै वलि है तां झखि झखि मरै सभ लुोकाई ॥

सच्चे भगवान् गुरुः सच्चे गुरुपक्षे अस्ति; तथा च, तस्य विरोधिनः सर्वे क्रोधेन, ईर्ष्यायां, विग्रहे च मृत्युपर्यन्तं अपव्ययन्ते।

ਨਿੰਦਕਾ ਕੇ ਮੁਹ ਕਾਲੇ ਕਰੇ ਹਰਿ ਕਰਤੈ ਆਪਿ ਵਧਾਈ ॥
निंदका के मुह काले करे हरि करतै आपि वधाई ॥

भगवान् प्रजापतिः निन्दकानां मुखं कृष्णं करोति, गुरुस्य महिमा वर्धयति च।

ਜਿਉ ਜਿਉ ਨਿੰਦਕ ਨਿੰਦ ਕਰਹਿ ਤਿਉ ਤਿਉ ਨਿਤ ਨਿਤ ਚੜੈ ਸਵਾਈ ॥
जिउ जिउ निंदक निंद करहि तिउ तिउ नित नित चड़ै सवाई ॥

यथा यथा निन्दकाः निन्दां प्रसारयन्ति तथा तथा गुरुस्य महिमा दिने दिने वर्धते।

ਜਨ ਨਾਨਕ ਹਰਿ ਆਰਾਧਿਆ ਤਿਨਿ ਪੈਰੀ ਆਣਿ ਸਭ ਪਾਈ ॥੧॥
जन नानक हरि आराधिआ तिनि पैरी आणि सभ पाई ॥१॥

सेवकः नानकः भगवन्तं पूजयति, यः सर्वान् पादयोः पतति। ||१||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਸਤਿਗੁਰ ਸੇਤੀ ਗਣਤ ਜਿ ਰਖੈ ਹਲਤੁ ਪਲਤੁ ਸਭੁ ਤਿਸ ਕਾ ਗਇਆ ॥
सतिगुर सेती गणत जि रखै हलतु पलतु सभु तिस का गइआ ॥

यः सच्चिगुरुना सह गणितसम्बन्धं प्रविशति सः सर्वं नष्टं करोति, इदं जगत् परं च।

ਨਿਤ ਝਹੀਆ ਪਾਏ ਝਗੂ ਸੁਟੇ ਝਖਦਾ ਝਖਦਾ ਝੜਿ ਪਇਆ ॥
नित झहीआ पाए झगू सुटे झखदा झखदा झड़ि पइआ ॥

सः नित्यं दन्तं पिष्ट्वा मुखं फेनं करोति; क्रन्दन् क्रोधेन नश्यति।

ਨਿਤ ਉਪਾਵ ਕਰੈ ਮਾਇਆ ਧਨ ਕਾਰਣਿ ਅਗਲਾ ਧਨੁ ਭੀ ਉਡਿ ਗਇਆ ॥
नित उपाव करै माइआ धन कारणि अगला धनु भी उडि गइआ ॥

सः सततं माया धनं च अनुधावति, किन्तु स्वस्य धनमपि उड्डीयते।

ਕਿਆ ਓਹੁ ਖਟੇ ਕਿਆ ਓਹੁ ਖਾਵੈ ਜਿਸੁ ਅੰਦਰਿ ਸਹਸਾ ਦੁਖੁ ਪਇਆ ॥
किआ ओहु खटे किआ ओहु खावै जिसु अंदरि सहसा दुखु पइआ ॥

किं अर्जयिष्यति किं च खादति? तस्य हृदयस्य अन्तः केवलं निन्दनीयता, वेदना च अस्ति ।

ਨਿਰਵੈਰੈ ਨਾਲਿ ਜਿ ਵੈਰੁ ਰਚਾਏ ਸਭੁ ਪਾਪੁ ਜਗਤੈ ਕਾ ਤਿਨਿ ਸਿਰਿ ਲਇਆ ॥
निरवैरै नालि जि वैरु रचाए सभु पापु जगतै का तिनि सिरि लइआ ॥

अद्वेषं यस्य द्वेष्टि, सः जगतः सर्वपापभारं शिरसि वहति।

ਓਸੁ ਅਗੈ ਪਿਛੈ ਢੋਈ ਨਾਹੀ ਜਿਸੁ ਅੰਦਰਿ ਨਿੰਦਾ ਮੁਹਿ ਅੰਬੁ ਪਇਆ ॥
ओसु अगै पिछै ढोई नाही जिसु अंदरि निंदा मुहि अंबु पइआ ॥

न शरणं लभेत इह परं वा; हृदये निन्दया मुखं फोडयति।

ਜੇ ਸੁਇਨੇ ਨੋ ਓਹੁ ਹਥੁ ਪਾਏ ਤਾ ਖੇਹੂ ਸੇਤੀ ਰਲਿ ਗਇਆ ॥
जे सुइने नो ओहु हथु पाए ता खेहू सेती रलि गइआ ॥

स्वर्णं यदि तस्य हस्ते आगच्छति तर्हि रजः भवति ।

ਜੇ ਗੁਰ ਕੀ ਸਰਣੀ ਫਿਰਿ ਓਹੁ ਆਵੈ ਤਾ ਪਿਛਲੇ ਅਉਗਣ ਬਖਸਿ ਲਇਆ ॥
जे गुर की सरणी फिरि ओहु आवै ता पिछले अउगण बखसि लइआ ॥

यदि तु पुनः गुरवश्रमम् आगच्छेत्, तदा तस्य पूर्वपापमपि क्षम्यते।

ਜਨ ਨਾਨਕ ਅਨਦਿਨੁ ਨਾਮੁ ਧਿਆਇਆ ਹਰਿ ਸਿਮਰਤ ਕਿਲਵਿਖ ਪਾਪ ਗਇਆ ॥੨॥
जन नानक अनदिनु नामु धिआइआ हरि सिमरत किलविख पाप गइआ ॥२॥

सेवकः नानकः नाम ध्यायति रात्रिदिनम् | ध्याने भगवन्तं स्मृत्वा दुष्टं पापं च मेट्यते। ||२||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਤੂਹੈ ਸਚਾ ਸਚੁ ਤੂ ਸਭ ਦੂ ਉਪਰਿ ਤੂ ਦੀਬਾਣੁ ॥
तूहै सचा सचु तू सभ दू उपरि तू दीबाणु ॥

त्वं सत्यस्य सत्यतमः; भवतः Regal Court सर्वेभ्यः अपि उच्चतरम् अस्ति।

ਜੋ ਤੁਧੁ ਸਚੁ ਧਿਆਇਦੇ ਸਚੁ ਸੇਵਨਿ ਸਚੇ ਤੇਰਾ ਮਾਣੁ ॥
जो तुधु सचु धिआइदे सचु सेवनि सचे तेरा माणु ॥

ये त्वां ध्यायन्ति सच्चे भगवन् सत्यं सेवन्ते; ते त्वयि गौरवं कुर्वन्ति सत्येश्वर ।

ਓਨਾ ਅੰਦਰਿ ਸਚੁ ਮੁਖ ਉਜਲੇ ਸਚੁ ਬੋਲਨਿ ਸਚੇ ਤੇਰਾ ਤਾਣੁ ॥
ओना अंदरि सचु मुख उजले सचु बोलनि सचे तेरा ताणु ॥

तेषां अन्तः सत्यम् अस्ति; तेषां मुखानि दीप्तानि, ते सत्यं वदन्ति। तेषां बलं त्वमेव सत्येश्वर ।

ਸੇ ਭਗਤ ਜਿਨੀ ਗੁਰਮੁਖਿ ਸਾਲਾਹਿਆ ਸਚੁ ਸਬਦੁ ਨੀਸਾਣੁ ॥
से भगत जिनी गुरमुखि सालाहिआ सचु सबदु नीसाणु ॥

ये गुर्मुखत्वेन त्वां स्तुवन्ति ते तव भक्ताः; तेषां शब्दस्य चिह्नं ध्वजं च अस्ति, ईश्वरस्य सत्यवचनम्।

ਸਚੁ ਜਿ ਸਚੇ ਸੇਵਦੇ ਤਿਨ ਵਾਰੀ ਸਦ ਕੁਰਬਾਣੁ ॥੧੩॥
सचु जि सचे सेवदे तिन वारी सद कुरबाणु ॥१३॥

अहं सत्यं यज्ञः, सदा भगवतः सेवकानां कृते भक्तः। ||१३||

ਸਲੋਕ ਮਃ ੪ ॥
सलोक मः ४ ॥

सलोक, चतुर्थ मेहल : १.

ਧੁਰਿ ਮਾਰੇ ਪੂਰੈ ਸਤਿਗੁਰੂ ਸੇਈ ਹੁਣਿ ਸਤਿਗੁਰਿ ਮਾਰੇ ॥
धुरि मारे पूरै सतिगुरू सेई हुणि सतिगुरि मारे ॥

ये सिद्धसत्यगुरुणा शापिताः, आदौ एव, ते इदानीं अपि सच्चिगुरुना शापिताः सन्ति।

ਜੇ ਮੇਲਣ ਨੋ ਬਹੁਤੇਰਾ ਲੋਚੀਐ ਨ ਦੇਈ ਮਿਲਣ ਕਰਤਾਰੇ ॥
जे मेलण नो बहुतेरा लोचीऐ न देई मिलण करतारे ॥

तेषां गुरुसङ्गतिं कर्तुं महती आकांक्षा भवति चेदपि प्रजापतिः तत् न अनुमन्यते।

ਸਤਸੰਗਤਿ ਢੋਈ ਨਾ ਲਹਨਿ ਵਿਚਿ ਸੰਗਤਿ ਗੁਰਿ ਵੀਚਾਰੇ ॥
सतसंगति ढोई ना लहनि विचि संगति गुरि वीचारे ॥

ते सत्संगतस्य सत्यसङ्घस्य आश्रयं न प्राप्नुयुः; संगते गुरुणा एतत् घोषितम्।

ਕੋਈ ਜਾਇ ਮਿਲੈ ਹੁਣਿ ਓਨਾ ਨੋ ਤਿਸੁ ਮਾਰੇ ਜਮੁ ਜੰਦਾਰੇ ॥
कोई जाइ मिलै हुणि ओना नो तिसु मारे जमु जंदारे ॥

यः इदानीं तान् मिलितुं निर्गच्छति, सः अत्याचारिणः मृत्युदूतेन नश्यति।

ਗੁਰਿ ਬਾਬੈ ਫਿਟਕੇ ਸੇ ਫਿਟੇ ਗੁਰਿ ਅੰਗਦਿ ਕੀਤੇ ਕੂੜਿਆਰੇ ॥
गुरि बाबै फिटके से फिटे गुरि अंगदि कीते कूड़िआरे ॥

गुरुनानकेन ये निन्दिताः तेषां गुरुनाङ्गेन अपि नकली इति घोषितम्।

ਗੁਰਿ ਤੀਜੀ ਪੀੜੀ ਵੀਚਾਰਿਆ ਕਿਆ ਹਥਿ ਏਨਾ ਵੇਚਾਰੇ ॥
गुरि तीजी पीड़ी वीचारिआ किआ हथि एना वेचारे ॥

तृतीयजन्मस्य गुरुः चिन्तितवान् यत् "एतेषां दरिद्राणां हस्ते किं निहितम् अस्ति?"

ਗੁਰੁ ਚਉਥੀ ਪੀੜੀ ਟਿਕਿਆ ਤਿਨਿ ਨਿੰਦਕ ਦੁਸਟ ਸਭਿ ਤਾਰੇ ॥
गुरु चउथी पीड़ी टिकिआ तिनि निंदक दुसट सभि तारे ॥

चतुर्थजन्मस्य गुरुः एतान् सर्वान् निन्दकान् दुष्टान् च तारितवान्।

ਕੋਈ ਪੁਤੁ ਸਿਖੁ ਸੇਵਾ ਕਰੇ ਸਤਿਗੁਰੂ ਕੀ ਤਿਸੁ ਕਾਰਜ ਸਭਿ ਸਵਾਰੇ ॥
कोई पुतु सिखु सेवा करे सतिगुरू की तिसु कारज सभि सवारे ॥

यदि कोऽपि पुत्रः सिखः वा सत्यगुरुं सेवते तर्हि तस्य सर्वे कार्याणि निराकृतानि भविष्यन्ति।

ਜੋ ਇਛੈ ਸੋ ਫਲੁ ਪਾਇਸੀ ਪੁਤੁ ਧਨੁ ਲਖਮੀ ਖੜਿ ਮੇਲੇ ਹਰਿ ਨਿਸਤਾਰੇ ॥
जो इछै सो फलु पाइसी पुतु धनु लखमी खड़ि मेले हरि निसतारे ॥

सः स्वकामफलं प्राप्नोति - सन्तानं, धनं, सम्पत्तिं, भगवता संयोगं, मुक्तिं च।

ਸਭਿ ਨਿਧਾਨ ਸਤਿਗੁਰੂ ਵਿਚਿ ਜਿਸੁ ਅੰਦਰਿ ਹਰਿ ਉਰ ਧਾਰੇ ॥
सभि निधान सतिगुरू विचि जिसु अंदरि हरि उर धारे ॥

सर्वे निधयः सच्चे गुरोः सन्ति, यः भगवन्तं हृदये निहितं कृतवान्।

ਸੋ ਪਾਏ ਪੂਰਾ ਸਤਿਗੁਰੂ ਜਿਸੁ ਲਿਖਿਆ ਲਿਖਤੁ ਲਿਲਾਰੇ ॥
सो पाए पूरा सतिगुरू जिसु लिखिआ लिखतु लिलारे ॥

स एव सिद्धं सत्यं गुरुं प्राप्नोति यस्य ललाटे एतादृशं धन्यं दैवं पूर्वनिर्धारितम्।

ਜਨੁ ਨਾਨਕੁ ਮਾਗੈ ਧੂੜਿ ਤਿਨ ਜੋ ਗੁਰਸਿਖ ਮਿਤ ਪਿਆਰੇ ॥੧॥
जनु नानकु मागै धूड़ि तिन जो गुरसिख मित पिआरे ॥१॥

सेवकः नानकः तेषां गुरसिखानां पादधूलिम् याचते ये भगवन्तं स्वमित्रं प्रेम्णा कुर्वन्ति। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430