महान् गुरुस्य माहात्म्यम् अन्तः भगवन्तं ध्यायति।
स्वप्रीत्या भगवता सम्यक् सत्यगुरुं प्रति एतत् प्रदत्तम्; कस्यचित् प्रयत्नेन किञ्चित् अपि न्यूनीभवति।
सच्चे भगवान् गुरुः सच्चे गुरुपक्षे अस्ति; तथा च, तस्य विरोधिनः सर्वे क्रोधेन, ईर्ष्यायां, विग्रहे च मृत्युपर्यन्तं अपव्ययन्ते।
भगवान् प्रजापतिः निन्दकानां मुखं कृष्णं करोति, गुरुस्य महिमा वर्धयति च।
यथा यथा निन्दकाः निन्दां प्रसारयन्ति तथा तथा गुरुस्य महिमा दिने दिने वर्धते।
सेवकः नानकः भगवन्तं पूजयति, यः सर्वान् पादयोः पतति। ||१||
चतुर्थ मेहलः १.
यः सच्चिगुरुना सह गणितसम्बन्धं प्रविशति सः सर्वं नष्टं करोति, इदं जगत् परं च।
सः नित्यं दन्तं पिष्ट्वा मुखं फेनं करोति; क्रन्दन् क्रोधेन नश्यति।
सः सततं माया धनं च अनुधावति, किन्तु स्वस्य धनमपि उड्डीयते।
किं अर्जयिष्यति किं च खादति? तस्य हृदयस्य अन्तः केवलं निन्दनीयता, वेदना च अस्ति ।
अद्वेषं यस्य द्वेष्टि, सः जगतः सर्वपापभारं शिरसि वहति।
न शरणं लभेत इह परं वा; हृदये निन्दया मुखं फोडयति।
स्वर्णं यदि तस्य हस्ते आगच्छति तर्हि रजः भवति ।
यदि तु पुनः गुरवश्रमम् आगच्छेत्, तदा तस्य पूर्वपापमपि क्षम्यते।
सेवकः नानकः नाम ध्यायति रात्रिदिनम् | ध्याने भगवन्तं स्मृत्वा दुष्टं पापं च मेट्यते। ||२||
पौरी : १.
त्वं सत्यस्य सत्यतमः; भवतः Regal Court सर्वेभ्यः अपि उच्चतरम् अस्ति।
ये त्वां ध्यायन्ति सच्चे भगवन् सत्यं सेवन्ते; ते त्वयि गौरवं कुर्वन्ति सत्येश्वर ।
तेषां अन्तः सत्यम् अस्ति; तेषां मुखानि दीप्तानि, ते सत्यं वदन्ति। तेषां बलं त्वमेव सत्येश्वर ।
ये गुर्मुखत्वेन त्वां स्तुवन्ति ते तव भक्ताः; तेषां शब्दस्य चिह्नं ध्वजं च अस्ति, ईश्वरस्य सत्यवचनम्।
अहं सत्यं यज्ञः, सदा भगवतः सेवकानां कृते भक्तः। ||१३||
सलोक, चतुर्थ मेहल : १.
ये सिद्धसत्यगुरुणा शापिताः, आदौ एव, ते इदानीं अपि सच्चिगुरुना शापिताः सन्ति।
तेषां गुरुसङ्गतिं कर्तुं महती आकांक्षा भवति चेदपि प्रजापतिः तत् न अनुमन्यते।
ते सत्संगतस्य सत्यसङ्घस्य आश्रयं न प्राप्नुयुः; संगते गुरुणा एतत् घोषितम्।
यः इदानीं तान् मिलितुं निर्गच्छति, सः अत्याचारिणः मृत्युदूतेन नश्यति।
गुरुनानकेन ये निन्दिताः तेषां गुरुनाङ्गेन अपि नकली इति घोषितम्।
तृतीयजन्मस्य गुरुः चिन्तितवान् यत् "एतेषां दरिद्राणां हस्ते किं निहितम् अस्ति?"
चतुर्थजन्मस्य गुरुः एतान् सर्वान् निन्दकान् दुष्टान् च तारितवान्।
यदि कोऽपि पुत्रः सिखः वा सत्यगुरुं सेवते तर्हि तस्य सर्वे कार्याणि निराकृतानि भविष्यन्ति।
सः स्वकामफलं प्राप्नोति - सन्तानं, धनं, सम्पत्तिं, भगवता संयोगं, मुक्तिं च।
सर्वे निधयः सच्चे गुरोः सन्ति, यः भगवन्तं हृदये निहितं कृतवान्।
स एव सिद्धं सत्यं गुरुं प्राप्नोति यस्य ललाटे एतादृशं धन्यं दैवं पूर्वनिर्धारितम्।
सेवकः नानकः तेषां गुरसिखानां पादधूलिम् याचते ये भगवन्तं स्वमित्रं प्रेम्णा कुर्वन्ति। ||१||