अहं यज्ञः अस्मि यः पश्यति, अन्येषां दर्शनार्थं प्रेरयति च।
गुरुप्रसादेन परमं पदं मया प्राप्तम् | ||१||
कस्य नाम जपेन्, ध्यायेच्च विश्वेश्वरं विहाय ।
गुरुस्य शबादस्य वचनस्य माध्यमेन स्वहृदयस्य गृहस्य अन्तः भगवतः सान्निध्यस्य भवनं प्रकाशितं भवति। ||१||विराम||
द्वितीयः दिवसः - ये परप्रेमिणः सन्ति, ते पश्चात्तापं कर्तुं पश्चात्तापं कर्तुं च आगच्छन्ति।
मृत्युद्वारे बद्धाः सन्ति, आगच्छन्तः गच्छन्ति च।
किं तेन आनयन्ते, गमनसमये किं नयिष्यन्ति?
तेषां शिरसि मृत्युदूतः भ्रमति, ते च तस्य ताडनं सहन्ते।
गुरुशब्दवचनं विना कोऽपि मुक्तिं न लभते।
पाखण्डं कुर्वन् मोक्षं कोऽपि न लभते। ||२||
तत्त्वान् संयोजयित्वा स्वयं जगत् सृजत् ।
ब्रह्माण्डं अण्डं भङ्ग्य सः एकीकृत्य विरक्तः।
पृथिवीं आकाशं च वासस्थानानि कृतवान् ।
अहोरात्रं भयं प्रेम च सृष्टवान्।
यः सृष्टिं सृष्टवान्, सः अपि तां पश्यति।
अन्यः प्रजापतिः प्रभुः नास्ति। ||३||
तृतीया दिवसः- ब्रह्मविष्णुं शिवं च सृजत् ।
देवा देवी नानाव्यक्तयः |
ज्योतिः रूपाणि च गणयितुं न शक्यन्ते।
यः तान् स्वरूपितवान्, सः तेषां मूल्यं जानाति।
सः तान् मूल्याङ्कयति, तान् सर्वथा व्याप्नोति च।
कः समीपस्थः, कः दूरः? ||४||
चतुर्थः दिवसः- चत्वारि वेदानि सृष्टवान्, .
चत्वारः सृष्टिस्रोताः, वाक्रूपाः च विशिष्टाः।
अष्टादश पुराणानि षट् शास्त्राणि गुणत्रयं च सृजत्।
स एव अवगच्छति, यं भगवता अवगन्तुं करोति।
गुणत्रयं योऽतिक्रम्य चतुर्थावस्थायां वसति।
प्रार्थयति नानकः, अहं तस्य दासः अस्मि। ||५||
पञ्चमी दिवसः - पञ्च तत्त्वानि राक्षसाः।
स्वयं भगवान् अगाह्यः विरक्तः च ।
केचिद् संशयेन क्षुधाना भावनानुरागेण वासनाभ्यां च गृहीता भवन्ति।
शाबादस्य उदात्ततत्त्वं केचिदस्वादयन्ति, तृप्ताः च भवन्ति।
केचन भगवतः प्रेम्णा ओतप्रोताः, केचन म्रियन्ते, रजःरूपेण च न्यूनाः भवन्ति।
केचिददाहरणं भवनं च सच्चिदानीं प्राप्य तं नित्यं पश्यन्ति। ||६||
मिथ्यास्य न गौरवं न यशः;
कृष्णकाकवत् शुद्धः कदापि न भवति।
स खग इव पञ्जरे निरुद्धः;
सः शलाकानां पृष्ठतः आगत्य आगत्य गच्छति, परन्तु सः न मुक्तः भवति।
स एव मुच्यते, यं भगवता स्वामी च मुञ्चति।
गुरुशिक्षां अनुसृत्य, भक्तिपूजां च संवर्धयति। ||७||
षष्ठः दिवसः - ईश्वरः योगस्य षट् तन्त्राणां आयोजनं कृतवान् ।
शबादस्य अप्रहृतः शब्दप्रवाहः स्वयमेव स्पन्दते।
यदि ईश्वरः इच्छति तर्हि तस्य सान्निध्यस्य भवनं प्रति आहूतः भवति।
शबद्भिर्विद्धः स गौरवं लभते।
धर्मवस्त्रधारिणः दहन्ति, नश्यन्ति च।
सत्यद्वारा सत्यवादिनः सत्येश्वरे विलीयते। ||८||
सप्तमी दिवसः- सत्यसन्तोषसम्पन्नं यदा शरीरम् ।
अन्तः सप्त समुद्राः निर्मलजलेन पूरिताः सन्ति।
स्नात्वा च सच्चिदानन्दं हृदि सच्चिन्तयन् ।
गुरुशब्दवचनं प्राप्य सर्वान् पारं वहति।
मनसि सत्येश्वरं, अधरे च प्रेम्णा सत्येश्वरम्।
सत्यध्वजेन धन्यः, अविघ्नैः सह मिलति। ||९||
अष्टमः दिवसः - अष्टौ चमत्कारिकशक्तयः आगच्छन्ति यदा स्वस्य मनः वशं करोति,
शुद्धकर्मणा च सत्येश्वरं चिन्तयति।
वातजलं वह्निगुणत्रयं विस्मरतु ।
शुद्धसत्यनाम च एकाग्रतां कुर्वन्तु।
सः मानवः यः प्रेम्णा भगवति केन्द्रितः तिष्ठति,
प्रार्थयति नानकः, मृत्युना न भक्ष्यते। ||१०||
नवमः दिवसः- नाम परमो विभुः नव योगगुरवः, .
नव क्षेत्राणि पृथिव्याः एकैकं हृदयं च।