श्री गुरु ग्रन्थ साहिबः

पुटः - 839


ਜੋ ਦੇਖਿ ਦਿਖਾਵੈ ਤਿਸ ਕਉ ਬਲਿ ਜਾਈ ॥
जो देखि दिखावै तिस कउ बलि जाई ॥

अहं यज्ञः अस्मि यः पश्यति, अन्येषां दर्शनार्थं प्रेरयति च।

ਗੁਰਪਰਸਾਦਿ ਪਰਮ ਪਦੁ ਪਾਈ ॥੧॥
गुरपरसादि परम पदु पाई ॥१॥

गुरुप्रसादेन परमं पदं मया प्राप्तम् | ||१||

ਕਿਆ ਜਪੁ ਜਾਪਉ ਬਿਨੁ ਜਗਦੀਸੈ ॥
किआ जपु जापउ बिनु जगदीसै ॥

कस्य नाम जपेन्, ध्यायेच्च विश्वेश्वरं विहाय ।

ਗੁਰ ਕੈ ਸਬਦਿ ਮਹਲੁ ਘਰੁ ਦੀਸੈ ॥੧॥ ਰਹਾਉ ॥
गुर कै सबदि महलु घरु दीसै ॥१॥ रहाउ ॥

गुरुस्य शबादस्य वचनस्य माध्यमेन स्वहृदयस्य गृहस्य अन्तः भगवतः सान्निध्यस्य भवनं प्रकाशितं भवति। ||१||विराम||

ਦੂਜੈ ਭਾਇ ਲਗੇ ਪਛੁਤਾਣੇ ॥
दूजै भाइ लगे पछुताणे ॥

द्वितीयः दिवसः - ये परप्रेमिणः सन्ति, ते पश्चात्तापं कर्तुं पश्चात्तापं कर्तुं च आगच्छन्ति।

ਜਮ ਦਰਿ ਬਾਧੇ ਆਵਣ ਜਾਣੇ ॥
जम दरि बाधे आवण जाणे ॥

मृत्युद्वारे बद्धाः सन्ति, आगच्छन्तः गच्छन्ति च।

ਕਿਆ ਲੈ ਆਵਹਿ ਕਿਆ ਲੇ ਜਾਹਿ ॥
किआ लै आवहि किआ ले जाहि ॥

किं तेन आनयन्ते, गमनसमये किं नयिष्यन्ति?

ਸਿਰਿ ਜਮਕਾਲੁ ਸਿ ਚੋਟਾ ਖਾਹਿ ॥
सिरि जमकालु सि चोटा खाहि ॥

तेषां शिरसि मृत्युदूतः भ्रमति, ते च तस्य ताडनं सहन्ते।

ਬਿਨੁ ਗੁਰਸਬਦ ਨ ਛੂਟਸਿ ਕੋਇ ॥
बिनु गुरसबद न छूटसि कोइ ॥

गुरुशब्दवचनं विना कोऽपि मुक्तिं न लभते।

ਪਾਖੰਡਿ ਕੀਨੑੈ ਮੁਕਤਿ ਨ ਹੋਇ ॥੨॥
पाखंडि कीनै मुकति न होइ ॥२॥

पाखण्डं कुर्वन् मोक्षं कोऽपि न लभते। ||२||

ਆਪੇ ਸਚੁ ਕੀਆ ਕਰ ਜੋੜਿ ॥
आपे सचु कीआ कर जोड़ि ॥

तत्त्वान् संयोजयित्वा स्वयं जगत् सृजत् ।

ਅੰਡਜ ਫੋੜਿ ਜੋੜਿ ਵਿਛੋੜਿ ॥
अंडज फोड़ि जोड़ि विछोड़ि ॥

ब्रह्माण्डं अण्डं भङ्ग्य सः एकीकृत्य विरक्तः।

ਧਰਤਿ ਅਕਾਸੁ ਕੀਏ ਬੈਸਣ ਕਉ ਥਾਉ ॥
धरति अकासु कीए बैसण कउ थाउ ॥

पृथिवीं आकाशं च वासस्थानानि कृतवान् ।

ਰਾਤਿ ਦਿਨੰਤੁ ਕੀਏ ਭਉ ਭਾਉ ॥
राति दिनंतु कीए भउ भाउ ॥

अहोरात्रं भयं प्रेम च सृष्टवान्।

ਜਿਨਿ ਕੀਏ ਕਰਿ ਵੇਖਣਹਾਰਾ ॥
जिनि कीए करि वेखणहारा ॥

यः सृष्टिं सृष्टवान्, सः अपि तां पश्यति।

ਅਵਰੁ ਨ ਦੂਜਾ ਸਿਰਜਣਹਾਰਾ ॥੩॥
अवरु न दूजा सिरजणहारा ॥३॥

अन्यः प्रजापतिः प्रभुः नास्ति। ||३||

ਤ੍ਰਿਤੀਆ ਬ੍ਰਹਮਾ ਬਿਸਨੁ ਮਹੇਸਾ ॥
त्रितीआ ब्रहमा बिसनु महेसा ॥

तृतीया दिवसः- ब्रह्मविष्णुं शिवं च सृजत् ।

ਦੇਵੀ ਦੇਵ ਉਪਾਏ ਵੇਸਾ ॥
देवी देव उपाए वेसा ॥

देवा देवी नानाव्यक्तयः |

ਜੋਤੀ ਜਾਤੀ ਗਣਤ ਨ ਆਵੈ ॥
जोती जाती गणत न आवै ॥

ज्योतिः रूपाणि च गणयितुं न शक्यन्ते।

ਜਿਨਿ ਸਾਜੀ ਸੋ ਕੀਮਤਿ ਪਾਵੈ ॥
जिनि साजी सो कीमति पावै ॥

यः तान् स्वरूपितवान्, सः तेषां मूल्यं जानाति।

ਕੀਮਤਿ ਪਾਇ ਰਹਿਆ ਭਰਪੂਰਿ ॥
कीमति पाइ रहिआ भरपूरि ॥

सः तान् मूल्याङ्कयति, तान् सर्वथा व्याप्नोति च।

ਕਿਸੁ ਨੇੜੈ ਕਿਸੁ ਆਖਾ ਦੂਰਿ ॥੪॥
किसु नेड़ै किसु आखा दूरि ॥४॥

कः समीपस्थः, कः दूरः? ||४||

ਚਉਥਿ ਉਪਾਏ ਚਾਰੇ ਬੇਦਾ ॥
चउथि उपाए चारे बेदा ॥

चतुर्थः दिवसः- चत्वारि वेदानि सृष्टवान्, .

ਖਾਣੀ ਚਾਰੇ ਬਾਣੀ ਭੇਦਾ ॥
खाणी चारे बाणी भेदा ॥

चत्वारः सृष्टिस्रोताः, वाक्रूपाः च विशिष्टाः।

ਅਸਟ ਦਸਾ ਖਟੁ ਤੀਨਿ ਉਪਾਏ ॥
असट दसा खटु तीनि उपाए ॥

अष्टादश पुराणानि षट् शास्त्राणि गुणत्रयं च सृजत्।

ਸੋ ਬੂਝੈ ਜਿਸੁ ਆਪਿ ਬੁਝਾਏ ॥
सो बूझै जिसु आपि बुझाए ॥

स एव अवगच्छति, यं भगवता अवगन्तुं करोति।

ਤੀਨਿ ਸਮਾਵੈ ਚਉਥੈ ਵਾਸਾ ॥
तीनि समावै चउथै वासा ॥

गुणत्रयं योऽतिक्रम्य चतुर्थावस्थायां वसति।

ਪ੍ਰਣਵਤਿ ਨਾਨਕ ਹਮ ਤਾ ਕੇ ਦਾਸਾ ॥੫॥
प्रणवति नानक हम ता के दासा ॥५॥

प्रार्थयति नानकः, अहं तस्य दासः अस्मि। ||५||

ਪੰਚਮੀ ਪੰਚ ਭੂਤ ਬੇਤਾਲਾ ॥
पंचमी पंच भूत बेताला ॥

पञ्चमी दिवसः - पञ्च तत्त्वानि राक्षसाः।

ਆਪਿ ਅਗੋਚਰੁ ਪੁਰਖੁ ਨਿਰਾਲਾ ॥
आपि अगोचरु पुरखु निराला ॥

स्वयं भगवान् अगाह्यः विरक्तः च ।

ਇਕਿ ਭ੍ਰਮਿ ਭੂਖੇ ਮੋਹ ਪਿਆਸੇ ॥
इकि भ्रमि भूखे मोह पिआसे ॥

केचिद् संशयेन क्षुधाना भावनानुरागेण वासनाभ्यां च गृहीता भवन्ति।

ਇਕਿ ਰਸੁ ਚਾਖਿ ਸਬਦਿ ਤ੍ਰਿਪਤਾਸੇ ॥
इकि रसु चाखि सबदि त्रिपतासे ॥

शाबादस्य उदात्ततत्त्वं केचिदस्वादयन्ति, तृप्ताः च भवन्ति।

ਇਕਿ ਰੰਗਿ ਰਾਤੇ ਇਕਿ ਮਰਿ ਧੂਰਿ ॥
इकि रंगि राते इकि मरि धूरि ॥

केचन भगवतः प्रेम्णा ओतप्रोताः, केचन म्रियन्ते, रजःरूपेण च न्यूनाः भवन्ति।

ਇਕਿ ਦਰਿ ਘਰਿ ਸਾਚੈ ਦੇਖਿ ਹਦੂਰਿ ॥੬॥
इकि दरि घरि साचै देखि हदूरि ॥६॥

केचिददाहरणं भवनं च सच्चिदानीं प्राप्य तं नित्यं पश्यन्ति। ||६||

ਝੂਠੇ ਕਉ ਨਾਹੀ ਪਤਿ ਨਾਉ ॥
झूठे कउ नाही पति नाउ ॥

मिथ्यास्य न गौरवं न यशः;

ਕਬਹੁ ਨ ਸੂਚਾ ਕਾਲਾ ਕਾਉ ॥
कबहु न सूचा काला काउ ॥

कृष्णकाकवत् शुद्धः कदापि न भवति।

ਪਿੰਜਰਿ ਪੰਖੀ ਬੰਧਿਆ ਕੋਇ ॥
पिंजरि पंखी बंधिआ कोइ ॥

स खग इव पञ्जरे निरुद्धः;

ਛੇਰੀਂ ਭਰਮੈ ਮੁਕਤਿ ਨ ਹੋਇ ॥
छेरीं भरमै मुकति न होइ ॥

सः शलाकानां पृष्ठतः आगत्य आगत्य गच्छति, परन्तु सः न मुक्तः भवति।

ਤਉ ਛੂਟੈ ਜਾ ਖਸਮੁ ਛਡਾਏ ॥
तउ छूटै जा खसमु छडाए ॥

स एव मुच्यते, यं भगवता स्वामी च मुञ्चति।

ਗੁਰਮਤਿ ਮੇਲੇ ਭਗਤਿ ਦ੍ਰਿੜਾਏ ॥੭॥
गुरमति मेले भगति द्रिड़ाए ॥७॥

गुरुशिक्षां अनुसृत्य, भक्तिपूजां च संवर्धयति। ||७||

ਖਸਟੀ ਖਟੁ ਦਰਸਨ ਪ੍ਰਭ ਸਾਜੇ ॥
खसटी खटु दरसन प्रभ साजे ॥

षष्ठः दिवसः - ईश्वरः योगस्य षट् तन्त्राणां आयोजनं कृतवान् ।

ਅਨਹਦ ਸਬਦੁ ਨਿਰਾਲਾ ਵਾਜੇ ॥
अनहद सबदु निराला वाजे ॥

शबादस्य अप्रहृतः शब्दप्रवाहः स्वयमेव स्पन्दते।

ਜੇ ਪ੍ਰਭ ਭਾਵੈ ਤਾ ਮਹਲਿ ਬੁਲਾਵੈ ॥
जे प्रभ भावै ता महलि बुलावै ॥

यदि ईश्वरः इच्छति तर्हि तस्य सान्निध्यस्य भवनं प्रति आहूतः भवति।

ਸਬਦੇ ਭੇਦੇ ਤਉ ਪਤਿ ਪਾਵੈ ॥
सबदे भेदे तउ पति पावै ॥

शबद्भिर्विद्धः स गौरवं लभते।

ਕਰਿ ਕਰਿ ਵੇਸ ਖਪਹਿ ਜਲਿ ਜਾਵਹਿ ॥
करि करि वेस खपहि जलि जावहि ॥

धर्मवस्त्रधारिणः दहन्ति, नश्यन्ति च।

ਸਾਚੈ ਸਾਚੇ ਸਾਚਿ ਸਮਾਵਹਿ ॥੮॥
साचै साचे साचि समावहि ॥८॥

सत्यद्वारा सत्यवादिनः सत्येश्वरे विलीयते। ||८||

ਸਪਤਮੀ ਸਤੁ ਸੰਤੋਖੁ ਸਰੀਰਿ ॥
सपतमी सतु संतोखु सरीरि ॥

सप्तमी दिवसः- सत्यसन्तोषसम्पन्नं यदा शरीरम् ।

ਸਾਤ ਸਮੁੰਦ ਭਰੇ ਨਿਰਮਲ ਨੀਰਿ ॥
सात समुंद भरे निरमल नीरि ॥

अन्तः सप्त समुद्राः निर्मलजलेन पूरिताः सन्ति।

ਮਜਨੁ ਸੀਲੁ ਸਚੁ ਰਿਦੈ ਵੀਚਾਰਿ ॥
मजनु सीलु सचु रिदै वीचारि ॥

स्नात्वा च सच्चिदानन्दं हृदि सच्चिन्तयन् ।

ਗੁਰ ਕੈ ਸਬਦਿ ਪਾਵੈ ਸਭਿ ਪਾਰਿ ॥
गुर कै सबदि पावै सभि पारि ॥

गुरुशब्दवचनं प्राप्य सर्वान् पारं वहति।

ਮਨਿ ਸਾਚਾ ਮੁਖਿ ਸਾਚਉ ਭਾਇ ॥
मनि साचा मुखि साचउ भाइ ॥

मनसि सत्येश्वरं, अधरे च प्रेम्णा सत्येश्वरम्।

ਸਚੁ ਨੀਸਾਣੈ ਠਾਕ ਨ ਪਾਇ ॥੯॥
सचु नीसाणै ठाक न पाइ ॥९॥

सत्यध्वजेन धन्यः, अविघ्नैः सह मिलति। ||९||

ਅਸਟਮੀ ਅਸਟ ਸਿਧਿ ਬੁਧਿ ਸਾਧੈ ॥
असटमी असट सिधि बुधि साधै ॥

अष्टमः दिवसः - अष्टौ चमत्कारिकशक्तयः आगच्छन्ति यदा स्वस्य मनः वशं करोति,

ਸਚੁ ਨਿਹਕੇਵਲੁ ਕਰਮਿ ਅਰਾਧੈ ॥
सचु निहकेवलु करमि अराधै ॥

शुद्धकर्मणा च सत्येश्वरं चिन्तयति।

ਪਉਣ ਪਾਣੀ ਅਗਨੀ ਬਿਸਰਾਉ ॥
पउण पाणी अगनी बिसराउ ॥

वातजलं वह्निगुणत्रयं विस्मरतु ।

ਤਹੀ ਨਿਰੰਜਨੁ ਸਾਚੋ ਨਾਉ ॥
तही निरंजनु साचो नाउ ॥

शुद्धसत्यनाम च एकाग्रतां कुर्वन्तु।

ਤਿਸੁ ਮਹਿ ਮਨੂਆ ਰਹਿਆ ਲਿਵ ਲਾਇ ॥
तिसु महि मनूआ रहिआ लिव लाइ ॥

सः मानवः यः प्रेम्णा भगवति केन्द्रितः तिष्ठति,

ਪ੍ਰਣਵਤਿ ਨਾਨਕੁ ਕਾਲੁ ਨ ਖਾਇ ॥੧੦॥
प्रणवति नानकु कालु न खाइ ॥१०॥

प्रार्थयति नानकः, मृत्युना न भक्ष्यते। ||१०||

ਨਾਉ ਨਉਮੀ ਨਵੇ ਨਾਥ ਨਵ ਖੰਡਾ ॥
नाउ नउमी नवे नाथ नव खंडा ॥

नवमः दिवसः- नाम परमो विभुः नव योगगुरवः, .

ਘਟਿ ਘਟਿ ਨਾਥੁ ਮਹਾ ਬਲਵੰਡਾ ॥
घटि घटि नाथु महा बलवंडा ॥

नव क्षेत्राणि पृथिव्याः एकैकं हृदयं च।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430