षट्शास्त्राणां प्रज्ञा अस्ति। ||४||५||
रामकली, प्रथम मेहल : १.
मम नौका डगमगाति अस्थिरः च अस्ति; पापैः पूरितम् अस्ति। वायुः उदयति - किं यदि सः टिपति ?
सुन्मुखत्वेन अहं गुरुं प्रति गतवान्; हे मम सिद्धगुरु; अवश्यं मम महिमा माहात्म्येन आशीर्वादं ददातु । ||१||
हे गुरु त्राणकृपा मां विश्वसमुद्रं पारं वह |
सिद्धस्य अक्षयस्य भगवतः ईश्वरस्य भक्त्या आशीर्वादं ददातु; अहं भवतः यज्ञः अस्मि। ||१||विराम||
स एव सिद्धः साधकः योगी भ्रमणशीलः तीर्थयात्री एकसिद्धेश्वरं ध्यायति।
भगवतः पादौ स्पृशन्तः मुक्ताः भवन्ति; ते शिक्षावचनं ग्रहीतुं आगच्छन्ति। ||२||
दानं, ध्यानं, आत्म-अनुशासनं, धर्म-संस्कारं वा किमपि न जानामि; अहं केवलं तव नाम देवं जपामि।
नानकः गुरुं, पारमार्थिकं भगवान् ईश्वरं मिलितवान् अस्ति; तस्य शब्दस्य सत्यवचनेन सः मुक्तः भवति। ||३||६||
रामकली, प्रथम मेहल : १.
भगवते गहने लीने स्वचेतना केन्द्रीक्रियताम्।
शरीरं तवं कुरु, पारं कर्तुं।
अन्तः गहने कामस्य अग्निः अस्ति; तत् नियन्त्रणे स्थापयतु।
दिवारात्रौ स दीपः प्रज्वलति अविरामः। ||१||
जलस्य उपरि तादृशं दीपं प्लवतु;
अयं दीपः सम्पूर्णबोधं आनयिष्यति। ||१||विराम||
एषा अवगमनं सुमृत्तिका अस्ति;
तादृशमृत्तिकानिर्मितं दीपं भगवतः ग्राह्यम्।
अतः सत्कर्मचक्रे अस्य दीपस्य आकारं ददातु।
इह लोके परे च प्रदीपोऽयं भवद्भिः सह भविष्यति। ||२||
यदा स्वयं प्रसादं प्रयच्छति तदा ।
ततः गुरमुखत्वेन तं अवगन्तुं शक्यते।
हृदयस्य अन्तः अयं दीपः स्थायिरूपेण प्रज्वलितः भवति ।
जलेन वा वायुना वा न निर्वाप्यते ।
एतादृशः दीपः भवन्तं जलं पारं वहति। ||३||
वायुः तं न कम्पयति, न निष्कासयति।
तस्य प्रकाशः दिव्यसिंहासनं प्रकाशयति।
ख'शात्रियब्राह्मणाः सूद्रा वैश्याश्च |
न लभते तस्य मूल्यं, सहस्रगणनामपि।
यदि तेषु कश्चित् तादृशं दीपं प्रज्वालयति।
हे नानक मुक्तो भवति। ||४||७||
रामकली, प्रथम मेहल : १.
तव नाम्नि श्रद्धां स्थापयितुं भगवन् सत्या उपासना।
सत्यार्पणेन आसनस्थानं लभते ।
सत्येन सन्तोषेण च यदि प्रार्थना क्रियते ।
भगवता तत् श्रुत्वा तस्य समीपे उपविष्टुं तं आह्वयति। ||१||
नानक, न कश्चित् रिक्तहस्तः प्रत्यागच्छति;
तादृशः सत्येश्वरस्य न्यायालयः। ||१||विराम||
अहं यत् निधिं अन्वेषयामि तत् तव प्रसादस्य दानम् अस्ति।
अस्य विनयशीलस्य याचकस्य आशीर्वादं ददातु - एतत् अहं अन्वेषयामि।
कृपया, मम हृदयस्य चषके भवतः प्रेम पातयन्तु।
एतत् भवतः पूर्वनिर्धारितं मूल्यम् अस्ति। ||२||
यः सर्वं सृष्टवान्, सः सर्वं करोति।
सः एव स्वस्य मूल्यं मूल्याङ्कयति।
सार्वभौमः राजा गुरमुखस्य प्रकटितः भवति।
न आगच्छति, न च गच्छति। ||३||
जनाः याचकं शापयन्ति; भिक्षाटनेन मानं न लभते।
हे भगवन् त्वं मां तव वचनं वक्तुं प्रेरयसि, तव न्यायालयस्य कथां च कथयसि । ||४||८||
रामकली, प्रथम मेहल : १.
बिन्दुः समुद्रे, समुद्रः च बिन्दौ । कः अवगच्छति, एतत् च जानाति?
स्वयं जगतः अद्भुतं क्रीडां सृजति। स्वयं तत् चिन्तयति, तस्य यथार्थं तत्त्वं च अवगच्छति। ||१||