श्री गुरु ग्रन्थ साहिबः

पुटः - 878


ਛਿਅ ਦਰਸਨ ਕੀ ਸੋਝੀ ਪਾਇ ॥੪॥੫॥
छिअ दरसन की सोझी पाइ ॥४॥५॥

षट्शास्त्राणां प्रज्ञा अस्ति। ||४||५||

ਰਾਮਕਲੀ ਮਹਲਾ ੧ ॥
रामकली महला १ ॥

रामकली, प्रथम मेहल : १.

ਹਮ ਡੋਲਤ ਬੇੜੀ ਪਾਪ ਭਰੀ ਹੈ ਪਵਣੁ ਲਗੈ ਮਤੁ ਜਾਈ ॥
हम डोलत बेड़ी पाप भरी है पवणु लगै मतु जाई ॥

मम नौका डगमगाति अस्थिरः च अस्ति; पापैः पूरितम् अस्ति। वायुः उदयति - किं यदि सः टिपति ?

ਸਨਮੁਖ ਸਿਧ ਭੇਟਣ ਕਉ ਆਏ ਨਿਹਚਉ ਦੇਹਿ ਵਡਿਆਈ ॥੧॥
सनमुख सिध भेटण कउ आए निहचउ देहि वडिआई ॥१॥

सुन्मुखत्वेन अहं गुरुं प्रति गतवान्; हे मम सिद्धगुरु; अवश्यं मम महिमा माहात्म्येन आशीर्वादं ददातु । ||१||

ਗੁਰ ਤਾਰਿ ਤਾਰਣਹਾਰਿਆ ॥
गुर तारि तारणहारिआ ॥

हे गुरु त्राणकृपा मां विश्वसमुद्रं पारं वह |

ਦੇਹਿ ਭਗਤਿ ਪੂਰਨ ਅਵਿਨਾਸੀ ਹਉ ਤੁਝ ਕਉ ਬਲਿਹਾਰਿਆ ॥੧॥ ਰਹਾਉ ॥
देहि भगति पूरन अविनासी हउ तुझ कउ बलिहारिआ ॥१॥ रहाउ ॥

सिद्धस्य अक्षयस्य भगवतः ईश्वरस्य भक्त्या आशीर्वादं ददातु; अहं भवतः यज्ञः अस्मि। ||१||विराम||

ਸਿਧ ਸਾਧਿਕ ਜੋਗੀ ਅਰੁ ਜੰਗਮ ਏਕੁ ਸਿਧੁ ਜਿਨੀ ਧਿਆਇਆ ॥
सिध साधिक जोगी अरु जंगम एकु सिधु जिनी धिआइआ ॥

स एव सिद्धः साधकः योगी भ्रमणशीलः तीर्थयात्री एकसिद्धेश्वरं ध्यायति।

ਪਰਸਤ ਪੈਰ ਸਿਝਤ ਤੇ ਸੁਆਮੀ ਅਖਰੁ ਜਿਨ ਕਉ ਆਇਆ ॥੨॥
परसत पैर सिझत ते सुआमी अखरु जिन कउ आइआ ॥२॥

भगवतः पादौ स्पृशन्तः मुक्ताः भवन्ति; ते शिक्षावचनं ग्रहीतुं आगच्छन्ति। ||२||

ਜਪ ਤਪ ਸੰਜਮ ਕਰਮ ਨ ਜਾਨਾ ਨਾਮੁ ਜਪੀ ਪ੍ਰਭ ਤੇਰਾ ॥
जप तप संजम करम न जाना नामु जपी प्रभ तेरा ॥

दानं, ध्यानं, आत्म-अनुशासनं, धर्म-संस्कारं वा किमपि न जानामि; अहं केवलं तव नाम देवं जपामि।

ਗੁਰੁ ਪਰਮੇਸਰੁ ਨਾਨਕ ਭੇਟਿਓ ਸਾਚੈ ਸਬਦਿ ਨਿਬੇਰਾ ॥੩॥੬॥
गुरु परमेसरु नानक भेटिओ साचै सबदि निबेरा ॥३॥६॥

नानकः गुरुं, पारमार्थिकं भगवान् ईश्वरं मिलितवान् अस्ति; तस्य शब्दस्य सत्यवचनेन सः मुक्तः भवति। ||३||६||

ਰਾਮਕਲੀ ਮਹਲਾ ੧ ॥
रामकली महला १ ॥

रामकली, प्रथम मेहल : १.

ਸੁਰਤੀ ਸੁਰਤਿ ਰਲਾਈਐ ਏਤੁ ॥
सुरती सुरति रलाईऐ एतु ॥

भगवते गहने लीने स्वचेतना केन्द्रीक्रियताम्।

ਤਨੁ ਕਰਿ ਤੁਲਹਾ ਲੰਘਹਿ ਜੇਤੁ ॥
तनु करि तुलहा लंघहि जेतु ॥

शरीरं तवं कुरु, पारं कर्तुं।

ਅੰਤਰਿ ਭਾਹਿ ਤਿਸੈ ਤੂ ਰਖੁ ॥
अंतरि भाहि तिसै तू रखु ॥

अन्तः गहने कामस्य अग्निः अस्ति; तत् नियन्त्रणे स्थापयतु।

ਅਹਿਨਿਸਿ ਦੀਵਾ ਬਲੈ ਅਥਕੁ ॥੧॥
अहिनिसि दीवा बलै अथकु ॥१॥

दिवारात्रौ स दीपः प्रज्वलति अविरामः। ||१||

ਐਸਾ ਦੀਵਾ ਨੀਰਿ ਤਰਾਇ ॥
ऐसा दीवा नीरि तराइ ॥

जलस्य उपरि तादृशं दीपं प्लवतु;

ਜਿਤੁ ਦੀਵੈ ਸਭ ਸੋਝੀ ਪਾਇ ॥੧॥ ਰਹਾਉ ॥
जितु दीवै सभ सोझी पाइ ॥१॥ रहाउ ॥

अयं दीपः सम्पूर्णबोधं आनयिष्यति। ||१||विराम||

ਹਛੀ ਮਿਟੀ ਸੋਝੀ ਹੋਇ ॥
हछी मिटी सोझी होइ ॥

एषा अवगमनं सुमृत्तिका अस्ति;

ਤਾ ਕਾ ਕੀਆ ਮਾਨੈ ਸੋਇ ॥
ता का कीआ मानै सोइ ॥

तादृशमृत्तिकानिर्मितं दीपं भगवतः ग्राह्यम्।

ਕਰਣੀ ਤੇ ਕਰਿ ਚਕਹੁ ਢਾਲਿ ॥
करणी ते करि चकहु ढालि ॥

अतः सत्कर्मचक्रे अस्य दीपस्य आकारं ददातु।

ਐਥੈ ਓਥੈ ਨਿਬਹੀ ਨਾਲਿ ॥੨॥
ऐथै ओथै निबही नालि ॥२॥

इह लोके परे च प्रदीपोऽयं भवद्भिः सह भविष्यति। ||२||

ਆਪੇ ਨਦਰਿ ਕਰੇ ਜਾ ਸੋਇ ॥
आपे नदरि करे जा सोइ ॥

यदा स्वयं प्रसादं प्रयच्छति तदा ।

ਗੁਰਮੁਖਿ ਵਿਰਲਾ ਬੂਝੈ ਕੋਇ ॥
गुरमुखि विरला बूझै कोइ ॥

ततः गुरमुखत्वेन तं अवगन्तुं शक्यते।

ਤਿਤੁ ਘਟਿ ਦੀਵਾ ਨਿਹਚਲੁ ਹੋਇ ॥
तितु घटि दीवा निहचलु होइ ॥

हृदयस्य अन्तः अयं दीपः स्थायिरूपेण प्रज्वलितः भवति ।

ਪਾਣੀ ਮਰੈ ਨ ਬੁਝਾਇਆ ਜਾਇ ॥
पाणी मरै न बुझाइआ जाइ ॥

जलेन वा वायुना वा न निर्वाप्यते ।

ਐਸਾ ਦੀਵਾ ਨੀਰਿ ਤਰਾਇ ॥੩॥
ऐसा दीवा नीरि तराइ ॥३॥

एतादृशः दीपः भवन्तं जलं पारं वहति। ||३||

ਡੋਲੈ ਵਾਉ ਨ ਵਡਾ ਹੋਇ ॥
डोलै वाउ न वडा होइ ॥

वायुः तं न कम्पयति, न निष्कासयति।

ਜਾਪੈ ਜਿਉ ਸਿੰਘਾਸਣਿ ਲੋਇ ॥
जापै जिउ सिंघासणि लोइ ॥

तस्य प्रकाशः दिव्यसिंहासनं प्रकाशयति।

ਖਤ੍ਰੀ ਬ੍ਰਾਹਮਣੁ ਸੂਦੁ ਕਿ ਵੈਸੁ ॥
खत्री ब्राहमणु सूदु कि वैसु ॥

ख'शात्रियब्राह्मणाः सूद्रा वैश्याश्च |

ਨਿਰਤਿ ਨ ਪਾਈਆ ਗਣੀ ਸਹੰਸ ॥
निरति न पाईआ गणी सहंस ॥

न लभते तस्य मूल्यं, सहस्रगणनामपि।

ਐਸਾ ਦੀਵਾ ਬਾਲੇ ਕੋਇ ॥
ऐसा दीवा बाले कोइ ॥

यदि तेषु कश्चित् तादृशं दीपं प्रज्वालयति।

ਨਾਨਕ ਸੋ ਪਾਰੰਗਤਿ ਹੋਇ ॥੪॥੭॥
नानक सो पारंगति होइ ॥४॥७॥

हे नानक मुक्तो भवति। ||४||७||

ਰਾਮਕਲੀ ਮਹਲਾ ੧ ॥
रामकली महला १ ॥

रामकली, प्रथम मेहल : १.

ਤੁਧਨੋ ਨਿਵਣੁ ਮੰਨਣੁ ਤੇਰਾ ਨਾਉ ॥
तुधनो निवणु मंनणु तेरा नाउ ॥

तव नाम्नि श्रद्धां स्थापयितुं भगवन् सत्या उपासना।

ਸਾਚੁ ਭੇਟ ਬੈਸਣ ਕਉ ਥਾਉ ॥
साचु भेट बैसण कउ थाउ ॥

सत्यार्पणेन आसनस्थानं लभते ।

ਸਤੁ ਸੰਤੋਖੁ ਹੋਵੈ ਅਰਦਾਸਿ ॥
सतु संतोखु होवै अरदासि ॥

सत्येन सन्तोषेण च यदि प्रार्थना क्रियते ।

ਤਾ ਸੁਣਿ ਸਦਿ ਬਹਾਲੇ ਪਾਸਿ ॥੧॥
ता सुणि सदि बहाले पासि ॥१॥

भगवता तत् श्रुत्वा तस्य समीपे उपविष्टुं तं आह्वयति। ||१||

ਨਾਨਕ ਬਿਰਥਾ ਕੋਇ ਨ ਹੋਇ ॥
नानक बिरथा कोइ न होइ ॥

नानक, न कश्चित् रिक्तहस्तः प्रत्यागच्छति;

ਐਸੀ ਦਰਗਹ ਸਾਚਾ ਸੋਇ ॥੧॥ ਰਹਾਉ ॥
ऐसी दरगह साचा सोइ ॥१॥ रहाउ ॥

तादृशः सत्येश्वरस्य न्यायालयः। ||१||विराम||

ਪ੍ਰਾਪਤਿ ਪੋਤਾ ਕਰਮੁ ਪਸਾਉ ॥
प्रापति पोता करमु पसाउ ॥

अहं यत् निधिं अन्वेषयामि तत् तव प्रसादस्य दानम् अस्ति।

ਤੂ ਦੇਵਹਿ ਮੰਗਤ ਜਨ ਚਾਉ ॥
तू देवहि मंगत जन चाउ ॥

अस्य विनयशीलस्य याचकस्य आशीर्वादं ददातु - एतत् अहं अन्वेषयामि।

ਭਾਡੈ ਭਾਉ ਪਵੈ ਤਿਤੁ ਆਇ ॥
भाडै भाउ पवै तितु आइ ॥

कृपया, मम हृदयस्य चषके भवतः प्रेम पातयन्तु।

ਧੁਰਿ ਤੈ ਛੋਡੀ ਕੀਮਤਿ ਪਾਇ ॥੨॥
धुरि तै छोडी कीमति पाइ ॥२॥

एतत् भवतः पूर्वनिर्धारितं मूल्यम् अस्ति। ||२||

ਜਿਨਿ ਕਿਛੁ ਕੀਆ ਸੋ ਕਿਛੁ ਕਰੈ ॥
जिनि किछु कीआ सो किछु करै ॥

यः सर्वं सृष्टवान्, सः सर्वं करोति।

ਅਪਨੀ ਕੀਮਤਿ ਆਪੇ ਧਰੈ ॥
अपनी कीमति आपे धरै ॥

सः एव स्वस्य मूल्यं मूल्याङ्कयति।

ਗੁਰਮੁਖਿ ਪਰਗਟੁ ਹੋਆ ਹਰਿ ਰਾਇ ॥
गुरमुखि परगटु होआ हरि राइ ॥

सार्वभौमः राजा गुरमुखस्य प्रकटितः भवति।

ਨਾ ਕੋ ਆਵੈ ਨਾ ਕੋ ਜਾਇ ॥੩॥
ना को आवै ना को जाइ ॥३॥

न आगच्छति, न च गच्छति। ||३||

ਲੋਕੁ ਧਿਕਾਰੁ ਕਹੈ ਮੰਗਤ ਜਨ ਮਾਗਤ ਮਾਨੁ ਨ ਪਾਇਆ ॥
लोकु धिकारु कहै मंगत जन मागत मानु न पाइआ ॥

जनाः याचकं शापयन्ति; भिक्षाटनेन मानं न लभते।

ਸਹ ਕੀਆ ਗਲਾ ਦਰ ਕੀਆ ਬਾਤਾ ਤੈ ਤਾ ਕਹਣੁ ਕਹਾਇਆ ॥੪॥੮॥
सह कीआ गला दर कीआ बाता तै ता कहणु कहाइआ ॥४॥८॥

हे भगवन् त्वं मां तव वचनं वक्तुं प्रेरयसि, तव न्यायालयस्य कथां च कथयसि । ||४||८||

ਰਾਮਕਲੀ ਮਹਲਾ ੧ ॥
रामकली महला १ ॥

रामकली, प्रथम मेहल : १.

ਸਾਗਰ ਮਹਿ ਬੂੰਦ ਬੂੰਦ ਮਹਿ ਸਾਗਰੁ ਕਵਣੁ ਬੁਝੈ ਬਿਧਿ ਜਾਣੈ ॥
सागर महि बूंद बूंद महि सागरु कवणु बुझै बिधि जाणै ॥

बिन्दुः समुद्रे, समुद्रः च बिन्दौ । कः अवगच्छति, एतत् च जानाति?

ਉਤਭੁਜ ਚਲਤ ਆਪਿ ਕਰਿ ਚੀਨੈ ਆਪੇ ਤਤੁ ਪਛਾਣੈ ॥੧॥
उतभुज चलत आपि करि चीनै आपे ततु पछाणै ॥१॥

स्वयं जगतः अद्भुतं क्रीडां सृजति। स्वयं तत् चिन्तयति, तस्य यथार्थं तत्त्वं च अवगच्छति। ||१||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430