सः ८४ लक्षं भूतजातीयान् सृष्टवान् ।
येषां उपरि सः स्वस्य कृपाकटाक्षं क्षिपति, ते गुरुं मिलितुं आगच्छन्ति।
पापं पातयन्तः तस्य सेवकाः सदा शुद्धाः सन्ति; सत्याङ्गणे ते नामेन भगवतः नामेन शोभन्ते। ||६||
यदा तेषां लेखानां निराकरणाय आहूताः भवन्ति तदा कः उत्तरं दास्यति?
न शान्तिस्तदा भविष्यति, द्वित्रिभिः गणनाद्।
सच्चिदानन्दः ईश्वरः स्वयं क्षमति, क्षमित्वा तान् स्वयमेव एकीकरोति। ||७||
स्वयं करोति स एव सर्वकार्यं करोति ।
शाबादद्वारा सिद्धगुरुवचनेन सः मिलितः भवति।
हे नानक नामद्वारा माहात्म्यं लभ्यते। सः एव स्वसङ्घे एकीभवति। ||८||२||३||
माझ, तृतीय मेहलः १.
एकेश्वरः स्वयं अप्रत्यक्षतया चरति।
गुरमुखत्वेन तं पश्यामि, ततः प्रसन्नं चैतदं मनः।
इच्छां परित्यज्य मया सहजं शान्तिं शान्तिं च प्राप्तम्; मया मनसः अन्तः एकः निहितः। ||१||
अहं यज्ञः, मम आत्मा यज्ञः, येषां कृते एकस्मिन् एव अन्तःकरणं केन्द्रीक्रियन्ते।
गुरुशिक्षायाः माध्यमेन मम मनः स्वस्य एकमात्रं गृहम् आगतं; भगवतः प्रेमस्य यथार्थवर्णेन ओतप्रोतम् अस्ति। ||१||विराम||
अयं संसारः मोहितः अस्ति; त्वया एव तत् मोहितम्।
एकं विस्मृत्य द्वन्द्वनिमग्नं जातम्।
रात्रौ दिवा च संशयमोहितं अनन्तं भ्रमति; नाम विना दुःखेन पीड्यते। ||२||
ये भगवतः प्रेम्णः अनुकूलाः सन्ति, ये दैवस्य शिल्पकारः
गुरुसेवनेन ते युगचतुष्टयेषु विदुः |
येभ्यः भगवता महत्त्वं प्रयच्छति, ते भगवतः नाम्ना लीनाः भवन्ति। ||३||
माया प्रेम्णा भूत्वा भगवन्तं न चिन्तयन्ति।
मृत्युनगरे बद्धाः, गगडाः च घोरदुःखं प्राप्नुवन्ति।
अन्धाः बधिराश्च ते किमपि न पश्यन्ति; स्वेच्छा मनमुखाः पापे जर्जन्ति। ||४||
ये त्वं स्वप्रेमसङ्गतिं करोषि ते तव प्रेम्णः अनुकूलाः सन्ति।
प्रेम्णः भक्तिपूजाद्वारा ते भवतः मनसः प्रियाः भवन्ति ।
ते सत्गुरुं शाश्वतं शान्तिदां सेवन्ते, तेषां सर्वे कामाः सिद्धाः भवन्ति। ||५||
तव अभयारण्यं प्रभो अन्विष्यामि सदा ।
त्वं स्वयं क्षमस्व, महिमामहात्म्येन आशीर्वादं ददासि।
हर् हर हर नाम ध्यायमानान् न मृत्युदूतः समीपं गच्छति। ||६||
रात्रौ दिवा च तस्य प्रेम्णा अनुकूलाः भवन्ति; ते भगवन्तं प्रियं कुर्वन्ति।
मम ईश्वरः तेषां सह विलीयते, तान् संघे च एकीकरोति।
नित्यं नित्यं सत्येश्वर, तव अभयारण्यस्य रक्षणं याचयामि; त्वं स्वयमेव अस्मान् सत्यं ज्ञातुं प्रेरयसि। ||७||
ये सत्यं जानन्ति ते सत्ये लीनाः भवन्ति।
भगवतः महिमा स्तुतिं गायन्ति, सत्यं वदन्ति च।
हे नानक, ये नामानुरूपाः सन्ति ते असक्ताः सन्तुलिताः च तिष्ठन्ति; अन्तःकरणस्य गृहे ते गहनध्यानस्य आदिमसमाधिषु लीनाः भवन्ति। ||८||३||४||
माझ, तृतीय मेहलः १.
शबादवचने म्रियते सत्यमेव मृतः |
मृत्युः न तं मर्दयति, दुःखं च न पीडयति।
तस्य ज्योतिः प्रलीयते ज्योतिषु लीनः भवति, यदा सः सत्ये शृणोति, विलीयते च। ||१||
अहं यज्ञः, मम आत्मा यज्ञः, भगवतः नाम्नः, यत् अस्मान् महिमाम् आनयति।
यः सत्यगुरुस्य सेवां करोति, गुरुशिक्षायाः अनुसरणं च सत्ये स्वस्य चेतनां केन्द्रीक्रियते, सः सहजशान्तिं शान्तिं च लीनः भवति। ||१||विराम||
क्षणिकमिदं मानवशरीरं क्षणिकं वस्त्रं धारयति ।
द्वन्द्वसक्तः कोऽपि भगवतः सान्निध्यभवनं न प्राप्नोति।