श्री गुरु ग्रन्थ साहिबः

पुटः - 111


ਲਖ ਚਉਰਾਸੀਹ ਜੀਅ ਉਪਾਏ ॥
लख चउरासीह जीअ उपाए ॥

सः ८४ लक्षं भूतजातीयान् सृष्टवान् ।

ਜਿਸ ਨੋ ਨਦਰਿ ਕਰੇ ਤਿਸੁ ਗੁਰੂ ਮਿਲਾਏ ॥
जिस नो नदरि करे तिसु गुरू मिलाए ॥

येषां उपरि सः स्वस्य कृपाकटाक्षं क्षिपति, ते गुरुं मिलितुं आगच्छन्ति।

ਕਿਲਬਿਖ ਕਾਟਿ ਸਦਾ ਜਨ ਨਿਰਮਲ ਦਰਿ ਸਚੈ ਨਾਮਿ ਸੁਹਾਵਣਿਆ ॥੬॥
किलबिख काटि सदा जन निरमल दरि सचै नामि सुहावणिआ ॥६॥

पापं पातयन्तः तस्य सेवकाः सदा शुद्धाः सन्ति; सत्याङ्गणे ते नामेन भगवतः नामेन शोभन्ते। ||६||

ਲੇਖਾ ਮਾਗੈ ਤਾ ਕਿਨਿ ਦੀਐ ॥
लेखा मागै ता किनि दीऐ ॥

यदा तेषां लेखानां निराकरणाय आहूताः भवन्ति तदा कः उत्तरं दास्यति?

ਸੁਖੁ ਨਾਹੀ ਫੁਨਿ ਦੂਐ ਤੀਐ ॥
सुखु नाही फुनि दूऐ तीऐ ॥

न शान्तिस्तदा भविष्यति, द्वित्रिभिः गणनाद्।

ਆਪੇ ਬਖਸਿ ਲਏ ਪ੍ਰਭੁ ਸਾਚਾ ਆਪੇ ਬਖਸਿ ਮਿਲਾਵਣਿਆ ॥੭॥
आपे बखसि लए प्रभु साचा आपे बखसि मिलावणिआ ॥७॥

सच्चिदानन्दः ईश्वरः स्वयं क्षमति, क्षमित्वा तान् स्वयमेव एकीकरोति। ||७||

ਆਪਿ ਕਰੇ ਤੈ ਆਪਿ ਕਰਾਏ ॥
आपि करे तै आपि कराए ॥

स्वयं करोति स एव सर्वकार्यं करोति ।

ਪੂਰੇ ਗੁਰ ਕੈ ਸਬਦਿ ਮਿਲਾਏ ॥
पूरे गुर कै सबदि मिलाए ॥

शाबादद्वारा सिद्धगुरुवचनेन सः मिलितः भवति।

ਨਾਨਕ ਨਾਮੁ ਮਿਲੈ ਵਡਿਆਈ ਆਪੇ ਮੇਲਿ ਮਿਲਾਵਣਿਆ ॥੮॥੨॥੩॥
नानक नामु मिलै वडिआई आपे मेलि मिलावणिआ ॥८॥२॥३॥

हे नानक नामद्वारा माहात्म्यं लभ्यते। सः एव स्वसङ्घे एकीभवति। ||८||२||३||

ਮਾਝ ਮਹਲਾ ੩ ॥
माझ महला ३ ॥

माझ, तृतीय मेहलः १.

ਇਕੋ ਆਪਿ ਫਿਰੈ ਪਰਛੰਨਾ ॥
इको आपि फिरै परछंना ॥

एकेश्वरः स्वयं अप्रत्यक्षतया चरति।

ਗੁਰਮੁਖਿ ਵੇਖਾ ਤਾ ਇਹੁ ਮਨੁ ਭਿੰਨਾ ॥
गुरमुखि वेखा ता इहु मनु भिंना ॥

गुरमुखत्वेन तं पश्यामि, ततः प्रसन्नं चैतदं मनः।

ਤ੍ਰਿਸਨਾ ਤਜਿ ਸਹਜ ਸੁਖੁ ਪਾਇਆ ਏਕੋ ਮੰਨਿ ਵਸਾਵਣਿਆ ॥੧॥
त्रिसना तजि सहज सुखु पाइआ एको मंनि वसावणिआ ॥१॥

इच्छां परित्यज्य मया सहजं शान्तिं शान्तिं च प्राप्तम्; मया मनसः अन्तः एकः निहितः। ||१||

ਹਉ ਵਾਰੀ ਜੀਉ ਵਾਰੀ ਇਕਸੁ ਸਿਉ ਚਿਤੁ ਲਾਵਣਿਆ ॥
हउ वारी जीउ वारी इकसु सिउ चितु लावणिआ ॥

अहं यज्ञः, मम आत्मा यज्ञः, येषां कृते एकस्मिन् एव अन्तःकरणं केन्द्रीक्रियन्ते।

ਗੁਰਮਤੀ ਮਨੁ ਇਕਤੁ ਘਰਿ ਆਇਆ ਸਚੈ ਰੰਗਿ ਰੰਗਾਵਣਿਆ ॥੧॥ ਰਹਾਉ ॥
गुरमती मनु इकतु घरि आइआ सचै रंगि रंगावणिआ ॥१॥ रहाउ ॥

गुरुशिक्षायाः माध्यमेन मम मनः स्वस्य एकमात्रं गृहम् आगतं; भगवतः प्रेमस्य यथार्थवर्णेन ओतप्रोतम् अस्ति। ||१||विराम||

ਇਹੁ ਜਗੁ ਭੂਲਾ ਤੈਂ ਆਪਿ ਭੁਲਾਇਆ ॥
इहु जगु भूला तैं आपि भुलाइआ ॥

अयं संसारः मोहितः अस्ति; त्वया एव तत् मोहितम्।

ਇਕੁ ਵਿਸਾਰਿ ਦੂਜੈ ਲੋਭਾਇਆ ॥
इकु विसारि दूजै लोभाइआ ॥

एकं विस्मृत्य द्वन्द्वनिमग्नं जातम्।

ਅਨਦਿਨੁ ਸਦਾ ਫਿਰੈ ਭ੍ਰਮਿ ਭੂਲਾ ਬਿਨੁ ਨਾਵੈ ਦੁਖੁ ਪਾਵਣਿਆ ॥੨॥
अनदिनु सदा फिरै भ्रमि भूला बिनु नावै दुखु पावणिआ ॥२॥

रात्रौ दिवा च संशयमोहितं अनन्तं भ्रमति; नाम विना दुःखेन पीड्यते। ||२||

ਜੋ ਰੰਗਿ ਰਾਤੇ ਕਰਮ ਬਿਧਾਤੇ ॥
जो रंगि राते करम बिधाते ॥

ये भगवतः प्रेम्णः अनुकूलाः सन्ति, ये दैवस्य शिल्पकारः

ਗੁਰ ਸੇਵਾ ਤੇ ਜੁਗ ਚਾਰੇ ਜਾਤੇ ॥
गुर सेवा ते जुग चारे जाते ॥

गुरुसेवनेन ते युगचतुष्टयेषु विदुः |

ਜਿਸ ਨੋ ਆਪਿ ਦੇਇ ਵਡਿਆਈ ਹਰਿ ਕੈ ਨਾਮਿ ਸਮਾਵਣਿਆ ॥੩॥
जिस नो आपि देइ वडिआई हरि कै नामि समावणिआ ॥३॥

येभ्यः भगवता महत्त्वं प्रयच्छति, ते भगवतः नाम्ना लीनाः भवन्ति। ||३||

ਮਾਇਆ ਮੋਹਿ ਹਰਿ ਚੇਤੈ ਨਾਹੀ ॥
माइआ मोहि हरि चेतै नाही ॥

माया प्रेम्णा भूत्वा भगवन्तं न चिन्तयन्ति।

ਜਮਪੁਰਿ ਬਧਾ ਦੁਖ ਸਹਾਹੀ ॥
जमपुरि बधा दुख सहाही ॥

मृत्युनगरे बद्धाः, गगडाः च घोरदुःखं प्राप्नुवन्ति।

ਅੰਨਾ ਬੋਲਾ ਕਿਛੁ ਨਦਰਿ ਨ ਆਵੈ ਮਨਮੁਖ ਪਾਪਿ ਪਚਾਵਣਿਆ ॥੪॥
अंना बोला किछु नदरि न आवै मनमुख पापि पचावणिआ ॥४॥

अन्धाः बधिराश्च ते किमपि न पश्यन्ति; स्वेच्छा मनमुखाः पापे जर्जन्ति। ||४||

ਇਕਿ ਰੰਗਿ ਰਾਤੇ ਜੋ ਤੁਧੁ ਆਪਿ ਲਿਵ ਲਾਏ ॥
इकि रंगि राते जो तुधु आपि लिव लाए ॥

ये त्वं स्वप्रेमसङ्गतिं करोषि ते तव प्रेम्णः अनुकूलाः सन्ति।

ਭਾਇ ਭਗਤਿ ਤੇਰੈ ਮਨਿ ਭਾਏ ॥
भाइ भगति तेरै मनि भाए ॥

प्रेम्णः भक्तिपूजाद्वारा ते भवतः मनसः प्रियाः भवन्ति ।

ਸਤਿਗੁਰੁ ਸੇਵਨਿ ਸਦਾ ਸੁਖਦਾਤਾ ਸਭ ਇਛਾ ਆਪਿ ਪੁਜਾਵਣਿਆ ॥੫॥
सतिगुरु सेवनि सदा सुखदाता सभ इछा आपि पुजावणिआ ॥५॥

ते सत्गुरुं शाश्वतं शान्तिदां सेवन्ते, तेषां सर्वे कामाः सिद्धाः भवन्ति। ||५||

ਹਰਿ ਜੀਉ ਤੇਰੀ ਸਦਾ ਸਰਣਾਈ ॥
हरि जीउ तेरी सदा सरणाई ॥

तव अभयारण्यं प्रभो अन्विष्यामि सदा ।

ਆਪੇ ਬਖਸਿਹਿ ਦੇ ਵਡਿਆਈ ॥
आपे बखसिहि दे वडिआई ॥

त्वं स्वयं क्षमस्व, महिमामहात्म्येन आशीर्वादं ददासि।

ਜਮਕਾਲੁ ਤਿਸੁ ਨੇੜਿ ਨ ਆਵੈ ਜੋ ਹਰਿ ਹਰਿ ਨਾਮੁ ਧਿਆਵਣਿਆ ॥੬॥
जमकालु तिसु नेड़ि न आवै जो हरि हरि नामु धिआवणिआ ॥६॥

हर् हर हर नाम ध्यायमानान् न मृत्युदूतः समीपं गच्छति। ||६||

ਅਨਦਿਨੁ ਰਾਤੇ ਜੋ ਹਰਿ ਭਾਏ ॥
अनदिनु राते जो हरि भाए ॥

रात्रौ दिवा च तस्य प्रेम्णा अनुकूलाः भवन्ति; ते भगवन्तं प्रियं कुर्वन्ति।

ਮੇਰੈ ਪ੍ਰਭਿ ਮੇਲੇ ਮੇਲਿ ਮਿਲਾਏ ॥
मेरै प्रभि मेले मेलि मिलाए ॥

मम ईश्वरः तेषां सह विलीयते, तान् संघे च एकीकरोति।

ਸਦਾ ਸਦਾ ਸਚੇ ਤੇਰੀ ਸਰਣਾਈ ਤੂੰ ਆਪੇ ਸਚੁ ਬੁਝਾਵਣਿਆ ॥੭॥
सदा सदा सचे तेरी सरणाई तूं आपे सचु बुझावणिआ ॥७॥

नित्यं नित्यं सत्येश्वर, तव अभयारण्यस्य रक्षणं याचयामि; त्वं स्वयमेव अस्मान् सत्यं ज्ञातुं प्रेरयसि। ||७||

ਜਿਨ ਸਚੁ ਜਾਤਾ ਸੇ ਸਚਿ ਸਮਾਣੇ ॥
जिन सचु जाता से सचि समाणे ॥

ये सत्यं जानन्ति ते सत्ये लीनाः भवन्ति।

ਹਰਿ ਗੁਣ ਗਾਵਹਿ ਸਚੁ ਵਖਾਣੇ ॥
हरि गुण गावहि सचु वखाणे ॥

भगवतः महिमा स्तुतिं गायन्ति, सत्यं वदन्ति च।

ਨਾਨਕ ਨਾਮਿ ਰਤੇ ਬੈਰਾਗੀ ਨਿਜ ਘਰਿ ਤਾੜੀ ਲਾਵਣਿਆ ॥੮॥੩॥੪॥
नानक नामि रते बैरागी निज घरि ताड़ी लावणिआ ॥८॥३॥४॥

हे नानक, ये नामानुरूपाः सन्ति ते असक्ताः सन्तुलिताः च तिष्ठन्ति; अन्तःकरणस्य गृहे ते गहनध्यानस्य आदिमसमाधिषु लीनाः भवन्ति। ||८||३||४||

ਮਾਝ ਮਹਲਾ ੩ ॥
माझ महला ३ ॥

माझ, तृतीय मेहलः १.

ਸਬਦਿ ਮਰੈ ਸੁ ਮੁਆ ਜਾਪੈ ॥
सबदि मरै सु मुआ जापै ॥

शबादवचने म्रियते सत्यमेव मृतः |

ਕਾਲੁ ਨ ਚਾਪੈ ਦੁਖੁ ਨ ਸੰਤਾਪੈ ॥
कालु न चापै दुखु न संतापै ॥

मृत्युः न तं मर्दयति, दुःखं च न पीडयति।

ਜੋਤੀ ਵਿਚਿ ਮਿਲਿ ਜੋਤਿ ਸਮਾਣੀ ਸੁਣਿ ਮਨ ਸਚਿ ਸਮਾਵਣਿਆ ॥੧॥
जोती विचि मिलि जोति समाणी सुणि मन सचि समावणिआ ॥१॥

तस्य ज्योतिः प्रलीयते ज्योतिषु लीनः भवति, यदा सः सत्ये शृणोति, विलीयते च। ||१||

ਹਉ ਵਾਰੀ ਜੀਉ ਵਾਰੀ ਹਰਿ ਕੈ ਨਾਇ ਸੋਭਾ ਪਾਵਣਿਆ ॥
हउ वारी जीउ वारी हरि कै नाइ सोभा पावणिआ ॥

अहं यज्ञः, मम आत्मा यज्ञः, भगवतः नाम्नः, यत् अस्मान् महिमाम् आनयति।

ਸਤਿਗੁਰੁ ਸੇਵਿ ਸਚਿ ਚਿਤੁ ਲਾਇਆ ਗੁਰਮਤੀ ਸਹਜਿ ਸਮਾਵਣਿਆ ॥੧॥ ਰਹਾਉ ॥
सतिगुरु सेवि सचि चितु लाइआ गुरमती सहजि समावणिआ ॥१॥ रहाउ ॥

यः सत्यगुरुस्य सेवां करोति, गुरुशिक्षायाः अनुसरणं च सत्ये स्वस्य चेतनां केन्द्रीक्रियते, सः सहजशान्तिं शान्तिं च लीनः भवति। ||१||विराम||

ਕਾਇਆ ਕਚੀ ਕਚਾ ਚੀਰੁ ਹੰਢਾਏ ॥
काइआ कची कचा चीरु हंढाए ॥

क्षणिकमिदं मानवशरीरं क्षणिकं वस्त्रं धारयति ।

ਦੂਜੈ ਲਾਗੀ ਮਹਲੁ ਨ ਪਾਏ ॥
दूजै लागी महलु न पाए ॥

द्वन्द्वसक्तः कोऽपि भगवतः सान्निध्यभवनं न प्राप्नोति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430