श्री गुरु ग्रन्थ साहिबः

पुटः - 382


ਸੋਈ ਅਜਾਣੁ ਕਹੈ ਮੈ ਜਾਨਾ ਜਾਨਣਹਾਰੁ ਨ ਛਾਨਾ ਰੇ ॥
सोई अजाणु कहै मै जाना जानणहारु न छाना रे ॥

यो जानाति इति दावान् करोति, सः अज्ञानी अस्ति; सर्वज्ञं न वेत्ति।

ਕਹੁ ਨਾਨਕ ਗੁਰਿ ਅਮਿਉ ਪੀਆਇਆ ਰਸਕਿ ਰਸਕਿ ਬਿਗਸਾਨਾ ਰੇ ॥੪॥੫॥੪੪॥
कहु नानक गुरि अमिउ पीआइआ रसकि रसकि बिगसाना रे ॥४॥५॥४४॥

नानकः वदति, गुरुणा मम अम्ब्रोसियल अमृतं पिबितुं दत्तम्; आस्वादयन् आस्वादयन् आनन्देन प्रफुल्लामि। ||४||५||४४||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਬੰਧਨ ਕਾਟਿ ਬਿਸਾਰੇ ਅਉਗਨ ਅਪਨਾ ਬਿਰਦੁ ਸਮੑਾਰਿਆ ॥
बंधन काटि बिसारे अउगन अपना बिरदु समारिआ ॥

सः मम बन्धनानि छित्त्वा, मम दोषान् उपेक्षितवान्, अतः सः स्वस्य स्वभावं पुष्टिं कृतवान्।

ਹੋਏ ਕ੍ਰਿਪਾਲ ਮਾਤ ਪਿਤ ਨਿਆਈ ਬਾਰਿਕ ਜਿਉ ਪ੍ਰਤਿਪਾਰਿਆ ॥੧॥
होए क्रिपाल मात पित निआई बारिक जिउ प्रतिपारिआ ॥१॥

मातृवत् पितृवत् मयि दयालुः भूत्वा स्वसन्ततिं मां पालयितुम् आगतः । ||१||

ਗੁਰਸਿਖ ਰਾਖੇ ਗੁਰ ਗੋਪਾਲਿ ॥
गुरसिख राखे गुर गोपालि ॥

गुरसिखाः गुरुणा, विश्वेश्वरेण रक्षिताः भवन्ति।

ਕਾਢਿ ਲੀਏ ਮਹਾ ਭਵਜਲ ਤੇ ਅਪਨੀ ਨਦਰਿ ਨਿਹਾਲਿ ॥੧॥ ਰਹਾਉ ॥
काढि लीए महा भवजल ते अपनी नदरि निहालि ॥१॥ रहाउ ॥

सः तान् घोरलोकसागरात् उद्धारयति, तेषु स्वस्य अनुग्रहदृष्टिं निक्षिपति। ||१||विराम||

ਜਾ ਕੈ ਸਿਮਰਣਿ ਜਮ ਤੇ ਛੁਟੀਐ ਹਲਤਿ ਪਲਤਿ ਸੁਖੁ ਪਾਈਐ ॥
जा कै सिमरणि जम ते छुटीऐ हलति पलति सुखु पाईऐ ॥

तस्य स्मरणं कृत्वा वयं मृत्युदूतात् पलाययामः; इतः परं च शान्तिं प्राप्नुमः।

ਸਾਸਿ ਗਿਰਾਸਿ ਜਪਹੁ ਜਪੁ ਰਸਨਾ ਨੀਤ ਨੀਤ ਗੁਣ ਗਾਈਐ ॥੨॥
सासि गिरासि जपहु जपु रसना नीत नीत गुण गाईऐ ॥२॥

प्रत्येकं निःश्वासेन, अन्नस्य खण्डेन च ध्यायन्तु, जिह्वाया च जपन्तु, नित्यं प्रतिदिनं प्रतिदिनं; भगवतः महिमा स्तुतिं गायन्तु। ||२||

ਭਗਤਿ ਪ੍ਰੇਮ ਪਰਮ ਪਦੁ ਪਾਇਆ ਸਾਧਸੰਗਿ ਦੁਖ ਨਾਠੇ ॥
भगति प्रेम परम पदु पाइआ साधसंगि दुख नाठे ॥

प्रेम्णः भक्तिपूजायाः माध्यमेन परमं पदं प्राप्यते, पवित्रसङ्गायां साधसंगते च दुःखानि निवृत्तानि भवन्ति।

ਛਿਜੈ ਨ ਜਾਇ ਕਿਛੁ ਭਉ ਨ ਬਿਆਪੇ ਹਰਿ ਧਨੁ ਨਿਰਮਲੁ ਗਾਠੇ ॥੩॥
छिजै न जाइ किछु भउ न बिआपे हरि धनु निरमलु गाठे ॥३॥

अहं न जीर्णः, न म्रियते, न च किमपि मयि भयं प्रहरति, यतः मम पर्से भगवतः अमलनामधनम् अस्ति। ||३||

ਅੰਤਿ ਕਾਲ ਪ੍ਰਭ ਭਏ ਸਹਾਈ ਇਤ ਉਤ ਰਾਖਨਹਾਰੇ ॥
अंति काल प्रभ भए सहाई इत उत राखनहारे ॥

अन्तिमे एव क्षणे ईश्वरः मर्त्यस्य साहाय्यं समर्थनं च भवति; इह परं च त्राता प्रभुः।

ਪ੍ਰਾਨ ਮੀਤ ਹੀਤ ਧਨੁ ਮੇਰੈ ਨਾਨਕ ਸਦ ਬਲਿਹਾਰੇ ॥੪॥੬॥੪੫॥
प्रान मीत हीत धनु मेरै नानक सद बलिहारे ॥४॥६॥४५॥

सः मम प्राणश्वासः, मम मित्रं, आश्रयः, धनं च; तस्य नानक सदा यज्ञोऽस्मि । ||४||६||४५||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਜਾ ਤੂੰ ਸਾਹਿਬੁ ਤਾ ਭਉ ਕੇਹਾ ਹਉ ਤੁਧੁ ਬਿਨੁ ਕਿਸੁ ਸਾਲਾਹੀ ॥
जा तूं साहिबु ता भउ केहा हउ तुधु बिनु किसु सालाही ॥

भगवतः गुरुत्वात् किं मम भयम् । त्वदन्यः कस्य स्तुतव्यः ।

ਏਕੁ ਤੂੰ ਤਾ ਸਭੁ ਕਿਛੁ ਹੈ ਮੈ ਤੁਧੁ ਬਿਨੁ ਦੂਜਾ ਨਾਹੀ ॥੧॥
एकु तूं ता सभु किछु है मै तुधु बिनु दूजा नाही ॥१॥

त्वमेव एकः एव, तथा च सर्वाणि वस्तूनि सन्ति; त्वां विना मम किमपि नास्ति। ||१||

ਬਾਬਾ ਬਿਖੁ ਦੇਖਿਆ ਸੰਸਾਰੁ ॥
बाबा बिखु देखिआ संसारु ॥

विश्वं विषं तात दृष्टं मया ।

ਰਖਿਆ ਕਰਹੁ ਗੁਸਾਈ ਮੇਰੇ ਮੈ ਨਾਮੁ ਤੇਰਾ ਆਧਾਰੁ ॥੧॥ ਰਹਾਉ ॥
रखिआ करहु गुसाई मेरे मै नामु तेरा आधारु ॥१॥ रहाउ ॥

त्राहि मां विश्वेश्वर ! भवतः नाम मम एकमात्रं समर्थनम् अस्ति। ||१||विराम||

ਜਾਣਹਿ ਬਿਰਥਾ ਸਭਾ ਮਨ ਕੀ ਹੋਰੁ ਕਿਸੁ ਪਹਿ ਆਖਿ ਸੁਣਾਈਐ ॥
जाणहि बिरथा सभा मन की होरु किसु पहि आखि सुणाईऐ ॥

मम मनसः स्थितिं त्वं सम्पूर्णतया जानासि; तत् कथयितुं अन्यः कः गन्तुं शक्नोमि स्म?

ਵਿਣੁ ਨਾਵੈ ਸਭੁ ਜਗੁ ਬਉਰਾਇਆ ਨਾਮੁ ਮਿਲੈ ਸੁਖੁ ਪਾਈਐ ॥੨॥
विणु नावै सभु जगु बउराइआ नामु मिलै सुखु पाईऐ ॥२॥

नाम विना भगवतः नाम सर्वं जगत् उन्मत्तं जातम्; नाम प्राप्य शान्तिं लभते। ||२||

ਕਿਆ ਕਹੀਐ ਕਿਸੁ ਆਖਿ ਸੁਣਾਈਐ ਜਿ ਕਹਣਾ ਸੁ ਪ੍ਰਭ ਜੀ ਪਾਸਿ ॥
किआ कहीऐ किसु आखि सुणाईऐ जि कहणा सु प्रभ जी पासि ॥

किं वदामि? अहं कस्मै वदामि? यत् मया वक्तव्यं तत् अहं ईश्वरं वदामि।

ਸਭੁ ਕਿਛੁ ਕੀਤਾ ਤੇਰਾ ਵਰਤੈ ਸਦਾ ਸਦਾ ਤੇਰੀ ਆਸ ॥੩॥
सभु किछु कीता तेरा वरतै सदा सदा तेरी आस ॥३॥

यत्किमपि वर्तते तत् सर्वं त्वया एव निर्मितम् । त्वं मम आशा, नित्यं नित्यं। ||३||

ਜੇ ਦੇਹਿ ਵਡਿਆਈ ਤਾ ਤੇਰੀ ਵਡਿਆਈ ਇਤ ਉਤ ਤੁਝਹਿ ਧਿਆਉ ॥
जे देहि वडिआई ता तेरी वडिआई इत उत तुझहि धिआउ ॥

यदि महत्त्वं प्रयच्छसि तर्हि तव माहात्म्यम्; इह परं च त्वां ध्यायामि ।

ਨਾਨਕ ਕੇ ਪ੍ਰਭ ਸਦਾ ਸੁਖਦਾਤੇ ਮੈ ਤਾਣੁ ਤੇਰਾ ਇਕੁ ਨਾਉ ॥੪॥੭॥੪੬॥
नानक के प्रभ सदा सुखदाते मै ताणु तेरा इकु नाउ ॥४॥७॥४६॥

नानकस्य ईश्वरः सदा शान्तिदाता अस्ति; तव नाम मम एकमात्रं बलम् अस्ति। ||४||७||४६||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਅੰਮ੍ਰਿਤੁ ਨਾਮੁ ਤੁਮੑਾਰਾ ਠਾਕੁਰ ਏਹੁ ਮਹਾ ਰਸੁ ਜਨਹਿ ਪੀਓ ॥
अंम्रितु नामु तुमारा ठाकुर एहु महा रसु जनहि पीओ ॥

अम्ब्रोसियलामृतं तव नाम भगवन्; अस्मिन् परमे अमृते पिबति तव विनयशीलः सेवकः |

ਜਨਮ ਜਨਮ ਚੂਕੇ ਭੈ ਭਾਰੇ ਦੁਰਤੁ ਬਿਨਾਸਿਓ ਭਰਮੁ ਬੀਓ ॥੧॥
जनम जनम चूके भै भारे दुरतु बिनासिओ भरमु बीओ ॥१॥

असंख्यावतारेभ्यः पापभारः भयंकरः अन्तर्धानं जातः; संशयः द्वन्द्वश्चैव निवर्तते। ||१||

ਦਰਸਨੁ ਪੇਖਤ ਮੈ ਜੀਓ ॥
दरसनु पेखत मै जीओ ॥

भवतः दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा जीवामि।

ਸੁਨਿ ਕਰਿ ਬਚਨ ਤੁਮੑਾਰੇ ਸਤਿਗੁਰ ਮਨੁ ਤਨੁ ਮੇਰਾ ਠਾਰੁ ਥੀਓ ॥੧॥ ਰਹਾਉ ॥
सुनि करि बचन तुमारे सतिगुर मनु तनु मेरा ठारु थीओ ॥१॥ रहाउ ॥

तव वचनं श्रुत्वा सच्चे गुरो मम मनः शरीरं च शीतलं शान्तं च भवति। ||१||विराम||

ਤੁਮੑਰੀ ਕ੍ਰਿਪਾ ਤੇ ਭਇਓ ਸਾਧਸੰਗੁ ਏਹੁ ਕਾਜੁ ਤੁਮੑ ਆਪਿ ਕੀਓ ॥
तुमरी क्रिपा ते भइओ साधसंगु एहु काजु तुम आपि कीओ ॥

भवतः प्रसादेन अहं पवित्रस्य सङ्घस्य साधसंगतस्य सदस्यः अभवम्; त्वया एव एतत् कृतम् ।

ਦਿੜੁ ਕਰਿ ਚਰਣ ਗਹੇ ਪ੍ਰਭ ਤੁਮੑਰੇ ਸਹਜੇ ਬਿਖਿਆ ਭਈ ਖੀਓ ॥੨॥
दिड़ु करि चरण गहे प्रभ तुमरे सहजे बिखिआ भई खीओ ॥२॥

पादौ धारयन् देव विषं सुलभतया निष्प्रभावी भवति। ||२||

ਸੁਖ ਨਿਧਾਨ ਨਾਮੁ ਪ੍ਰਭ ਤੁਮਰਾ ਏਹੁ ਅਬਿਨਾਸੀ ਮੰਤ੍ਰੁ ਲੀਓ ॥
सुख निधान नामु प्रभ तुमरा एहु अबिनासी मंत्रु लीओ ॥

तव नाम देव शान्तिनिधिः; मया प्राप्तोऽयं शाश्वतः मन्त्रः।

ਕਰਿ ਕਿਰਪਾ ਮੋਹਿ ਸਤਿਗੁਰਿ ਦੀਨਾ ਤਾਪੁ ਸੰਤਾਪੁ ਮੇਰਾ ਬੈਰੁ ਗੀਓ ॥੩॥
करि किरपा मोहि सतिगुरि दीना तापु संतापु मेरा बैरु गीओ ॥३॥

दयां दर्शयन् सच्चिगुरुना मे दत्ता, मम ज्वरः, वेदना, द्वेषः च निरस्तः भवति। ||३||

ਧੰਨੁ ਸੁ ਮਾਣਸ ਦੇਹੀ ਪਾਈ ਜਿਤੁ ਪ੍ਰਭਿ ਅਪਨੈ ਮੇਲਿ ਲੀਓ ॥
धंनु सु माणस देही पाई जितु प्रभि अपनै मेलि लीओ ॥

धन्यम् अस्य मानवशरीरस्य प्राप्तिः, येन ईश्वरः मया सह आत्मनः मिश्रणं करोति।

ਧੰਨੁ ਸੁ ਕਲਿਜੁਗੁ ਸਾਧਸੰਗਿ ਕੀਰਤਨੁ ਗਾਈਐ ਨਾਨਕ ਨਾਮੁ ਅਧਾਰੁ ਹੀਓ ॥੪॥੮॥੪੭॥
धंनु सु कलिजुगु साधसंगि कीरतनु गाईऐ नानक नामु अधारु हीओ ॥४॥८॥४७॥

धन्यः अस्मिन् कलियुगस्य अन्धकारयुगे साधसंगतः पवित्रसङ्घः यत्र भगवतः स्तुतिकीर्तनं गाय्यते।हे नानक, नाम एव मम एकमात्रं समर्थनम्। ||४||८||४७||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430