यो जानाति इति दावान् करोति, सः अज्ञानी अस्ति; सर्वज्ञं न वेत्ति।
नानकः वदति, गुरुणा मम अम्ब्रोसियल अमृतं पिबितुं दत्तम्; आस्वादयन् आस्वादयन् आनन्देन प्रफुल्लामि। ||४||५||४४||
आसा, पञ्चम मेहलः १.
सः मम बन्धनानि छित्त्वा, मम दोषान् उपेक्षितवान्, अतः सः स्वस्य स्वभावं पुष्टिं कृतवान्।
मातृवत् पितृवत् मयि दयालुः भूत्वा स्वसन्ततिं मां पालयितुम् आगतः । ||१||
गुरसिखाः गुरुणा, विश्वेश्वरेण रक्षिताः भवन्ति।
सः तान् घोरलोकसागरात् उद्धारयति, तेषु स्वस्य अनुग्रहदृष्टिं निक्षिपति। ||१||विराम||
तस्य स्मरणं कृत्वा वयं मृत्युदूतात् पलाययामः; इतः परं च शान्तिं प्राप्नुमः।
प्रत्येकं निःश्वासेन, अन्नस्य खण्डेन च ध्यायन्तु, जिह्वाया च जपन्तु, नित्यं प्रतिदिनं प्रतिदिनं; भगवतः महिमा स्तुतिं गायन्तु। ||२||
प्रेम्णः भक्तिपूजायाः माध्यमेन परमं पदं प्राप्यते, पवित्रसङ्गायां साधसंगते च दुःखानि निवृत्तानि भवन्ति।
अहं न जीर्णः, न म्रियते, न च किमपि मयि भयं प्रहरति, यतः मम पर्से भगवतः अमलनामधनम् अस्ति। ||३||
अन्तिमे एव क्षणे ईश्वरः मर्त्यस्य साहाय्यं समर्थनं च भवति; इह परं च त्राता प्रभुः।
सः मम प्राणश्वासः, मम मित्रं, आश्रयः, धनं च; तस्य नानक सदा यज्ञोऽस्मि । ||४||६||४५||
आसा, पञ्चम मेहलः १.
भगवतः गुरुत्वात् किं मम भयम् । त्वदन्यः कस्य स्तुतव्यः ।
त्वमेव एकः एव, तथा च सर्वाणि वस्तूनि सन्ति; त्वां विना मम किमपि नास्ति। ||१||
विश्वं विषं तात दृष्टं मया ।
त्राहि मां विश्वेश्वर ! भवतः नाम मम एकमात्रं समर्थनम् अस्ति। ||१||विराम||
मम मनसः स्थितिं त्वं सम्पूर्णतया जानासि; तत् कथयितुं अन्यः कः गन्तुं शक्नोमि स्म?
नाम विना भगवतः नाम सर्वं जगत् उन्मत्तं जातम्; नाम प्राप्य शान्तिं लभते। ||२||
किं वदामि? अहं कस्मै वदामि? यत् मया वक्तव्यं तत् अहं ईश्वरं वदामि।
यत्किमपि वर्तते तत् सर्वं त्वया एव निर्मितम् । त्वं मम आशा, नित्यं नित्यं। ||३||
यदि महत्त्वं प्रयच्छसि तर्हि तव माहात्म्यम्; इह परं च त्वां ध्यायामि ।
नानकस्य ईश्वरः सदा शान्तिदाता अस्ति; तव नाम मम एकमात्रं बलम् अस्ति। ||४||७||४६||
आसा, पञ्चम मेहलः १.
अम्ब्रोसियलामृतं तव नाम भगवन्; अस्मिन् परमे अमृते पिबति तव विनयशीलः सेवकः |
असंख्यावतारेभ्यः पापभारः भयंकरः अन्तर्धानं जातः; संशयः द्वन्द्वश्चैव निवर्तते। ||१||
भवतः दर्शनस्य भगवन्तं दर्शनं दृष्ट्वा जीवामि।
तव वचनं श्रुत्वा सच्चे गुरो मम मनः शरीरं च शीतलं शान्तं च भवति। ||१||विराम||
भवतः प्रसादेन अहं पवित्रस्य सङ्घस्य साधसंगतस्य सदस्यः अभवम्; त्वया एव एतत् कृतम् ।
पादौ धारयन् देव विषं सुलभतया निष्प्रभावी भवति। ||२||
तव नाम देव शान्तिनिधिः; मया प्राप्तोऽयं शाश्वतः मन्त्रः।
दयां दर्शयन् सच्चिगुरुना मे दत्ता, मम ज्वरः, वेदना, द्वेषः च निरस्तः भवति। ||३||
धन्यम् अस्य मानवशरीरस्य प्राप्तिः, येन ईश्वरः मया सह आत्मनः मिश्रणं करोति।
धन्यः अस्मिन् कलियुगस्य अन्धकारयुगे साधसंगतः पवित्रसङ्घः यत्र भगवतः स्तुतिकीर्तनं गाय्यते।हे नानक, नाम एव मम एकमात्रं समर्थनम्। ||४||८||४७||