श्री गुरु ग्रन्थ साहिबः

पुटः - 992


ਭਣਤਿ ਨਾਨਕੁ ਜਨੋ ਰਵੈ ਜੇ ਹਰਿ ਮਨੋ ਮਨ ਪਵਨ ਸਿਉ ਅੰਮ੍ਰਿਤੁ ਪੀਜੈ ॥
भणति नानकु जनो रवै जे हरि मनो मन पवन सिउ अंम्रितु पीजै ॥

नानकः विनयेन प्रार्थयति, यदि भगवतः विनयशीलः सेवकः तस्य उपरि, स्वस्य मनसः मनसि, स्वस्य प्रत्येकं निःश्वासेन सह निवसति, तर्हि सः अम्ब्रोसियल अमृते पिबति।

ਮੀਨ ਕੀ ਚਪਲ ਸਿਉ ਜੁਗਤਿ ਮਨੁ ਰਾਖੀਐ ਉਡੈ ਨਹ ਹੰਸੁ ਨਹ ਕੰਧੁ ਛੀਜੈ ॥੩॥੯॥
मीन की चपल सिउ जुगति मनु राखीऐ उडै नह हंसु नह कंधु छीजै ॥३॥९॥

एवं चित्तस्य चपलमत्स्यं स्थिरं धारयिष्यति; हंस-आत्मा न उड्डीयेत, शरीर-भित्तिः च न क्षीणः भविष्यति। ||३||९||

ਮਾਰੂ ਮਹਲਾ ੧ ॥
मारू महला १ ॥

मारू, प्रथम मेहल : १.

ਮਾਇਆ ਮੁਈ ਨ ਮਨੁ ਮੁਆ ਸਰੁ ਲਹਰੀ ਮੈ ਮਤੁ ॥
माइआ मुई न मनु मुआ सरु लहरी मै मतु ॥

माया न जयति, मनः च न वश्यते; लोकसागरे कामतरङ्गाः मादकाः मद्यं भवन्ति।

ਬੋਹਿਥੁ ਜਲ ਸਿਰਿ ਤਰਿ ਟਿਕੈ ਸਾਚਾ ਵਖਰੁ ਜਿਤੁ ॥
बोहिथु जल सिरि तरि टिकै साचा वखरु जितु ॥

नौका जलस्य उपरि लङ्घयति, सच्चिदानन्दं वहति।

ਮਾਣਕੁ ਮਨ ਮਹਿ ਮਨੁ ਮਾਰਸੀ ਸਚਿ ਨ ਲਾਗੈ ਕਤੁ ॥
माणकु मन महि मनु मारसी सचि न लागै कतु ॥

मनसः अन्तः मणिः मनः वशं करोति; सत्यसक्तं न भग्नं भवति।

ਰਾਜਾ ਤਖਤਿ ਟਿਕੈ ਗੁਣੀ ਭੈ ਪੰਚਾਇਣ ਰਤੁ ॥੧॥
राजा तखति टिकै गुणी भै पंचाइण रतु ॥१॥

राजा सिंहासने उपविष्टः, ईश्वरभयेन पञ्चगुणैः च ओतप्रोतः। ||१||

ਬਾਬਾ ਸਾਚਾ ਸਾਹਿਬੁ ਦੂਰਿ ਨ ਦੇਖੁ ॥
बाबा साचा साहिबु दूरि न देखु ॥

दूरस्थं तव सत्येश्वरं गुरुं मा पश्य बाब ।

ਸਰਬ ਜੋਤਿ ਜਗਜੀਵਨਾ ਸਿਰਿ ਸਿਰਿ ਸਾਚਾ ਲੇਖੁ ॥੧॥ ਰਹਾਉ ॥
सरब जोति जगजीवना सिरि सिरि साचा लेखु ॥१॥ रहाउ ॥

सः सर्वेषां प्रकाशः, जगतः जीवनम् अस्ति; सत्येश्वरः प्रत्येकं शिरसि स्वस्य शिलालेखं लिखति। ||१||विराम||

ਬ੍ਰਹਮਾ ਬਿਸਨੁ ਰਿਖੀ ਮੁਨੀ ਸੰਕਰੁ ਇੰਦੁ ਤਪੈ ਭੇਖਾਰੀ ॥
ब्रहमा बिसनु रिखी मुनी संकरु इंदु तपै भेखारी ॥

ब्रह्मा विष्णुश्च ऋषयः मौनर्षयः शिवः इन्द्रश्च पश्चात्तापी याचकाः |

ਮਾਨੈ ਹੁਕਮੁ ਸੋਹੈ ਦਰਿ ਸਾਚੈ ਆਕੀ ਮਰਹਿ ਅਫਾਰੀ ॥
मानै हुकमु सोहै दरि साचै आकी मरहि अफारी ॥

यः भगवतः आज्ञायाः हुकमम् आज्ञापयति, सः सच्चिदानन्दस्य प्राङ्गणे सुन्दरः दृश्यते, हठिनः विद्रोहिणः तु म्रियन्ते।

ਜੰਗਮ ਜੋਧ ਜਤੀ ਸੰਨਿਆਸੀ ਗੁਰਿ ਪੂਰੈ ਵੀਚਾਰੀ ॥
जंगम जोध जती संनिआसी गुरि पूरै वीचारी ॥

भ्रमणशीलाः भिक्षुकाः, योद्धाः, ब्रह्मचारिणः, संन्यासी च सन्यासीः - सिद्धगुरुद्वारा एतत् विचारयन्तु-

ਬਿਨੁ ਸੇਵਾ ਫਲੁ ਕਬਹੁ ਨ ਪਾਵਸਿ ਸੇਵਾ ਕਰਣੀ ਸਾਰੀ ॥੨॥
बिनु सेवा फलु कबहु न पावसि सेवा करणी सारी ॥२॥

निःस्वार्थसेवां विना कश्चित् कदापि तेषां फलफलं न प्राप्नोति। भगवतः सेवा एव परमं कर्म । ||२||

ਨਿਧਨਿਆ ਧਨੁ ਨਿਗੁਰਿਆ ਗੁਰੁ ਨਿੰਮਾਣਿਆ ਤੂ ਮਾਣੁ ॥
निधनिआ धनु निगुरिआ गुरु निंमाणिआ तू माणु ॥

दरिद्राणां धनं त्वं गुरुहीनानां गुरुः अनादरस्य मानः।

ਅੰਧੁਲੈ ਮਾਣਕੁ ਗੁਰੁ ਪਕੜਿਆ ਨਿਤਾਣਿਆ ਤੂ ਤਾਣੁ ॥
अंधुलै माणकु गुरु पकड़िआ निताणिआ तू ताणु ॥

अहं अन्धः अस्मि; मणिं गुरुं मया गृहीतम् | त्वं दुर्बलानाम् बलम् असि।

ਹੋਮ ਜਪਾ ਨਹੀ ਜਾਣਿਆ ਗੁਰਮਤੀ ਸਾਚੁ ਪਛਾਣੁ ॥
होम जपा नही जाणिआ गुरमती साचु पछाणु ॥

सः होमहलिभिः, संस्कारजपैः च न ज्ञायते; सच्चिदानन्दः गुरुशिक्षाद्वारा ज्ञायते।

ਨਾਮ ਬਿਨਾ ਨਾਹੀ ਦਰਿ ਢੋਈ ਝੂਠਾ ਆਵਣ ਜਾਣੁ ॥੩॥
नाम बिना नाही दरि ढोई झूठा आवण जाणु ॥३॥

नाम, भगवतः नाम विना कोऽपि भगवतः प्राङ्गणे आश्रयं न प्राप्नोति; मिथ्याः पुनर्जन्मने आगच्छन्ति गच्छन्ति च। ||३||

ਸਾਚਾ ਨਾਮੁ ਸਲਾਹੀਐ ਸਾਚੇ ਤੇ ਤ੍ਰਿਪਤਿ ਹੋਇ ॥
साचा नामु सलाहीऐ साचे ते त्रिपति होइ ॥

अतः सत्यनामस्य स्तुतिं कुरुत, सत्यनामद्वारा भवन्तः सन्तुष्टिं प्राप्नुयुः।

ਗਿਆਨ ਰਤਨਿ ਮਨੁ ਮਾਜੀਐ ਬਹੁੜਿ ਨ ਮੈਲਾ ਹੋਇ ॥
गिआन रतनि मनु माजीऐ बहुड़ि न मैला होइ ॥

अध्यात्मप्रज्ञारत्नेन शुद्धे मनः पुनः मलिनं न भवति ।

ਜਬ ਲਗੁ ਸਾਹਿਬੁ ਮਨਿ ਵਸੈ ਤਬ ਲਗੁ ਬਿਘਨੁ ਨ ਹੋਇ ॥
जब लगु साहिबु मनि वसै तब लगु बिघनु न होइ ॥

यावद् भगवता गुरुश्च मनसि वसति तावत् न विघ्नाः सम्मुखीभवन्ति।

ਨਾਨਕ ਸਿਰੁ ਦੇ ਛੁਟੀਐ ਮਨਿ ਤਨਿ ਸਾਚਾ ਸੋਇ ॥੪॥੧੦॥
नानक सिरु दे छुटीऐ मनि तनि साचा सोइ ॥४॥१०॥

शिरः दत्त्वा नानक मुक्तो भवति, मनः शरीरं च सत्यं भवति। ||४||१०||

ਮਾਰੂ ਮਹਲਾ ੧ ॥
मारू महला १ ॥

मारू, प्रथम मेहल : १.

ਜੋਗੀ ਜੁਗਤਿ ਨਾਮੁ ਨਿਰਮਾਇਲੁ ਤਾ ਕੈ ਮੈਲੁ ਨ ਰਾਤੀ ॥
जोगी जुगति नामु निरमाइलु ता कै मैलु न राती ॥

नाम भगवतः नाम संयोजितः योगी शुद्धः; सः मलकणेन अपि न कलङ्कितः भवति।

ਪ੍ਰੀਤਮ ਨਾਥੁ ਸਦਾ ਸਚੁ ਸੰਗੇ ਜਨਮ ਮਰਣ ਗਤਿ ਬੀਤੀ ॥੧॥
प्रीतम नाथु सदा सचु संगे जनम मरण गति बीती ॥१॥

सत्यः प्रभुः तस्य प्रियः सदा तस्य सह अस्ति; जन्ममृत्युपरिक्रमाः तस्य कृते समाप्ताः भवन्ति। ||१||

ਗੁਸਾਈ ਤੇਰਾ ਕਹਾ ਨਾਮੁ ਕੈਸੇ ਜਾਤੀ ॥
गुसाई तेरा कहा नामु कैसे जाती ॥

किं तव नाम जगत्पते कीदृशं च ।

ਜਾ ਤਉ ਭੀਤਰਿ ਮਹਲਿ ਬੁਲਾਵਹਿ ਪੂਛਉ ਬਾਤ ਨਿਰੰਤੀ ॥੧॥ ਰਹਾਉ ॥
जा तउ भीतरि महलि बुलावहि पूछउ बात निरंती ॥१॥ रहाउ ॥

यदि मां स्वसन्निधौ आहूयसि तर्हि अहं त्वां पृच्छामि, कथं अहं त्वया सह एकः भवितुम् अर्हति इति । ||१||विराम||

ਬ੍ਰਹਮਣੁ ਬ੍ਰਹਮ ਗਿਆਨ ਇਸਨਾਨੀ ਹਰਿ ਗੁਣ ਪੂਜੇ ਪਾਤੀ ॥
ब्रहमणु ब्रहम गिआन इसनानी हरि गुण पूजे पाती ॥

स एव ब्राह्मणः, यः ईश्वरस्य आध्यात्मिकप्रज्ञायां शुद्धिस्नानं करोति, यस्य पूजायां पत्रार्पणं भगवतः गौरवपूर्णस्तुतिः अस्ति।

ਏਕੋ ਨਾਮੁ ਏਕੁ ਨਾਰਾਇਣੁ ਤ੍ਰਿਭਵਣ ਏਕਾ ਜੋਤੀ ॥੨॥
एको नामु एकु नाराइणु त्रिभवण एका जोती ॥२॥

एकनामैकेश्वरं तस्यैकं ज्योतिर्लोकत्रयं व्याप्तम् । ||२||

ਜਿਹਵਾ ਡੰਡੀ ਇਹੁ ਘਟੁ ਛਾਬਾ ਤੋਲਉ ਨਾਮੁ ਅਜਾਚੀ ॥
जिहवा डंडी इहु घटु छाबा तोलउ नामु अजाची ॥

मम जिह्वा तुला तुला, मम इदं हृदयं तुलायाः कड़ाही; अप्रमेयं नाम तौलयामि।

ਏਕੋ ਹਾਟੁ ਸਾਹੁ ਸਭਨਾ ਸਿਰਿ ਵਣਜਾਰੇ ਇਕ ਭਾਤੀ ॥੩॥
एको हाटु साहु सभना सिरि वणजारे इक भाती ॥३॥

एकः भण्डारः अस्ति, सर्वेभ्यः अपि एकः बैंकरः अस्ति; वणिक् एकस्मिन् द्रव्ये व्यापारं कुर्वन्ति। ||३||

ਦੋਵੈ ਸਿਰੇ ਸਤਿਗੁਰੂ ਨਿਬੇੜੇ ਸੋ ਬੂਝੈ ਜਿਸੁ ਏਕ ਲਿਵ ਲਾਗੀ ਜੀਅਹੁ ਰਹੈ ਨਿਭਰਾਤੀ ॥
दोवै सिरे सतिगुरू निबेड़े सो बूझै जिसु एक लिव लागी जीअहु रहै निभराती ॥

सच्चः गुरुः अस्मान् उभयान्तेषु तारयति; स एव अवगच्छति, यः प्रेम्णा एकस्मिन् भगवते केन्द्रितः अस्ति; तस्य अन्तःकरणं निःसंदेहं तिष्ठति।

ਸਬਦੁ ਵਸਾਏ ਭਰਮੁ ਚੁਕਾਏ ਸਦਾ ਸੇਵਕੁ ਦਿਨੁ ਰਾਤੀ ॥੪॥
सबदु वसाए भरमु चुकाए सदा सेवकु दिनु राती ॥४॥

शब्दवचनं अन्तः तिष्ठति, संशयः समाप्तः, ये नित्यं सेवन्ते, अहोरात्रौ। ||४||

ਊਪਰਿ ਗਗਨੁ ਗਗਨ ਪਰਿ ਗੋਰਖੁ ਤਾ ਕਾ ਅਗਮੁ ਗੁਰੂ ਪੁਨਿ ਵਾਸੀ ॥
ऊपरि गगनु गगन परि गोरखु ता का अगमु गुरू पुनि वासी ॥

उपरि मनसः आकाशः, अस्मात् परं च जगतः रक्षकः प्रभुः; दुर्गमः प्रभुः ईश्वरः; गुरुस्तत्रापि तिष्ठति।

ਗੁਰ ਬਚਨੀ ਬਾਹਰਿ ਘਰਿ ਏਕੋ ਨਾਨਕੁ ਭਇਆ ਉਦਾਸੀ ॥੫॥੧੧॥
गुर बचनी बाहरि घरि एको नानकु भइआ उदासी ॥५॥११॥

गुरुशिक्षावचनानुसारं बहिः यत् अस्ति तत् आत्मनः गृहस्य अन्तः यत् अस्ति तत् एव । नानकः विरक्तः त्यागः अभवत् । ||५||११||


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430