श्री गुरु ग्रन्थ साहिबः

पुटः - 1175


ਦਰਿ ਸਾਚੈ ਸਚੁ ਸੋਭਾ ਹੋਇ ॥
दरि साचै सचु सोभा होइ ॥

सत्येश्वरस्य प्राङ्गणे सः सत्यं वैभवं प्राप्नोति।

ਨਿਜ ਘਰਿ ਵਾਸਾ ਪਾਵੈ ਸੋਇ ॥੩॥
निज घरि वासा पावै सोइ ॥३॥

स्वस्य अन्तःकरणस्य गृहे वसितुं आगच्छति। ||३||

ਆਪਿ ਅਭੁਲੁ ਸਚਾ ਸਚੁ ਸੋਇ ॥
आपि अभुलु सचा सचु सोइ ॥

सः मूर्खः भवितुम् न शक्नोति; स सत्यतमः ।

ਹੋਰਿ ਸਭਿ ਭੂਲਹਿ ਦੂਜੈ ਪਤਿ ਖੋਇ ॥
होरि सभि भूलहि दूजै पति खोइ ॥

अन्ये सर्वे मोहिताः भवन्ति; द्वन्द्वे तेषां मानं नष्टं भवति।

ਸਾਚਾ ਸੇਵਹੁ ਸਾਚੀ ਬਾਣੀ ॥
साचा सेवहु साची बाणी ॥

अतः सत्येश्वरस्य सेवां कुरुत, तस्य वचनस्य सच्चिदानन्दस्य माध्यमेन।

ਨਾਨਕ ਨਾਮੇ ਸਾਚਿ ਸਮਾਣੀ ॥੪॥੯॥
नानक नामे साचि समाणी ॥४॥९॥

नानक नामद्वारा सत्येश्वरे विलीयते | ||४||९||

ਬਸੰਤੁ ਮਹਲਾ ੩ ॥
बसंतु महला ३ ॥

बसन्त, तृतीय मेहल : १.

ਬਿਨੁ ਕਰਮਾ ਸਭ ਭਰਮਿ ਭੁਲਾਈ ॥
बिनु करमा सभ भरमि भुलाई ॥

सत्कर्मप्रसादं विना सर्वे संशयमोहिताः।

ਮਾਇਆ ਮੋਹਿ ਬਹੁਤੁ ਦੁਖੁ ਪਾਈ ॥
माइआ मोहि बहुतु दुखु पाई ॥

मायासङ्गे घोरं पीडां प्राप्नुवन्ति ।

ਮਨਮੁਖ ਅੰਧੇ ਠਉਰ ਨ ਪਾਈ ॥
मनमुख अंधे ठउर न पाई ॥

अन्धाः स्वेच्छा मनुष्यमुखाः विश्रामस्थानं न विन्दन्ति।

ਬਿਸਟਾ ਕਾ ਕੀੜਾ ਬਿਸਟਾ ਮਾਹਿ ਸਮਾਈ ॥੧॥
बिसटा का कीड़ा बिसटा माहि समाई ॥१॥

गोबरेषु कीटाः इव गोबरेषु सड़्गाः। ||१||

ਹੁਕਮੁ ਮੰਨੇ ਸੋ ਜਨੁ ਪਰਵਾਣੁ ॥
हुकमु मंने सो जनु परवाणु ॥

भगवतः आज्ञायाः हुकम् आज्ञापयति स विनयशीलः सन् स्वीक्रियते।

ਗੁਰ ਕੈ ਸਬਦਿ ਨਾਮਿ ਨੀਸਾਣੁ ॥੧॥ ਰਹਾਉ ॥
गुर कै सबदि नामि नीसाणु ॥१॥ रहाउ ॥

गुरुस्य शबादस्य वचनेन सः भगवतः नाम नामस्य चिह्नेन, ध्वजेन च धन्यः भवति। ||१||विराम||

ਸਾਚਿ ਰਤੇ ਜਿਨੑਾ ਧੁਰਿ ਲਿਖਿ ਪਾਇਆ ॥
साचि रते जिना धुरि लिखि पाइआ ॥

तादृशं पूर्वनिर्धारितं दैवं येषां ते नामेन ओतप्रोताः।

ਹਰਿ ਕਾ ਨਾਮੁ ਸਦਾ ਮਨਿ ਭਾਇਆ ॥
हरि का नामु सदा मनि भाइआ ॥

भगवतः नाम तेषां मनसः सदा प्रियं भवति।

ਸਤਿਗੁਰ ਕੀ ਬਾਣੀ ਸਦਾ ਸੁਖੁ ਹੋਇ ॥
सतिगुर की बाणी सदा सुखु होइ ॥

सच्चिगुरुवचनेन बणीद्वारा शाश्वतशान्तिः लभ्यते।

ਜੋਤੀ ਜੋਤਿ ਮਿਲਾਏ ਸੋਇ ॥੨॥
जोती जोति मिलाए सोइ ॥२॥

तस्य माध्यमेन कस्यचित् प्रकाशः प्रकाशे विलीयते । ||२||

ਏਕੁ ਨਾਮੁ ਤਾਰੇ ਸੰਸਾਰੁ ॥
एकु नामु तारे संसारु ॥

केवलं नाम भगवतः नाम एव जगत् तारयितुं शक्नोति।

ਗੁਰਪਰਸਾਦੀ ਨਾਮ ਪਿਆਰੁ ॥
गुरपरसादी नाम पिआरु ॥

गुरुप्रसादेन नाम प्रेम्णा आगच्छति।

ਬਿਨੁ ਨਾਮੈ ਮੁਕਤਿ ਕਿਨੈ ਨ ਪਾਈ ॥
बिनु नामै मुकति किनै न पाई ॥

नाम विना कोऽपि मुक्तिं न लभते।

ਪੂਰੇ ਗੁਰ ਤੇ ਨਾਮੁ ਪਲੈ ਪਾਈ ॥੩॥
पूरे गुर ते नामु पलै पाई ॥३॥

सिद्धगुरुद्वारा नाम प्राप्यते । ||३||

ਸੋ ਬੂਝੈ ਜਿਸੁ ਆਪਿ ਬੁਝਾਏ ॥
सो बूझै जिसु आपि बुझाए ॥

स एव अवगच्छति, यं भगवान् स्वयं बोधं करोति।

ਸਤਿਗੁਰ ਸੇਵਾ ਨਾਮੁ ਦ੍ਰਿੜੑਾਏ ॥
सतिगुर सेवा नामु द्रिड़ाए ॥

सच्चिगुरुं सेवन्, नाम अन्तर्रोपितम्।

ਜਿਨ ਇਕੁ ਜਾਤਾ ਸੇ ਜਨ ਪਰਵਾਣੁ ॥
जिन इकु जाता से जन परवाणु ॥

एकेश्वरं विदुः ये विनयशीलाः सत्त्वाः अनुमोदिताः स्वीकृताः च भवन्ति।

ਨਾਨਕ ਨਾਮਿ ਰਤੇ ਦਰਿ ਨੀਸਾਣੁ ॥੪॥੧੦॥
नानक नामि रते दरि नीसाणु ॥४॥१०॥

हे नानक नाम ओतप्रोत, ते भगवतः दरबारं गच्छन्ति तस्य ध्वजचिह्नानि च। ||४||१०||

ਬਸੰਤੁ ਮਹਲਾ ੩ ॥
बसंतु महला ३ ॥

बसन्त, तृतीय मेहल : १.

ਕ੍ਰਿਪਾ ਕਰੇ ਸਤਿਗੁਰੂ ਮਿਲਾਏ ॥
क्रिपा करे सतिगुरू मिलाए ॥

अनुग्रहं दत्त्वा भगवान् मर्त्यं सत्यगुरुं मिलितुं नेति।

ਆਪੇ ਆਪਿ ਵਸੈ ਮਨਿ ਆਏ ॥
आपे आपि वसै मनि आए ॥

भगवान् एव तस्य मनसि स्थातुं आगच्छति।

ਨਿਹਚਲ ਮਤਿ ਸਦਾ ਮਨ ਧੀਰ ॥
निहचल मति सदा मन धीर ॥

तस्य बुद्धिः स्थिरं स्थिरं च भवति, तस्य मनः सदा दृढं भवति।

ਹਰਿ ਗੁਣ ਗਾਵੈ ਗੁਣੀ ਗਹੀਰ ॥੧॥
हरि गुण गावै गुणी गहीर ॥१॥

गुणाब्धिं भगवतः महिमा स्तुतिं गायति। ||१||

ਨਾਮਹੁ ਭੂਲੇ ਮਰਹਿ ਬਿਖੁ ਖਾਇ ॥
नामहु भूले मरहि बिखु खाइ ॥

ये विस्मरन्ति नाम, भगवतः नाम - ते मर्त्याः विषभक्षणाः म्रियन्ते।

ਬ੍ਰਿਥਾ ਜਨਮੁ ਫਿਰਿ ਆਵਹਿ ਜਾਇ ॥੧॥ ਰਹਾਉ ॥
ब्रिथा जनमु फिरि आवहि जाइ ॥१॥ रहाउ ॥

तेषां जीवनं व्यर्थं व्यर्थं भवति, ते पुनर्जन्मनि आगच्छन्ति गच्छन्ति च । ||१||विराम||

ਬਹੁ ਭੇਖ ਕਰਹਿ ਮਨਿ ਸਾਂਤਿ ਨ ਹੋਇ ॥
बहु भेख करहि मनि सांति न होइ ॥

धारयन्ति सर्वविधधर्मवस्त्रं न तु शान्तिं मनः ।

ਬਹੁ ਅਭਿਮਾਨਿ ਅਪਣੀ ਪਤਿ ਖੋਇ ॥
बहु अभिमानि अपणी पति खोइ ॥

महता अहङ्कारे तेषां मानं नष्टं भवति।

ਸੇ ਵਡਭਾਗੀ ਜਿਨ ਸਬਦੁ ਪਛਾਣਿਆ ॥
से वडभागी जिन सबदु पछाणिआ ॥

ये तु शाबादवचनं साक्षात्कयन्ति, ते महता सौभाग्येन धन्याः भवन्ति।

ਬਾਹਰਿ ਜਾਦਾ ਘਰ ਮਹਿ ਆਣਿਆ ॥੨॥
बाहरि जादा घर महि आणिआ ॥२॥

ते स्वस्य विक्षेपं मनः गृहं प्रति आनयन्ति। ||२||

ਘਰ ਮਹਿ ਵਸਤੁ ਅਗਮ ਅਪਾਰਾ ॥
घर महि वसतु अगम अपारा ॥

अन्तःकरणस्य गृहस्य अन्तः दुर्गमः अनन्तः पदार्थः अस्ति।

ਗੁਰਮਤਿ ਖੋਜਹਿ ਸਬਦਿ ਬੀਚਾਰਾ ॥
गुरमति खोजहि सबदि बीचारा ॥

ये तत् लभन्ते, गुरुशिक्षानुसृत्य शबदस्य चिन्तनं कुर्वन्ति।

ਨਾਮੁ ਨਵ ਨਿਧਿ ਪਾਈ ਘਰ ਹੀ ਮਾਹਿ ॥
नामु नव निधि पाई घर ही माहि ॥

ये स्वाभ्यन्तरगृहान्तर्गतं नामनिधिनव लभन्ते, ।

ਸਦਾ ਰੰਗਿ ਰਾਤੇ ਸਚਿ ਸਮਾਹਿ ॥੩॥
सदा रंगि राते सचि समाहि ॥३॥

भगवतः प्रेमस्य वर्णेन सदा रञ्जिताः भवन्ति; ते सत्ये लीना भवन्ति। ||३||

ਆਪਿ ਕਰੇ ਕਿਛੁ ਕਰਣੁ ਨ ਜਾਇ ॥
आपि करे किछु करणु न जाइ ॥

ईश्वरः एव सर्वं करोति; न कश्चित् स्वयमेव किमपि कर्तुं शक्नोति।

ਆਪੇ ਭਾਵੈ ਲਏ ਮਿਲਾਇ ॥
आपे भावै लए मिलाइ ॥

यदा ईश्वरः इच्छति तदा मर्त्यं स्वस्मिन् विलीयते।

ਤਿਸ ਤੇ ਨੇੜੈ ਨਾਹੀ ਕੋ ਦੂਰਿ ॥
तिस ते नेड़ै नाही को दूरि ॥

सर्वे तस्य समीपे एव सन्ति; न कश्चित् तस्मात् दूरम् अस्ति।

ਨਾਨਕ ਨਾਮਿ ਰਹਿਆ ਭਰਪੂਰਿ ॥੪॥੧੧॥
नानक नामि रहिआ भरपूरि ॥४॥११॥

नानक सर्वत्र व्याप्तं व्याप्तं नाम । ||४||११||

ਬਸੰਤੁ ਮਹਲਾ ੩ ॥
बसंतु महला ३ ॥

बसन्त, तृतीय मेहल : १.

ਗੁਰਸਬਦੀ ਹਰਿ ਚੇਤਿ ਸੁਭਾਇ ॥
गुरसबदी हरि चेति सुभाइ ॥

गुरुस्य शब्दवचनद्वारा प्रेम्णा भगवन्तं स्मर्यताम्,

ਰਾਮ ਨਾਮ ਰਸਿ ਰਹੈ ਅਘਾਇ ॥
राम नाम रसि रहै अघाइ ॥

उदात्ततत्त्वेन च भगवतः नाम तृप्तः तिष्ठसि।

ਕੋਟ ਕੋਟੰਤਰ ਕੇ ਪਾਪ ਜਲਿ ਜਾਹਿ ॥
कोट कोटंतर के पाप जलि जाहि ॥

कोटिकोटिप्राणानां पापानि दह्यन्ते।

ਜੀਵਤ ਮਰਹਿ ਹਰਿ ਨਾਮਿ ਸਮਾਹਿ ॥੧॥
जीवत मरहि हरि नामि समाहि ॥१॥

मृतः सन् जीवितः भूत्वा भगवन्नाम्नि लीनः भविष्यसि। ||१||

ਹਰਿ ਕੀ ਦਾਤਿ ਹਰਿ ਜੀਉ ਜਾਣੈ ॥
हरि की दाति हरि जीउ जाणै ॥

प्रियेश्वरः स्वयं जानाति स्वस्य उदारान्।

ਗੁਰ ਕੈ ਸਬਦਿ ਇਹੁ ਮਨੁ ਮਉਲਿਆ ਹਰਿ ਗੁਣਦਾਤਾ ਨਾਮੁ ਵਖਾਣੈ ॥੧॥ ਰਹਾਉ ॥
गुर कै सबदि इहु मनु मउलिआ हरि गुणदाता नामु वखाणै ॥१॥ रहाउ ॥

इदं मनः गुरुशब्दे पुण्यदातुः भगवतः नाम जपन् प्रफुल्लते। ||१||विराम||

ਭਗਵੈ ਵੇਸਿ ਭ੍ਰਮਿ ਮੁਕਤਿ ਨ ਹੋਇ ॥
भगवै वेसि भ्रमि मुकति न होइ ॥

न कश्चित् कुङ्कुमवर्णेन परिभ्रमणेन मुक्तः भवति ।

ਬਹੁ ਸੰਜਮਿ ਸਾਂਤਿ ਨ ਪਾਵੈ ਕੋਇ ॥
बहु संजमि सांति न पावै कोइ ॥

कठोरात्मनुशासनेन शान्तिः न लभ्यते।

ਗੁਰਮਤਿ ਨਾਮੁ ਪਰਾਪਤਿ ਹੋਇ ॥
गुरमति नामु परापति होइ ॥

किन्तु गुरुशिक्षायाः अनुसरणं कृत्वा भगवतः नाम नाम प्राप्य धन्यः भवति।

ਵਡਭਾਗੀ ਹਰਿ ਪਾਵੈ ਸੋਇ ॥੨॥
वडभागी हरि पावै सोइ ॥२॥

महता सौभाग्येन भगवन्तं विन्दति । ||२||

ਕਲਿ ਮਹਿ ਰਾਮ ਨਾਮਿ ਵਡਿਆਈ ॥
कलि महि राम नामि वडिआई ॥

अस्मिन् कलियुगस्य कृष्णयुगे भगवतः नामद्वारा गौरवपूर्णं महत्त्वं आगच्छति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430