सत्येश्वरस्य प्राङ्गणे सः सत्यं वैभवं प्राप्नोति।
स्वस्य अन्तःकरणस्य गृहे वसितुं आगच्छति। ||३||
सः मूर्खः भवितुम् न शक्नोति; स सत्यतमः ।
अन्ये सर्वे मोहिताः भवन्ति; द्वन्द्वे तेषां मानं नष्टं भवति।
अतः सत्येश्वरस्य सेवां कुरुत, तस्य वचनस्य सच्चिदानन्दस्य माध्यमेन।
नानक नामद्वारा सत्येश्वरे विलीयते | ||४||९||
बसन्त, तृतीय मेहल : १.
सत्कर्मप्रसादं विना सर्वे संशयमोहिताः।
मायासङ्गे घोरं पीडां प्राप्नुवन्ति ।
अन्धाः स्वेच्छा मनुष्यमुखाः विश्रामस्थानं न विन्दन्ति।
गोबरेषु कीटाः इव गोबरेषु सड़्गाः। ||१||
भगवतः आज्ञायाः हुकम् आज्ञापयति स विनयशीलः सन् स्वीक्रियते।
गुरुस्य शबादस्य वचनेन सः भगवतः नाम नामस्य चिह्नेन, ध्वजेन च धन्यः भवति। ||१||विराम||
तादृशं पूर्वनिर्धारितं दैवं येषां ते नामेन ओतप्रोताः।
भगवतः नाम तेषां मनसः सदा प्रियं भवति।
सच्चिगुरुवचनेन बणीद्वारा शाश्वतशान्तिः लभ्यते।
तस्य माध्यमेन कस्यचित् प्रकाशः प्रकाशे विलीयते । ||२||
केवलं नाम भगवतः नाम एव जगत् तारयितुं शक्नोति।
गुरुप्रसादेन नाम प्रेम्णा आगच्छति।
नाम विना कोऽपि मुक्तिं न लभते।
सिद्धगुरुद्वारा नाम प्राप्यते । ||३||
स एव अवगच्छति, यं भगवान् स्वयं बोधं करोति।
सच्चिगुरुं सेवन्, नाम अन्तर्रोपितम्।
एकेश्वरं विदुः ये विनयशीलाः सत्त्वाः अनुमोदिताः स्वीकृताः च भवन्ति।
हे नानक नाम ओतप्रोत, ते भगवतः दरबारं गच्छन्ति तस्य ध्वजचिह्नानि च। ||४||१०||
बसन्त, तृतीय मेहल : १.
अनुग्रहं दत्त्वा भगवान् मर्त्यं सत्यगुरुं मिलितुं नेति।
भगवान् एव तस्य मनसि स्थातुं आगच्छति।
तस्य बुद्धिः स्थिरं स्थिरं च भवति, तस्य मनः सदा दृढं भवति।
गुणाब्धिं भगवतः महिमा स्तुतिं गायति। ||१||
ये विस्मरन्ति नाम, भगवतः नाम - ते मर्त्याः विषभक्षणाः म्रियन्ते।
तेषां जीवनं व्यर्थं व्यर्थं भवति, ते पुनर्जन्मनि आगच्छन्ति गच्छन्ति च । ||१||विराम||
धारयन्ति सर्वविधधर्मवस्त्रं न तु शान्तिं मनः ।
महता अहङ्कारे तेषां मानं नष्टं भवति।
ये तु शाबादवचनं साक्षात्कयन्ति, ते महता सौभाग्येन धन्याः भवन्ति।
ते स्वस्य विक्षेपं मनः गृहं प्रति आनयन्ति। ||२||
अन्तःकरणस्य गृहस्य अन्तः दुर्गमः अनन्तः पदार्थः अस्ति।
ये तत् लभन्ते, गुरुशिक्षानुसृत्य शबदस्य चिन्तनं कुर्वन्ति।
ये स्वाभ्यन्तरगृहान्तर्गतं नामनिधिनव लभन्ते, ।
भगवतः प्रेमस्य वर्णेन सदा रञ्जिताः भवन्ति; ते सत्ये लीना भवन्ति। ||३||
ईश्वरः एव सर्वं करोति; न कश्चित् स्वयमेव किमपि कर्तुं शक्नोति।
यदा ईश्वरः इच्छति तदा मर्त्यं स्वस्मिन् विलीयते।
सर्वे तस्य समीपे एव सन्ति; न कश्चित् तस्मात् दूरम् अस्ति।
नानक सर्वत्र व्याप्तं व्याप्तं नाम । ||४||११||
बसन्त, तृतीय मेहल : १.
गुरुस्य शब्दवचनद्वारा प्रेम्णा भगवन्तं स्मर्यताम्,
उदात्ततत्त्वेन च भगवतः नाम तृप्तः तिष्ठसि।
कोटिकोटिप्राणानां पापानि दह्यन्ते।
मृतः सन् जीवितः भूत्वा भगवन्नाम्नि लीनः भविष्यसि। ||१||
प्रियेश्वरः स्वयं जानाति स्वस्य उदारान्।
इदं मनः गुरुशब्दे पुण्यदातुः भगवतः नाम जपन् प्रफुल्लते। ||१||विराम||
न कश्चित् कुङ्कुमवर्णेन परिभ्रमणेन मुक्तः भवति ।
कठोरात्मनुशासनेन शान्तिः न लभ्यते।
किन्तु गुरुशिक्षायाः अनुसरणं कृत्वा भगवतः नाम नाम प्राप्य धन्यः भवति।
महता सौभाग्येन भगवन्तं विन्दति । ||२||
अस्मिन् कलियुगस्य कृष्णयुगे भगवतः नामद्वारा गौरवपूर्णं महत्त्वं आगच्छति।