श्री गुरु ग्रन्थ साहिबः

पुटः - 776


ਪੂਰਾ ਪੁਰਖੁ ਪਾਇਆ ਵਡਭਾਗੀ ਸਚਿ ਨਾਮਿ ਲਿਵ ਲਾਵੈ ॥
पूरा पुरखु पाइआ वडभागी सचि नामि लिव लावै ॥

सम्यक् आदिमेश्वरं प्राप्नोति, महता सौभाग्येन, प्रेम्णा सच्चिदानन्दं प्रति ध्यानं दत्त्वा।

ਮਤਿ ਪਰਗਾਸੁ ਭਈ ਮਨੁ ਮਾਨਿਆ ਰਾਮ ਨਾਮਿ ਵਡਿਆਈ ॥
मति परगासु भई मनु मानिआ राम नामि वडिआई ॥

बुद्धिः प्रबुद्धा भवति, मनः च तृप्तं भवति, भगवतः नाम महिमाद्वारा।

ਨਾਨਕ ਪ੍ਰਭੁ ਪਾਇਆ ਸਬਦਿ ਮਿਲਾਇਆ ਜੋਤੀ ਜੋਤਿ ਮਿਲਾਈ ॥੪॥੧॥੪॥
नानक प्रभु पाइआ सबदि मिलाइआ जोती जोति मिलाई ॥४॥१॥४॥

हे नानक, ईश्वरः लब्धः, शब्दे विलीनः, एकस्य प्रकाशः प्रकाशे सम्मिश्रितः भवति। ||४||१||४||

ਸੂਹੀ ਮਹਲਾ ੪ ਘਰੁ ੫ ॥
सूही महला ४ घरु ५ ॥

सूही, चतुर्थ मेहल, पञ्चम गृह : १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਗੁਰੁ ਸੰਤ ਜਨੋ ਪਿਆਰਾ ਮੈ ਮਿਲਿਆ ਮੇਰੀ ਤ੍ਰਿਸਨਾ ਬੁਝਿ ਗਈਆਸੇ ॥
गुरु संत जनो पिआरा मै मिलिआ मेरी त्रिसना बुझि गईआसे ॥

हे विनयशीलाः सन्ताः मम प्रियगुरुं मिलितवान्; मम कामाग्निः शम्यते, मम तृष्णा च गता।

ਹਉ ਮਨੁ ਤਨੁ ਦੇਵਾ ਸਤਿਗੁਰੈ ਮੈ ਮੇਲੇ ਪ੍ਰਭ ਗੁਣਤਾਸੇ ॥
हउ मनु तनु देवा सतिगुरै मै मेले प्रभ गुणतासे ॥

अहं मनः शरीरं च सच्चे गुरुं समर्पयामि; अहं प्रार्थयामि यत् सः मां गुणनिधिना ईश्वरेण सह संयोजतु।

ਧਨੁ ਧੰਨੁ ਗੁਰੂ ਵਡ ਪੁਰਖੁ ਹੈ ਮੈ ਦਸੇ ਹਰਿ ਸਾਬਾਸੇ ॥
धनु धंनु गुरू वड पुरखु है मै दसे हरि साबासे ॥

धन्यः धन्यः गुरुः परमात्मनः श्रीमान् भगवन्तं कथयति।

ਵਡਭਾਗੀ ਹਰਿ ਪਾਇਆ ਜਨ ਨਾਨਕ ਨਾਮਿ ਵਿਗਾਸੇ ॥੧॥
वडभागी हरि पाइआ जन नानक नामि विगासे ॥१॥

महता सौभाग्येन सेवकः नानकः भगवन्तं लब्धवान्; सः नामे प्रफुल्लितः भवति। ||१||

ਗੁਰੁ ਸਜਣੁ ਪਿਆਰਾ ਮੈ ਮਿਲਿਆ ਹਰਿ ਮਾਰਗੁ ਪੰਥੁ ਦਸਾਹਾ ॥
गुरु सजणु पिआरा मै मिलिआ हरि मारगु पंथु दसाहा ॥

मम प्रियमित्रं गुरुं मया भगवतः मार्गं दर्शितम्।

ਘਰਿ ਆਵਹੁ ਚਿਰੀ ਵਿਛੁੰਨਿਆ ਮਿਲੁ ਸਬਦਿ ਗੁਰੂ ਪ੍ਰਭ ਨਾਹਾ ॥
घरि आवहु चिरी विछुंनिआ मिलु सबदि गुरू प्रभ नाहा ॥

गृहम् आगच्छतु - एतावत्कालं यावत् अहं भवतः विरक्तः अस्मि! कृपया त्वया सह विलीनतां गच्छामि, गुरुशब्दवचनद्वारा हे मम भगवन् परमेश्वर।

ਹਉ ਤੁਝੁ ਬਾਝਹੁ ਖਰੀ ਉਡੀਣੀਆ ਜਿਉ ਜਲ ਬਿਨੁ ਮੀਨੁ ਮਰਾਹਾ ॥
हउ तुझु बाझहु खरी उडीणीआ जिउ जल बिनु मीनु मराहा ॥

त्वां विना अहं तावत् दुःखी अस्मि; जलात् बहिः मत्स्यः इव अहं म्रियमाणः भविष्यामि।

ਵਡਭਾਗੀ ਹਰਿ ਧਿਆਇਆ ਜਨ ਨਾਨਕ ਨਾਮਿ ਸਮਾਹਾ ॥੨॥
वडभागी हरि धिआइआ जन नानक नामि समाहा ॥२॥

अतिभाग्याः भगवन्तं ध्यायन्ति; सेवकः नानकः नाम विलीनः भवति। ||२||

ਮਨੁ ਦਹ ਦਿਸਿ ਚਲਿ ਚਲਿ ਭਰਮਿਆ ਮਨਮੁਖੁ ਭਰਮਿ ਭੁਲਾਇਆ ॥
मनु दह दिसि चलि चलि भरमिआ मनमुखु भरमि भुलाइआ ॥

मनः दश दिक्षु धावति; स्वेच्छा मनमुखः संशयमोहितः परिभ्रमति।

ਨਿਤ ਆਸਾ ਮਨਿ ਚਿਤਵੈ ਮਨ ਤ੍ਰਿਸਨਾ ਭੁਖ ਲਗਾਇਆ ॥
नित आसा मनि चितवै मन त्रिसना भुख लगाइआ ॥

मनसि सः निरन्तरं आशां मन्यते; तस्य मनः क्षुधापिपासाभिः गृहीतम् अस्ति।

ਅਨਤਾ ਧਨੁ ਧਰਿ ਦਬਿਆ ਫਿਰਿ ਬਿਖੁ ਭਾਲਣ ਗਇਆ ॥
अनता धनु धरि दबिआ फिरि बिखु भालण गइआ ॥

मनसः अन्तः निहितः अनन्तः निधिः अस्ति, परन्तु तदपि, सः विषं अन्वेष्य बहिः गच्छति।

ਜਨ ਨਾਨਕ ਨਾਮੁ ਸਲਾਹਿ ਤੂ ਬਿਨੁ ਨਾਵੈ ਪਚਿ ਪਚਿ ਮੁਇਆ ॥੩॥
जन नानक नामु सलाहि तू बिनु नावै पचि पचि मुइआ ॥३॥

हे सेवक नानक नाम भगवतः नाम स्तुव; नाम विना स सड़्गति, मृत्योः अपव्ययः च भवति। ||३||

ਗੁਰੁ ਸੁੰਦਰੁ ਮੋਹਨੁ ਪਾਇ ਕਰੇ ਹਰਿ ਪ੍ਰੇਮ ਬਾਣੀ ਮਨੁ ਮਾਰਿਆ ॥
गुरु सुंदरु मोहनु पाइ करे हरि प्रेम बाणी मनु मारिआ ॥

सुन्दरं मनोहरं गुरुं लब्ध्वा मया मनः जितः, बाणीद्वारा मम प्रियेश्वरस्य वचनम्।

ਮੇਰੈ ਹਿਰਦੈ ਸੁਧਿ ਬੁਧਿ ਵਿਸਰਿ ਗਈ ਮਨ ਆਸਾ ਚਿੰਤ ਵਿਸਾਰਿਆ ॥
मेरै हिरदै सुधि बुधि विसरि गई मन आसा चिंत विसारिआ ॥

मम हृदयं स्वस्य सामान्यज्ञानं प्रज्ञां च विस्मृतवान्; मम मनः स्वस्य आशां चिन्तां च विस्मृतवान्।

ਮੈ ਅੰਤਰਿ ਵੇਦਨ ਪ੍ਰੇਮ ਕੀ ਗੁਰ ਦੇਖਤ ਮਨੁ ਸਾਧਾਰਿਆ ॥
मै अंतरि वेदन प्रेम की गुर देखत मनु साधारिआ ॥

आत्मनः अन्तः अहं दिव्यप्रेमस्य दुःखानि अनुभवामि। गुरुं दृष्ट्वा मम मनः सान्त्वितं सान्त्वितम्।

ਵਡਭਾਗੀ ਪ੍ਰਭ ਆਇ ਮਿਲੁ ਜਨੁ ਨਾਨਕੁ ਖਿਨੁ ਖਿਨੁ ਵਾਰਿਆ ॥੪॥੧॥੫॥
वडभागी प्रभ आइ मिलु जनु नानकु खिनु खिनु वारिआ ॥४॥१॥५॥

मम शुभं दैवं प्रबोधय देव - प्रसीद, आगच्छ मां मिलतु ! एकैकं क्षणं भृत्यनानकं तव यज्ञः | ||४||१||५||

ਸੂਹੀ ਛੰਤ ਮਹਲਾ ੪ ॥
सूही छंत महला ४ ॥

सूही, छन्त, चतुर्थ मेहल: १.

ਮਾਰੇਹਿਸੁ ਵੇ ਜਨ ਹਉਮੈ ਬਿਖਿਆ ਜਿਨਿ ਹਰਿ ਪ੍ਰਭ ਮਿਲਣ ਨ ਦਿਤੀਆ ॥
मारेहिसु वे जन हउमै बिखिआ जिनि हरि प्रभ मिलण न दितीआ ॥

अहङ्कारस्य विषं निर्मूलय मानव; तत् भवन्तं भवतः भगवन्तं परमेश्वरं मिलितुं निरोधयति।

ਦੇਹ ਕੰਚਨ ਵੇ ਵੰਨੀਆ ਇਨਿ ਹਉਮੈ ਮਾਰਿ ਵਿਗੁਤੀਆ ॥
देह कंचन वे वंनीआ इनि हउमै मारि विगुतीआ ॥

अहङ्कारेण विकृतं विनष्टं च एतत् सुवर्णवर्णं शरीरम् ।

ਮੋਹੁ ਮਾਇਆ ਵੇ ਸਭ ਕਾਲਖਾ ਇਨਿ ਮਨਮੁਖਿ ਮੂੜਿ ਸਜੁਤੀਆ ॥
मोहु माइआ वे सभ कालखा इनि मनमुखि मूड़ि सजुतीआ ॥

माया प्रति आसक्तिः सर्वथा अन्धकारः एव; अयं मूर्खः स्वेच्छा मनमुखः तस्मिन् सक्तः अस्ति।

ਜਨ ਨਾਨਕ ਗੁਰਮੁਖਿ ਉਬਰੇ ਗੁਰਸਬਦੀ ਹਉਮੈ ਛੁਟੀਆ ॥੧॥
जन नानक गुरमुखि उबरे गुरसबदी हउमै छुटीआ ॥१॥

हे सेवक नानक गुरमुख त्रायते; गुरुस्य शाबादस्य वचनस्य माध्यमेन सः अहङ्कारात् मुक्तः भवति। ||१||

ਵਸਿ ਆਣਿਹੁ ਵੇ ਜਨ ਇਸੁ ਮਨ ਕਉ ਮਨੁ ਬਾਸੇ ਜਿਉ ਨਿਤ ਭਉਦਿਆ ॥
वसि आणिहु वे जन इसु मन कउ मनु बासे जिउ नित भउदिआ ॥

एतत् मनः जित्वा वशं कुरु; तव मनः नित्यं भ्रमति, बाज इव।

ਦੁਖਿ ਰੈਣਿ ਵੇ ਵਿਹਾਣੀਆ ਨਿਤ ਆਸਾ ਆਸ ਕਰੇਦਿਆ ॥
दुखि रैणि वे विहाणीआ नित आसा आस करेदिआ ॥

मर्त्यस्य जीवनरात्रिः दुःखदं गच्छति, नित्यं आशां कामना च।

ਗੁਰੁ ਪਾਇਆ ਵੇ ਸੰਤ ਜਨੋ ਮਨਿ ਆਸ ਪੂਰੀ ਹਰਿ ਚਉਦਿਆ ॥
गुरु पाइआ वे संत जनो मनि आस पूरी हरि चउदिआ ॥

गुरुं मया लब्धं हे विनयशीलाः सन्ताः; मम मनसः आशाः पूर्णाः भवन्ति, भगवतः नाम जपन्।

ਜਨ ਨਾਨਕ ਪ੍ਰਭ ਦੇਹੁ ਮਤੀ ਛਡਿ ਆਸਾ ਨਿਤ ਸੁਖਿ ਸਉਦਿਆ ॥੨॥
जन नानक प्रभ देहु मती छडि आसा नित सुखि सउदिआ ॥२॥

भृत्यनानकं भगवन् तादृशेन बोधेन आशीर्वादं ददातु यत् मिथ्या आशां त्यक्त्वा सः सर्वदा शान्तिः स्वपितु। ||२||

ਸਾ ਧਨ ਆਸਾ ਚਿਤਿ ਕਰੇ ਰਾਮ ਰਾਜਿਆ ਹਰਿ ਪ੍ਰਭ ਸੇਜੜੀਐ ਆਈ ॥
सा धन आसा चिति करे राम राजिआ हरि प्रभ सेजड़ीऐ आई ॥

वधूः मनसि आशां करोति, यत् तस्याः सार्वभौमः ईश्वरः तस्याः शयने आगमिष्यति।

ਮੇਰਾ ਠਾਕੁਰੁ ਅਗਮ ਦਇਆਲੁ ਹੈ ਰਾਮ ਰਾਜਿਆ ਕਰਿ ਕਿਰਪਾ ਲੇਹੁ ਮਿਲਾਈ ॥
मेरा ठाकुरु अगम दइआलु है राम राजिआ करि किरपा लेहु मिलाई ॥

मम प्रभुः गुरुः च अनन्तदयालुः अस्ति; सार्वभौम करुणा भव मामात्मनि विलीयताम् ।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430