सम्यक् आदिमेश्वरं प्राप्नोति, महता सौभाग्येन, प्रेम्णा सच्चिदानन्दं प्रति ध्यानं दत्त्वा।
बुद्धिः प्रबुद्धा भवति, मनः च तृप्तं भवति, भगवतः नाम महिमाद्वारा।
हे नानक, ईश्वरः लब्धः, शब्दे विलीनः, एकस्य प्रकाशः प्रकाशे सम्मिश्रितः भवति। ||४||१||४||
सूही, चतुर्थ मेहल, पञ्चम गृह : १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
हे विनयशीलाः सन्ताः मम प्रियगुरुं मिलितवान्; मम कामाग्निः शम्यते, मम तृष्णा च गता।
अहं मनः शरीरं च सच्चे गुरुं समर्पयामि; अहं प्रार्थयामि यत् सः मां गुणनिधिना ईश्वरेण सह संयोजतु।
धन्यः धन्यः गुरुः परमात्मनः श्रीमान् भगवन्तं कथयति।
महता सौभाग्येन सेवकः नानकः भगवन्तं लब्धवान्; सः नामे प्रफुल्लितः भवति। ||१||
मम प्रियमित्रं गुरुं मया भगवतः मार्गं दर्शितम्।
गृहम् आगच्छतु - एतावत्कालं यावत् अहं भवतः विरक्तः अस्मि! कृपया त्वया सह विलीनतां गच्छामि, गुरुशब्दवचनद्वारा हे मम भगवन् परमेश्वर।
त्वां विना अहं तावत् दुःखी अस्मि; जलात् बहिः मत्स्यः इव अहं म्रियमाणः भविष्यामि।
अतिभाग्याः भगवन्तं ध्यायन्ति; सेवकः नानकः नाम विलीनः भवति। ||२||
मनः दश दिक्षु धावति; स्वेच्छा मनमुखः संशयमोहितः परिभ्रमति।
मनसि सः निरन्तरं आशां मन्यते; तस्य मनः क्षुधापिपासाभिः गृहीतम् अस्ति।
मनसः अन्तः निहितः अनन्तः निधिः अस्ति, परन्तु तदपि, सः विषं अन्वेष्य बहिः गच्छति।
हे सेवक नानक नाम भगवतः नाम स्तुव; नाम विना स सड़्गति, मृत्योः अपव्ययः च भवति। ||३||
सुन्दरं मनोहरं गुरुं लब्ध्वा मया मनः जितः, बाणीद्वारा मम प्रियेश्वरस्य वचनम्।
मम हृदयं स्वस्य सामान्यज्ञानं प्रज्ञां च विस्मृतवान्; मम मनः स्वस्य आशां चिन्तां च विस्मृतवान्।
आत्मनः अन्तः अहं दिव्यप्रेमस्य दुःखानि अनुभवामि। गुरुं दृष्ट्वा मम मनः सान्त्वितं सान्त्वितम्।
मम शुभं दैवं प्रबोधय देव - प्रसीद, आगच्छ मां मिलतु ! एकैकं क्षणं भृत्यनानकं तव यज्ञः | ||४||१||५||
सूही, छन्त, चतुर्थ मेहल: १.
अहङ्कारस्य विषं निर्मूलय मानव; तत् भवन्तं भवतः भगवन्तं परमेश्वरं मिलितुं निरोधयति।
अहङ्कारेण विकृतं विनष्टं च एतत् सुवर्णवर्णं शरीरम् ।
माया प्रति आसक्तिः सर्वथा अन्धकारः एव; अयं मूर्खः स्वेच्छा मनमुखः तस्मिन् सक्तः अस्ति।
हे सेवक नानक गुरमुख त्रायते; गुरुस्य शाबादस्य वचनस्य माध्यमेन सः अहङ्कारात् मुक्तः भवति। ||१||
एतत् मनः जित्वा वशं कुरु; तव मनः नित्यं भ्रमति, बाज इव।
मर्त्यस्य जीवनरात्रिः दुःखदं गच्छति, नित्यं आशां कामना च।
गुरुं मया लब्धं हे विनयशीलाः सन्ताः; मम मनसः आशाः पूर्णाः भवन्ति, भगवतः नाम जपन्।
भृत्यनानकं भगवन् तादृशेन बोधेन आशीर्वादं ददातु यत् मिथ्या आशां त्यक्त्वा सः सर्वदा शान्तिः स्वपितु। ||२||
वधूः मनसि आशां करोति, यत् तस्याः सार्वभौमः ईश्वरः तस्याः शयने आगमिष्यति।
मम प्रभुः गुरुः च अनन्तदयालुः अस्ति; सार्वभौम करुणा भव मामात्मनि विलीयताम् ।