श्री गुरु ग्रन्थ साहिबः

पुटः - 300


ਮਨੁ ਤਨੁ ਸੀਤਲੁ ਸਾਂਤਿ ਸਹਜ ਲਾਗਾ ਪ੍ਰਭ ਕੀ ਸੇਵ ॥
मनु तनु सीतलु सांति सहज लागा प्रभ की सेव ॥

मम मनः शरीरं च शीतलं शान्तं च भवति, सहजशान्तिं शान्तिं च भवति; अहं ईश्वरस्य सेवायै समर्पितः अस्मि।

ਟੂਟੇ ਬੰਧਨ ਬਹੁ ਬਿਕਾਰ ਸਫਲ ਪੂਰਨ ਤਾ ਕੇ ਕਾਮ ॥
टूटे बंधन बहु बिकार सफल पूरन ता के काम ॥

यः भगवतः नाम स्मरणेन ध्यायति - तस्य बन्धनानि भग्नाः, सर्वाणि पापानि मेट्यन्ते,

ਦੁਰਮਤਿ ਮਿਟੀ ਹਉਮੈ ਛੁਟੀ ਸਿਮਰਤ ਹਰਿ ਕੋ ਨਾਮ ॥
दुरमति मिटी हउमै छुटी सिमरत हरि को नाम ॥

तस्य कार्याणि च सम्यक् फलं प्राप्नुवन्ति; तस्य दुरात्मा तिरोह्यते, अहङ्कारः वशः भवति।

ਸਰਨਿ ਗਹੀ ਪਾਰਬ੍ਰਹਮ ਕੀ ਮਿਟਿਆ ਆਵਾ ਗਵਨ ॥
सरनि गही पारब्रहम की मिटिआ आवा गवन ॥

परमेश्वरस्य अभयारण्यम् आदाय पुनर्जन्मनि तस्य आगमनं गमनं च समाप्तं भवति।

ਆਪਿ ਤਰਿਆ ਕੁਟੰਬ ਸਿਉ ਗੁਣ ਗੁਬਿੰਦ ਪ੍ਰਭ ਰਵਨ ॥
आपि तरिआ कुटंब सिउ गुण गुबिंद प्रभ रवन ॥

सः स्वपरिवारेण सह विश्वेश्वरस्य ईश्वरस्य स्तुतिं जपन् आत्मानं तारयति।

ਹਰਿ ਕੀ ਟਹਲ ਕਮਾਵਣੀ ਜਪੀਐ ਪ੍ਰਭ ਕਾ ਨਾਮੁ ॥
हरि की टहल कमावणी जपीऐ प्रभ का नामु ॥

अहं भगवन्तं सेवयामि, ईश्वरस्य नाम जपयामि।

ਗੁਰ ਪੂਰੇ ਤੇ ਪਾਇਆ ਨਾਨਕ ਸੁਖ ਬਿਸ੍ਰਾਮੁ ॥੧੫॥
गुर पूरे ते पाइआ नानक सुख बिस्रामु ॥१५॥

सिद्धगुरुतः नानकः शान्तिं सुखसुखं च प्राप्तवान् । ||१५||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਪੂਰਨੁ ਕਬਹੁ ਨ ਡੋਲਤਾ ਪੂਰਾ ਕੀਆ ਪ੍ਰਭ ਆਪਿ ॥
पूरनु कबहु न डोलता पूरा कीआ प्रभ आपि ॥

सिद्धः व्यक्तिः कदापि न डुलति; ईश्वरः एव तं सिद्धं कृतवान्।

ਦਿਨੁ ਦਿਨੁ ਚੜੈ ਸਵਾਇਆ ਨਾਨਕ ਹੋਤ ਨ ਘਾਟਿ ॥੧੬॥
दिनु दिनु चड़ै सवाइआ नानक होत न घाटि ॥१६॥

दिने दिने सः समृद्धः भवति; हे नानक, सः न विफलः भविष्यति। ||१६||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਪੂਰਨਮਾ ਪੂਰਨ ਪ੍ਰਭ ਏਕੁ ਕਰਣ ਕਾਰਣ ਸਮਰਥੁ ॥
पूरनमा पूरन प्रभ एकु करण कारण समरथु ॥

पूर्णिमादिनम् : ईश्वरः एव सिद्धः; स एव कारणानां सर्वशक्तिमान् ।

ਜੀਅ ਜੰਤ ਦਇਆਲ ਪੁਰਖੁ ਸਭ ਊਪਰਿ ਜਾ ਕਾ ਹਥੁ ॥
जीअ जंत दइआल पुरखु सभ ऊपरि जा का हथु ॥

भगवान् सर्वभूतेषु प्राणिषु च दयालुः दयालुः च अस्ति; तस्य रक्षकः हस्तः सर्वेषां उपरि अस्ति।

ਗੁਣ ਨਿਧਾਨ ਗੋਬਿੰਦ ਗੁਰ ਕੀਆ ਜਾ ਕਾ ਹੋਇ ॥
गुण निधान गोबिंद गुर कीआ जा का होइ ॥

सः उत्कृष्टतायाः निधिः, जगतः स्वामी; गुरुद्वारा सः कार्यं करोति।

ਅੰਤਰਜਾਮੀ ਪ੍ਰਭੁ ਸੁਜਾਨੁ ਅਲਖ ਨਿਰੰਜਨ ਸੋਇ ॥
अंतरजामी प्रभु सुजानु अलख निरंजन सोइ ॥

ईश्वरः अन्तःज्ञः हृदयानाम् अन्वेषकः सर्वज्ञः अदृष्टः निर्मलः शुद्धः अस्ति।

ਪਾਰਬ੍ਰਹਮੁ ਪਰਮੇਸਰੋ ਸਭ ਬਿਧਿ ਜਾਨਣਹਾਰ ॥
पारब्रहमु परमेसरो सभ बिधि जानणहार ॥

भगवान् भगवान् परमेश्वरः सर्वमार्गज्ञः ।

ਸੰਤ ਸਹਾਈ ਸਰਨਿ ਜੋਗੁ ਆਠ ਪਹਰ ਨਮਸਕਾਰ ॥
संत सहाई सरनि जोगु आठ पहर नमसकार ॥

सः स्वसन्तानाम् आश्रयः अस्ति, अभयारण्यं दातुं सामर्थ्येन सह। चतुर्विंशतिः घण्टाः प्रणमामि तस्मै श्रद्धया ।

ਅਕਥ ਕਥਾ ਨਹ ਬੂਝੀਐ ਸਿਮਰਹੁ ਹਰਿ ਕੇ ਚਰਨ ॥
अकथ कथा नह बूझीऐ सिमरहु हरि के चरन ॥

तस्य अवाच्यवाक्यं न अवगन्तुं शक्यते; अहं भगवतः पादान् ध्यायामि।

ਪਤਿਤ ਉਧਾਰਨ ਅਨਾਥ ਨਾਥ ਨਾਨਕ ਪ੍ਰਭ ਕੀ ਸਰਨ ॥੧੬॥
पतित उधारन अनाथ नाथ नानक प्रभ की सरन ॥१६॥

सः पापिनां त्राणकृपा, अस्वामिनः स्वामी; नानकः ईश्वरस्य अभयारण्ये प्रविष्टः अस्ति। ||१६||

ਸਲੋਕੁ ॥
सलोकु ॥

सलोक् : १.

ਦੁਖ ਬਿਨਸੇ ਸਹਸਾ ਗਇਓ ਸਰਨਿ ਗਹੀ ਹਰਿ ਰਾਇ ॥
दुख बिनसे सहसा गइओ सरनि गही हरि राइ ॥

मम दुःखं गता, मम दुःखं च गता, यतः अहं भगवतः मम राजा अभयारण्यम् आदाय गतः।

ਮਨਿ ਚਿੰਦੇ ਫਲ ਪਾਇਆ ਨਾਨਕ ਹਰਿ ਗੁਨ ਗਾਇ ॥੧੭॥
मनि चिंदे फल पाइआ नानक हरि गुन गाइ ॥१७॥

लब्धं मम मनःकामफलं नानक भगवतः महिमा स्तुतिं गायन्। ||१७||

ਪਉੜੀ ॥
पउड़ी ॥

पौरी : १.

ਕੋਈ ਗਾਵੈ ਕੋ ਸੁਣੈ ਕੋਈ ਕਰੈ ਬੀਚਾਰੁ ॥
कोई गावै को सुणै कोई करै बीचारु ॥

केचन गायन्ति, केचन शृण्वन्ति, केचन चिन्तयन्ति;

ਕੋ ਉਪਦੇਸੈ ਕੋ ਦ੍ਰਿੜੈ ਤਿਸ ਕਾ ਹੋਇ ਉਧਾਰੁ ॥
को उपदेसै को द्रिड़ै तिस का होइ उधारु ॥

केचन प्रचारयन्ति, केचन च नाम अन्तः रोपयन्ति; एवं ते तारिताः भवन्ति।

ਕਿਲਬਿਖ ਕਾਟੈ ਹੋਇ ਨਿਰਮਲਾ ਜਨਮ ਜਨਮ ਮਲੁ ਜਾਇ ॥
किलबिख काटै होइ निरमला जनम जनम मलु जाइ ॥

तेषां पापदोषाः मेट्यन्ते, ते च शुद्धाः भवन्ति; असंख्यावतारमलं प्रक्षाल्यते।

ਹਲਤਿ ਪਲਤਿ ਮੁਖੁ ਊਜਲਾ ਨਹ ਪੋਹੈ ਤਿਸੁ ਮਾਇ ॥
हलति पलति मुखु ऊजला नह पोहै तिसु माइ ॥

इह परत्र च तेषां मुखं दीप्तं भविष्यति; ते माया न स्पृश्यन्ते।

ਸੋ ਸੁਰਤਾ ਸੋ ਬੈਸਨੋ ਸੋ ਗਿਆਨੀ ਧਨਵੰਤੁ ॥
सो सुरता सो बैसनो सो गिआनी धनवंतु ॥

ते सहजतया बुद्धिमन्तः, ते च वैष्णवाः, विष्णुपूजकाः; ते आध्यात्मिकरूपेण बुद्धिमन्तः, धनिनः, समृद्धाः च सन्ति।

ਸੋ ਸੂਰਾ ਕੁਲਵੰਤੁ ਸੋਇ ਜਿਨਿ ਭਜਿਆ ਭਗਵੰਤੁ ॥
सो सूरा कुलवंतु सोइ जिनि भजिआ भगवंतु ॥

ते आध्यात्मिकवीराः, उदात्तजन्मनाः, ये भगवतः ईश्वरस्य उपरि स्पन्दन्ते।

ਖਤ੍ਰੀ ਬ੍ਰਾਹਮਣੁ ਸੂਦੁ ਬੈਸੁ ਉਧਰੈ ਸਿਮਰਿ ਚੰਡਾਲ ॥
खत्री ब्राहमणु सूदु बैसु उधरै सिमरि चंडाल ॥

ख'शत्रियाः ब्राह्मणाः निम्नवर्णाः सूद्राः वैशकार्यकर्तारः बहिष्कृताः परियाः सर्वे उद्धारिताः भवन्ति,

ਜਿਨਿ ਜਾਨਿਓ ਪ੍ਰਭੁ ਆਪਨਾ ਨਾਨਕ ਤਿਸਹਿ ਰਵਾਲ ॥੧੭॥
जिनि जानिओ प्रभु आपना नानक तिसहि रवाल ॥१७॥

भगवन्तं ध्यायन् । नानकः स्वदेवं विदुषां पादरजः | ||१७||

ਗਉੜੀ ਕੀ ਵਾਰ ਮਹਲਾ ੪ ॥
गउड़ी की वार महला ४ ॥

वार इन् गौरी, चतुर्थ मेहल: १.

ੴ ਸਤਿਗੁਰ ਪ੍ਰਸਾਦਿ ॥
ੴ सतिगुर प्रसादि ॥

एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.

ਸਲੋਕ ਮਃ ੪ ॥
सलोक मः ४ ॥

सलोक चतुर्थ मेहलः १.

ਸਤਿਗੁਰੁ ਪੁਰਖੁ ਦਇਆਲੁ ਹੈ ਜਿਸ ਨੋ ਸਮਤੁ ਸਭੁ ਕੋਇ ॥
सतिगुरु पुरखु दइआलु है जिस नो समतु सभु कोइ ॥

सच्चः गुरुः आदिभूतः दयालुः दयालुः च अस्ति; सर्वे तस्य समानाः सन्ति।

ਏਕ ਦ੍ਰਿਸਟਿ ਕਰਿ ਦੇਖਦਾ ਮਨ ਭਾਵਨੀ ਤੇ ਸਿਧਿ ਹੋਇ ॥
एक द्रिसटि करि देखदा मन भावनी ते सिधि होइ ॥

सः सर्वान् निष्पक्षतया पश्यति; मनसि शुद्धश्रद्धया स लभ्यते।

ਸਤਿਗੁਰ ਵਿਚਿ ਅੰਮ੍ਰਿਤੁ ਹੈ ਹਰਿ ਉਤਮੁ ਹਰਿ ਪਦੁ ਸੋਇ ॥
सतिगुर विचि अंम्रितु है हरि उतमु हरि पदु सोइ ॥

अम्ब्रोसियल अमृतं सच्चे गुरुस्य अन्तः अस्ति; सः उदात्तः उदात्तः, ईश्वरीयः इति।

ਨਾਨਕ ਕਿਰਪਾ ਤੇ ਹਰਿ ਧਿਆਈਐ ਗੁਰਮੁਖਿ ਪਾਵੈ ਕੋਇ ॥੧॥
नानक किरपा ते हरि धिआईऐ गुरमुखि पावै कोइ ॥१॥

नानक प्रसादात् भगवन्तं ध्यायति; गुरमुखाः तं प्राप्नुवन्ति। ||१||

ਮਃ ੪ ॥
मः ४ ॥

चतुर्थ मेहलः १.

ਹਉਮੈ ਮਾਇਆ ਸਭ ਬਿਖੁ ਹੈ ਨਿਤ ਜਗਿ ਤੋਟਾ ਸੰਸਾਰਿ ॥
हउमै माइआ सभ बिखु है नित जगि तोटा संसारि ॥

अहङ्कारः माया च सर्वथा विषः; एतेषु जनाः अस्मिन् जगति निरन्तरं हानिम् अनुभवन्ति।

ਲਾਹਾ ਹਰਿ ਧਨੁ ਖਟਿਆ ਗੁਰਮੁਖਿ ਸਬਦੁ ਵੀਚਾਰਿ ॥
लाहा हरि धनु खटिआ गुरमुखि सबदु वीचारि ॥

गुरमुखः शबद्वचनं चिन्तयन् भगवन्नामधनस्य लाभं अर्जयति।

ਹਉਮੈ ਮੈਲੁ ਬਿਖੁ ਉਤਰੈ ਹਰਿ ਅੰਮ੍ਰਿਤੁ ਹਰਿ ਉਰ ਧਾਰਿ ॥
हउमै मैलु बिखु उतरै हरि अंम्रितु हरि उर धारि ॥

अहङ्कारस्य विषमलं दूरीकृतं भवति, यदा भगवतः अम्ब्रोसियलनाम हृदयस्य अन्तः निहितं भवति।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430