मम मनः शरीरं च शीतलं शान्तं च भवति, सहजशान्तिं शान्तिं च भवति; अहं ईश्वरस्य सेवायै समर्पितः अस्मि।
यः भगवतः नाम स्मरणेन ध्यायति - तस्य बन्धनानि भग्नाः, सर्वाणि पापानि मेट्यन्ते,
तस्य कार्याणि च सम्यक् फलं प्राप्नुवन्ति; तस्य दुरात्मा तिरोह्यते, अहङ्कारः वशः भवति।
परमेश्वरस्य अभयारण्यम् आदाय पुनर्जन्मनि तस्य आगमनं गमनं च समाप्तं भवति।
सः स्वपरिवारेण सह विश्वेश्वरस्य ईश्वरस्य स्तुतिं जपन् आत्मानं तारयति।
अहं भगवन्तं सेवयामि, ईश्वरस्य नाम जपयामि।
सिद्धगुरुतः नानकः शान्तिं सुखसुखं च प्राप्तवान् । ||१५||
सलोक् : १.
सिद्धः व्यक्तिः कदापि न डुलति; ईश्वरः एव तं सिद्धं कृतवान्।
दिने दिने सः समृद्धः भवति; हे नानक, सः न विफलः भविष्यति। ||१६||
पौरी : १.
पूर्णिमादिनम् : ईश्वरः एव सिद्धः; स एव कारणानां सर्वशक्तिमान् ।
भगवान् सर्वभूतेषु प्राणिषु च दयालुः दयालुः च अस्ति; तस्य रक्षकः हस्तः सर्वेषां उपरि अस्ति।
सः उत्कृष्टतायाः निधिः, जगतः स्वामी; गुरुद्वारा सः कार्यं करोति।
ईश्वरः अन्तःज्ञः हृदयानाम् अन्वेषकः सर्वज्ञः अदृष्टः निर्मलः शुद्धः अस्ति।
भगवान् भगवान् परमेश्वरः सर्वमार्गज्ञः ।
सः स्वसन्तानाम् आश्रयः अस्ति, अभयारण्यं दातुं सामर्थ्येन सह। चतुर्विंशतिः घण्टाः प्रणमामि तस्मै श्रद्धया ।
तस्य अवाच्यवाक्यं न अवगन्तुं शक्यते; अहं भगवतः पादान् ध्यायामि।
सः पापिनां त्राणकृपा, अस्वामिनः स्वामी; नानकः ईश्वरस्य अभयारण्ये प्रविष्टः अस्ति। ||१६||
सलोक् : १.
मम दुःखं गता, मम दुःखं च गता, यतः अहं भगवतः मम राजा अभयारण्यम् आदाय गतः।
लब्धं मम मनःकामफलं नानक भगवतः महिमा स्तुतिं गायन्। ||१७||
पौरी : १.
केचन गायन्ति, केचन शृण्वन्ति, केचन चिन्तयन्ति;
केचन प्रचारयन्ति, केचन च नाम अन्तः रोपयन्ति; एवं ते तारिताः भवन्ति।
तेषां पापदोषाः मेट्यन्ते, ते च शुद्धाः भवन्ति; असंख्यावतारमलं प्रक्षाल्यते।
इह परत्र च तेषां मुखं दीप्तं भविष्यति; ते माया न स्पृश्यन्ते।
ते सहजतया बुद्धिमन्तः, ते च वैष्णवाः, विष्णुपूजकाः; ते आध्यात्मिकरूपेण बुद्धिमन्तः, धनिनः, समृद्धाः च सन्ति।
ते आध्यात्मिकवीराः, उदात्तजन्मनाः, ये भगवतः ईश्वरस्य उपरि स्पन्दन्ते।
ख'शत्रियाः ब्राह्मणाः निम्नवर्णाः सूद्राः वैशकार्यकर्तारः बहिष्कृताः परियाः सर्वे उद्धारिताः भवन्ति,
भगवन्तं ध्यायन् । नानकः स्वदेवं विदुषां पादरजः | ||१७||
वार इन् गौरी, चतुर्थ मेहल: १.
एकः सार्वभौमिकः प्रजापतिः ईश्वरः। सच्चे गुरुप्रसादेन : १.
सलोक चतुर्थ मेहलः १.
सच्चः गुरुः आदिभूतः दयालुः दयालुः च अस्ति; सर्वे तस्य समानाः सन्ति।
सः सर्वान् निष्पक्षतया पश्यति; मनसि शुद्धश्रद्धया स लभ्यते।
अम्ब्रोसियल अमृतं सच्चे गुरुस्य अन्तः अस्ति; सः उदात्तः उदात्तः, ईश्वरीयः इति।
नानक प्रसादात् भगवन्तं ध्यायति; गुरमुखाः तं प्राप्नुवन्ति। ||१||
चतुर्थ मेहलः १.
अहङ्कारः माया च सर्वथा विषः; एतेषु जनाः अस्मिन् जगति निरन्तरं हानिम् अनुभवन्ति।
गुरमुखः शबद्वचनं चिन्तयन् भगवन्नामधनस्य लाभं अर्जयति।
अहङ्कारस्य विषमलं दूरीकृतं भवति, यदा भगवतः अम्ब्रोसियलनाम हृदयस्य अन्तः निहितं भवति।