तस्य प्रेम्णा ओतप्रोतः रात्रौ दिवा च सहजतया तस्य सह मिलिष्यसि।
आकाशशान्तिं शान्तिं च तं मिलिष्यसि; क्रोधं मा आश्रित्य - स्वस्य अभिमानी आत्मनः वशं कुरु!
सत्येन ओतप्रोतः अहं तस्य संघे एकीकृतः अस्मि, यदा तु स्वेच्छा मनमुखाः आगच्छन्ति गच्छन्ति च।
यदा त्वं नृत्यसि तदा त्वां किं आवरणं आच्छादयति ? जलघटं भङ्ग्य, असक्तः भव।
हे नानक, स्वस्य आत्मनः साक्षात्कारं कुरु; गुरमुखत्वेन यथार्थस्य सारं चिन्तयन्तु। ||४||४||
तुखारी, प्रथम मेहलः १.
तव दासदासः प्रिये प्रिये ।
अदृश्येश्वरं गुरुणा दर्शितं, अधुना, अन्यं न अन्वेषयामि।
गुरुः अदृश्यं भगवन्तं दर्शितवान्, यदा तस्य प्रीतिः अभवत्, यदा ईश्वरः स्वस्य आशीर्वादस्य वर्षणं कृतवान्।
जगतः जीवनं, महान् दाता, आदिमः प्रभुः, दैवस्य वास्तुकारः, काननेश्वरः - मया तं सहजतया सहजतया मिलितम्।
अनुग्रहदृष्टिं प्रयच्छ मां पारं वह, मां तारयितुं। सत्येन मे भगवन् मृदुना दयालुः ।
प्रार्थयति नानक, अहं तव दासानां दासः अस्मि। त्वं सर्वेषां प्राणानां पोषकः असि। ||१||
मम प्रियः प्रियः सम्पूर्णे विश्वे निहितः अस्ति।
शाबाद व्याप्ता, गुरुद्वारा, भगवतः मूर्तरूपेण।
गुरुः भगवतः मूर्तिः सर्वत्र त्रिषु लोकेषु निहितः अस्ति; तस्य सीमाः न लभ्यन्ते।
नानावर्णविधाश्च सत्त्वानि सृजत्; तस्य आशीर्वादः दिने दिने वर्धते।
अनन्तेश्वरः स्वयं स्थापयति विस्थापयति च; यत् तस्य प्रीतिः भवति, तत् भवति।
अध्यात्मप्रज्ञाहीरेण विद्धं मनसः हीरकं नानक । गुणमाला तारिता भवति। ||२||
सद्गुणी पुरुषः सद्गुणेश्वरे विलीयते; तस्य ललाटे नाम भगवतः नाम चिह्नं धारयति।
सच्चिदानन्दः सच्चे भगवते विलीयते; तस्य आगमनं गमनं च समाप्तम्।
सत्पुरुषः सत्येश्वरं साक्षात्करोति सत्येन ओतप्रोतः । स सत्येश्वरं मिलति, भगवतः मनः प्रियं च भवति।
न कश्चित् सत् भगवतः उपरि दृश्यते; सच्चिदानन्दः सच्चे भगवते विलीयते।
मोहकः भगवता मम मनः मोहितं कृतवान्; बन्धनात् विसृज्य मां मुक्तवान्।
हे नानक मम ज्योतिः प्रकाशे विलीनः अभवत्, यदा अहं मम अत्यन्तं प्रियं प्रियं मिलितवान्। ||३||
अन्वेषणेन सत्यं गृहं सच्चिगुरुस्य स्थानं लभ्यते।
गुरमुखः आध्यात्मिकं प्रज्ञां प्राप्नोति, स्वेच्छा मनमुखः तु न प्राप्नोति।
यस्य भगवता सत्यदानेन आशीर्वादः दत्तः सः स्वीक्रियते; परमज्ञानी भगवान् सदा महान् दाता।
सः अमरः, अजः, स्थायी च इति ज्ञायते; तस्य सान्निध्यस्य सत्यं भवनं शाश्वतम् अस्ति।
भगवतः दिव्यप्रकाशस्य कान्तिं प्रकटयति तस्य व्यक्तिस्य कृते दैनन्दिनं कर्मलेखं न अभिलेखितम् ।
हे नानक, सच्चिदानन्देन सच्चिदानन्देन लीनः भवति; गुरमुखः परं पार्श्वे लङ्घयति। ||४||५||
तुखारी, प्रथम मेहलः १.
हे मम अविज्ञा अचेतन मनः, आत्मनः सुधारं कुरु।
दोषादोषान् त्यक्त्वा गुणे लीनः भव मे मनः ।
एतावता रसभोगैर्मोहितोऽसि तथा भ्रान्त्या वर्तसे । विरक्तोऽसि त्वं भगवन्तं न मिलिष्यसि ।
कथं दुर्गमः संसारसागरः लङ्घितः स्यात्। मृत्युदूतस्य भयं घातकं भवति। मृत्युमार्गः पीडादायकः दुःखदः अस्ति।
मर्त्यः सन्ध्यायां, प्रभाते वा भगवन्तं न जानाति; द्रोहमार्गे फसन् किं करिष्यति तदा।
बन्धनबद्धः स केवलम् अनेन विधिना मुक्तः भवति- गुरमुखत्वेन भगवतः सेवां कुर्वन्तु। ||१||
गृहे उलझनानि त्यज मे मनसि ।
हे मम मनः सेवस्व भगवन्तं प्रिमलं विरक्तं प्रभुम्।