श्री गुरु ग्रन्थ साहिबः

पुटः - 1112


ਅਨਦਿਨੁ ਰਤੜੀਏ ਸਹਜਿ ਮਿਲੀਜੈ ॥
अनदिनु रतड़ीए सहजि मिलीजै ॥

तस्य प्रेम्णा ओतप्रोतः रात्रौ दिवा च सहजतया तस्य सह मिलिष्यसि।

ਸੁਖਿ ਸਹਜਿ ਮਿਲੀਜੈ ਰੋਸੁ ਨ ਕੀਜੈ ਗਰਬੁ ਨਿਵਾਰਿ ਸਮਾਣੀ ॥
सुखि सहजि मिलीजै रोसु न कीजै गरबु निवारि समाणी ॥

आकाशशान्तिं शान्तिं च तं मिलिष्यसि; क्रोधं मा आश्रित्य - स्वस्य अभिमानी आत्मनः वशं कुरु!

ਸਾਚੈ ਰਾਤੀ ਮਿਲੈ ਮਿਲਾਈ ਮਨਮੁਖਿ ਆਵਣ ਜਾਣੀ ॥
साचै राती मिलै मिलाई मनमुखि आवण जाणी ॥

सत्येन ओतप्रोतः अहं तस्य संघे एकीकृतः अस्मि, यदा तु स्वेच्छा मनमुखाः आगच्छन्ति गच्छन्ति च।

ਜਬ ਨਾਚੀ ਤਬ ਘੂਘਟੁ ਕੈਸਾ ਮਟੁਕੀ ਫੋੜਿ ਨਿਰਾਰੀ ॥
जब नाची तब घूघटु कैसा मटुकी फोड़ि निरारी ॥

यदा त्वं नृत्यसि तदा त्वां किं आवरणं आच्छादयति ? जलघटं भङ्ग्य, असक्तः भव।

ਨਾਨਕ ਆਪੈ ਆਪੁ ਪਛਾਣੈ ਗੁਰਮੁਖਿ ਤਤੁ ਬੀਚਾਰੀ ॥੪॥੪॥
नानक आपै आपु पछाणै गुरमुखि ततु बीचारी ॥४॥४॥

हे नानक, स्वस्य आत्मनः साक्षात्कारं कुरु; गुरमुखत्वेन यथार्थस्य सारं चिन्तयन्तु। ||४||४||

ਤੁਖਾਰੀ ਮਹਲਾ ੧ ॥
तुखारी महला १ ॥

तुखारी, प्रथम मेहलः १.

ਮੇਰੇ ਲਾਲ ਰੰਗੀਲੇ ਹਮ ਲਾਲਨ ਕੇ ਲਾਲੇ ॥
मेरे लाल रंगीले हम लालन के लाले ॥

तव दासदासः प्रिये प्रिये ।

ਗੁਰਿ ਅਲਖੁ ਲਖਾਇਆ ਅਵਰੁ ਨ ਦੂਜਾ ਭਾਲੇ ॥
गुरि अलखु लखाइआ अवरु न दूजा भाले ॥

अदृश्येश्वरं गुरुणा दर्शितं, अधुना, अन्यं न अन्वेषयामि।

ਗੁਰਿ ਅਲਖੁ ਲਖਾਇਆ ਜਾ ਤਿਸੁ ਭਾਇਆ ਜਾ ਪ੍ਰਭਿ ਕਿਰਪਾ ਧਾਰੀ ॥
गुरि अलखु लखाइआ जा तिसु भाइआ जा प्रभि किरपा धारी ॥

गुरुः अदृश्यं भगवन्तं दर्शितवान्, यदा तस्य प्रीतिः अभवत्, यदा ईश्वरः स्वस्य आशीर्वादस्य वर्षणं कृतवान्।

ਜਗਜੀਵਨੁ ਦਾਤਾ ਪੁਰਖੁ ਬਿਧਾਤਾ ਸਹਜਿ ਮਿਲੇ ਬਨਵਾਰੀ ॥
जगजीवनु दाता पुरखु बिधाता सहजि मिले बनवारी ॥

जगतः जीवनं, महान् दाता, आदिमः प्रभुः, दैवस्य वास्तुकारः, काननेश्वरः - मया तं सहजतया सहजतया मिलितम्।

ਨਦਰਿ ਕਰਹਿ ਤੂ ਤਾਰਹਿ ਤਰੀਐ ਸਚੁ ਦੇਵਹੁ ਦੀਨ ਦਇਆਲਾ ॥
नदरि करहि तू तारहि तरीऐ सचु देवहु दीन दइआला ॥

अनुग्रहदृष्टिं प्रयच्छ मां पारं वह, मां तारयितुं। सत्येन मे भगवन् मृदुना दयालुः ।

ਪ੍ਰਣਵਤਿ ਨਾਨਕ ਦਾਸਨਿ ਦਾਸਾ ਤੂ ਸਰਬ ਜੀਆ ਪ੍ਰਤਿਪਾਲਾ ॥੧॥
प्रणवति नानक दासनि दासा तू सरब जीआ प्रतिपाला ॥१॥

प्रार्थयति नानक, अहं तव दासानां दासः अस्मि। त्वं सर्वेषां प्राणानां पोषकः असि। ||१||

ਭਰਿਪੁਰਿ ਧਾਰਿ ਰਹੇ ਅਤਿ ਪਿਆਰੇ ॥
भरिपुरि धारि रहे अति पिआरे ॥

मम प्रियः प्रियः सम्पूर्णे विश्वे निहितः अस्ति।

ਸਬਦੇ ਰਵਿ ਰਹਿਆ ਗੁਰ ਰੂਪਿ ਮੁਰਾਰੇ ॥
सबदे रवि रहिआ गुर रूपि मुरारे ॥

शाबाद व्याप्ता, गुरुद्वारा, भगवतः मूर्तरूपेण।

ਗੁਰ ਰੂਪ ਮੁਰਾਰੇ ਤ੍ਰਿਭਵਣ ਧਾਰੇ ਤਾ ਕਾ ਅੰਤੁ ਨ ਪਾਇਆ ॥
गुर रूप मुरारे त्रिभवण धारे ता का अंतु न पाइआ ॥

गुरुः भगवतः मूर्तिः सर्वत्र त्रिषु लोकेषु निहितः अस्ति; तस्य सीमाः न लभ्यन्ते।

ਰੰਗੀ ਜਿਨਸੀ ਜੰਤ ਉਪਾਏ ਨਿਤ ਦੇਵੈ ਚੜੈ ਸਵਾਇਆ ॥
रंगी जिनसी जंत उपाए नित देवै चड़ै सवाइआ ॥

नानावर्णविधाश्च सत्त्वानि सृजत्; तस्य आशीर्वादः दिने दिने वर्धते।

ਅਪਰੰਪਰੁ ਆਪੇ ਥਾਪਿ ਉਥਾਪੇ ਤਿਸੁ ਭਾਵੈ ਸੋ ਹੋਵੈ ॥
अपरंपरु आपे थापि उथापे तिसु भावै सो होवै ॥

अनन्तेश्वरः स्वयं स्थापयति विस्थापयति च; यत् तस्य प्रीतिः भवति, तत् भवति।

ਨਾਨਕ ਹੀਰਾ ਹੀਰੈ ਬੇਧਿਆ ਗੁਣ ਕੈ ਹਾਰਿ ਪਰੋਵੈ ॥੨॥
नानक हीरा हीरै बेधिआ गुण कै हारि परोवै ॥२॥

अध्यात्मप्रज्ञाहीरेण विद्धं मनसः हीरकं नानक । गुणमाला तारिता भवति। ||२||

ਗੁਣ ਗੁਣਹਿ ਸਮਾਣੇ ਮਸਤਕਿ ਨਾਮ ਨੀਸਾਣੋ ॥
गुण गुणहि समाणे मसतकि नाम नीसाणो ॥

सद्गुणी पुरुषः सद्गुणेश्वरे विलीयते; तस्य ललाटे नाम भगवतः नाम चिह्नं धारयति।

ਸਚੁ ਸਾਚਿ ਸਮਾਇਆ ਚੂਕਾ ਆਵਣ ਜਾਣੋ ॥
सचु साचि समाइआ चूका आवण जाणो ॥

सच्चिदानन्दः सच्चे भगवते विलीयते; तस्य आगमनं गमनं च समाप्तम्।

ਸਚੁ ਸਾਚਿ ਪਛਾਤਾ ਸਾਚੈ ਰਾਤਾ ਸਾਚੁ ਮਿਲੈ ਮਨਿ ਭਾਵੈ ॥
सचु साचि पछाता साचै राता साचु मिलै मनि भावै ॥

सत्पुरुषः सत्येश्वरं साक्षात्करोति सत्येन ओतप्रोतः । स सत्येश्वरं मिलति, भगवतः मनः प्रियं च भवति।

ਸਾਚੇ ਊਪਰਿ ਅਵਰੁ ਨ ਦੀਸੈ ਸਾਚੇ ਸਾਚਿ ਸਮਾਵੈ ॥
साचे ऊपरि अवरु न दीसै साचे साचि समावै ॥

न कश्चित् सत् भगवतः उपरि दृश्यते; सच्चिदानन्दः सच्चे भगवते विलीयते।

ਮੋਹਨਿ ਮੋਹਿ ਲੀਆ ਮਨੁ ਮੇਰਾ ਬੰਧਨ ਖੋਲਿ ਨਿਰਾਰੇ ॥
मोहनि मोहि लीआ मनु मेरा बंधन खोलि निरारे ॥

मोहकः भगवता मम मनः मोहितं कृतवान्; बन्धनात् विसृज्य मां मुक्तवान्।

ਨਾਨਕ ਜੋਤੀ ਜੋਤਿ ਸਮਾਣੀ ਜਾ ਮਿਲਿਆ ਅਤਿ ਪਿਆਰੇ ॥੩॥
नानक जोती जोति समाणी जा मिलिआ अति पिआरे ॥३॥

हे नानक मम ज्योतिः प्रकाशे विलीनः अभवत्, यदा अहं मम अत्यन्तं प्रियं प्रियं मिलितवान्। ||३||

ਸਚ ਘਰੁ ਖੋਜਿ ਲਹੇ ਸਾਚਾ ਗੁਰ ਥਾਨੋ ॥
सच घरु खोजि लहे साचा गुर थानो ॥

अन्वेषणेन सत्यं गृहं सच्चिगुरुस्य स्थानं लभ्यते।

ਮਨਮੁਖਿ ਨਹ ਪਾਈਐ ਗੁਰਮੁਖਿ ਗਿਆਨੋ ॥
मनमुखि नह पाईऐ गुरमुखि गिआनो ॥

गुरमुखः आध्यात्मिकं प्रज्ञां प्राप्नोति, स्वेच्छा मनमुखः तु न प्राप्नोति।

ਦੇਵੈ ਸਚੁ ਦਾਨੋ ਸੋ ਪਰਵਾਨੋ ਸਦ ਦਾਤਾ ਵਡ ਦਾਣਾ ॥
देवै सचु दानो सो परवानो सद दाता वड दाणा ॥

यस्य भगवता सत्यदानेन आशीर्वादः दत्तः सः स्वीक्रियते; परमज्ञानी भगवान् सदा महान् दाता।

ਅਮਰੁ ਅਜੋਨੀ ਅਸਥਿਰੁ ਜਾਪੈ ਸਾਚਾ ਮਹਲੁ ਚਿਰਾਣਾ ॥
अमरु अजोनी असथिरु जापै साचा महलु चिराणा ॥

सः अमरः, अजः, स्थायी च इति ज्ञायते; तस्य सान्निध्यस्य सत्यं भवनं शाश्वतम् अस्ति।

ਦੋਤਿ ਉਚਾਪਤਿ ਲੇਖੁ ਨ ਲਿਖੀਐ ਪ੍ਰਗਟੀ ਜੋਤਿ ਮੁਰਾਰੀ ॥
दोति उचापति लेखु न लिखीऐ प्रगटी जोति मुरारी ॥

भगवतः दिव्यप्रकाशस्य कान्तिं प्रकटयति तस्य व्यक्तिस्य कृते दैनन्दिनं कर्मलेखं न अभिलेखितम् ।

ਨਾਨਕ ਸਾਚਾ ਸਾਚੈ ਰਾਚਾ ਗੁਰਮੁਖਿ ਤਰੀਐ ਤਾਰੀ ॥੪॥੫॥
नानक साचा साचै राचा गुरमुखि तरीऐ तारी ॥४॥५॥

हे नानक, सच्चिदानन्देन सच्चिदानन्देन लीनः भवति; गुरमुखः परं पार्श्वे लङ्घयति। ||४||५||

ਤੁਖਾਰੀ ਮਹਲਾ ੧ ॥
तुखारी महला १ ॥

तुखारी, प्रथम मेहलः १.

ਏ ਮਨ ਮੇਰਿਆ ਤੂ ਸਮਝੁ ਅਚੇਤ ਇਆਣਿਆ ਰਾਮ ॥
ए मन मेरिआ तू समझु अचेत इआणिआ राम ॥

हे मम अविज्ञा अचेतन मनः, आत्मनः सुधारं कुरु।

ਏ ਮਨ ਮੇਰਿਆ ਛਡਿ ਅਵਗਣ ਗੁਣੀ ਸਮਾਣਿਆ ਰਾਮ ॥
ए मन मेरिआ छडि अवगण गुणी समाणिआ राम ॥

दोषादोषान् त्यक्त्वा गुणे लीनः भव मे मनः ।

ਬਹੁ ਸਾਦ ਲੁਭਾਣੇ ਕਿਰਤ ਕਮਾਣੇ ਵਿਛੁੜਿਆ ਨਹੀ ਮੇਲਾ ॥
बहु साद लुभाणे किरत कमाणे विछुड़िआ नही मेला ॥

एतावता रसभोगैर्मोहितोऽसि तथा भ्रान्त्या वर्तसे । विरक्तोऽसि त्वं भगवन्तं न मिलिष्यसि ।

ਕਿਉ ਦੁਤਰੁ ਤਰੀਐ ਜਮ ਡਰਿ ਮਰੀਐ ਜਮ ਕਾ ਪੰਥੁ ਦੁਹੇਲਾ ॥
किउ दुतरु तरीऐ जम डरि मरीऐ जम का पंथु दुहेला ॥

कथं दुर्गमः संसारसागरः लङ्घितः स्यात्। मृत्युदूतस्य भयं घातकं भवति। मृत्युमार्गः पीडादायकः दुःखदः अस्ति।

ਮਨਿ ਰਾਮੁ ਨਹੀ ਜਾਤਾ ਸਾਝ ਪ੍ਰਭਾਤਾ ਅਵਘਟਿ ਰੁਧਾ ਕਿਆ ਕਰੇ ॥
मनि रामु नही जाता साझ प्रभाता अवघटि रुधा किआ करे ॥

मर्त्यः सन्ध्यायां, प्रभाते वा भगवन्तं न जानाति; द्रोहमार्गे फसन् किं करिष्यति तदा।

ਬੰਧਨਿ ਬਾਧਿਆ ਇਨ ਬਿਧਿ ਛੂਟੈ ਗੁਰਮੁਖਿ ਸੇਵੈ ਨਰਹਰੇ ॥੧॥
बंधनि बाधिआ इन बिधि छूटै गुरमुखि सेवै नरहरे ॥१॥

बन्धनबद्धः स केवलम् अनेन विधिना मुक्तः भवति- गुरमुखत्वेन भगवतः सेवां कुर्वन्तु। ||१||

ਏ ਮਨ ਮੇਰਿਆ ਤੂ ਛੋਡਿ ਆਲ ਜੰਜਾਲਾ ਰਾਮ ॥
ए मन मेरिआ तू छोडि आल जंजाला राम ॥

गृहे उलझनानि त्यज मे मनसि ।

ਏ ਮਨ ਮੇਰਿਆ ਹਰਿ ਸੇਵਹੁ ਪੁਰਖੁ ਨਿਰਾਲਾ ਰਾਮ ॥
ए मन मेरिआ हरि सेवहु पुरखु निराला राम ॥

हे मम मनः सेवस्व भगवन्तं प्रिमलं विरक्तं प्रभुम्।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430