श्री गुरु ग्रन्थ साहिबः

पुटः - 399


ਸੀਤਲੁ ਹਰਿ ਹਰਿ ਨਾਮੁ ਸਿਮਰਤ ਤਪਤਿ ਜਾਇ ॥੩॥
सीतलु हरि हरि नामु सिमरत तपति जाइ ॥३॥

हर, हर इति भगवतः नाम शान्तं शीतलं च; ध्याने स्मृत्वा अन्तः अग्निः शम्यते। ||३||

ਸੂਖ ਸਹਜ ਆਨੰਦ ਘਣਾ ਨਾਨਕ ਜਨ ਧੂਰਾ ॥
सूख सहज आनंद घणा नानक जन धूरा ॥

शान्तिः शान्तिः अपारः आनन्दः च नानक लभते यदा भगवतः विनयशीलानाम् भृत्यानां पादरजः भवति।

ਕਾਰਜ ਸਗਲੇ ਸਿਧਿ ਭਏ ਭੇਟਿਆ ਗੁਰੁ ਪੂਰਾ ॥੪॥੧੦॥੧੧੨॥
कारज सगले सिधि भए भेटिआ गुरु पूरा ॥४॥१०॥११२॥

सम्यक् गुरुणा सह मिलित्वा सर्वे कार्याणि सम्यक् निराकृतानि भवन्ति। ||४||१०||११२||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਗੋਬਿੰਦੁ ਗੁਣੀ ਨਿਧਾਨੁ ਗੁਰਮੁਖਿ ਜਾਣੀਐ ॥
गोबिंदु गुणी निधानु गुरमुखि जाणीऐ ॥

विश्वेश्वरः उत्कृष्टतायाः निधिः अस्ति; सः केवलं गुरमुखेन एव ज्ञायते।

ਹੋਇ ਕ੍ਰਿਪਾਲੁ ਦਇਆਲੁ ਹਰਿ ਰੰਗੁ ਮਾਣੀਐ ॥੧॥
होइ क्रिपालु दइआलु हरि रंगु माणीऐ ॥१॥

यदा सः स्वस्य दयां दयालुतां च दर्शयति तदा वयं भगवतः प्रेम्णि आनन्दं प्राप्नुमः। ||१||

ਆਵਹੁ ਸੰਤ ਮਿਲਾਹ ਹਰਿ ਕਥਾ ਕਹਾਣੀਆ ॥
आवहु संत मिलाह हरि कथा कहाणीआ ॥

आगच्छन्तु हे सन्त - मिलित्वा भगवतः उपदेशं वदामः।

ਅਨਦਿਨੁ ਸਿਮਰਹ ਨਾਮੁ ਤਜਿ ਲਾਜ ਲੋਕਾਣੀਆ ॥੧॥ ਰਹਾਉ ॥
अनदिनु सिमरह नामु तजि लाज लोकाणीआ ॥१॥ रहाउ ॥

रात्रिदिनं नाम भगवतः नाम ध्यात्वा परालोचनाम् उपेक्ष्यताम्। ||१||विराम||

ਜਪਿ ਜਪਿ ਜੀਵਾ ਨਾਮੁ ਹੋਵੈ ਅਨਦੁ ਘਣਾ ॥
जपि जपि जीवा नामु होवै अनदु घणा ॥

नाम जपं ध्यानं च जीवामि, अतः परमानन्दं प्राप्नोमि ।

ਮਿਥਿਆ ਮੋਹੁ ਸੰਸਾਰੁ ਝੂਠਾ ਵਿਣਸਣਾ ॥੨॥
मिथिआ मोहु संसारु झूठा विणसणा ॥२॥

संसारे आसक्तिः व्यर्थः व्यर्थः च; मिथ्या, अन्ते च नश्यति। ||२||

ਚਰਣ ਕਮਲ ਸੰਗਿ ਨੇਹੁ ਕਿਨੈ ਵਿਰਲੈ ਲਾਇਆ ॥
चरण कमल संगि नेहु किनै विरलै लाइआ ॥

भगवत्पादकमलप्रेममालिङ्गितानां कथं दुर्लभाः।

ਧੰਨੁ ਸੁਹਾਵਾ ਮੁਖੁ ਜਿਨਿ ਹਰਿ ਧਿਆਇਆ ॥੩॥
धंनु सुहावा मुखु जिनि हरि धिआइआ ॥३॥

धन्यं सुन्दरं च तत् मुखं भगवन्तं ध्यायति। ||३||

ਜਨਮ ਮਰਣ ਦੁਖ ਕਾਲ ਸਿਮਰਤ ਮਿਟਿ ਜਾਵਈ ॥
जनम मरण दुख काल सिमरत मिटि जावई ॥

जन्म-मरण-पुनर्जन्म-दुःखानि भगवतः ध्यानेन मेट्यन्ते ।

ਨਾਨਕ ਕੈ ਸੁਖੁ ਸੋਇ ਜੋ ਪ੍ਰਭ ਭਾਵਈ ॥੪॥੧੧॥੧੧੩॥
नानक कै सुखु सोइ जो प्रभ भावई ॥४॥११॥११३॥

स एव नानकस्य आनन्दः, यः ईश्वरस्य प्रियः अस्ति। ||४||११||११३||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਆਵਹੁ ਮੀਤ ਇਕਤ੍ਰ ਹੋਇ ਰਸ ਕਸ ਸਭਿ ਭੁੰਚਹ ॥
आवहु मीत इकत्र होइ रस कस सभि भुंचह ॥

आगच्छन्तु मित्राणि: मिलित्वा सर्वे रसस्वादाः भोक्यामः।

ਅੰਮ੍ਰਿਤ ਨਾਮੁ ਹਰਿ ਹਰਿ ਜਪਹ ਮਿਲਿ ਪਾਪਾ ਮੁੰਚਹ ॥੧॥
अंम्रित नामु हरि हरि जपह मिलि पापा मुंचह ॥१॥

वयं मिलित्वा भगवतः अम्ब्रोसियलनाम हर, हर इति जपामः, अतः अस्माकं पापं मार्जयामः। ||१||

ਤਤੁ ਵੀਚਾਰਹੁ ਸੰਤ ਜਨਹੁ ਤਾ ਤੇ ਬਿਘਨੁ ਨ ਲਾਗੈ ॥
ततु वीचारहु संत जनहु ता ते बिघनु न लागै ॥

यथार्थतत्त्वं सन्तो चिन्तय, न त्वां क्लेशाः पीडयन्ति।

ਖੀਨ ਭਏ ਸਭਿ ਤਸਕਰਾ ਗੁਰਮੁਖਿ ਜਨੁ ਜਾਗੈ ॥੧॥ ਰਹਾਉ ॥
खीन भए सभि तसकरा गुरमुखि जनु जागै ॥१॥ रहाउ ॥

सर्वे चोराः नश्यन्ति, यथा गुरमुखाः जागरिताः तिष्ठन्ति। ||१||विराम||

ਬੁਧਿ ਗਰੀਬੀ ਖਰਚੁ ਲੈਹੁ ਹਉਮੈ ਬਿਖੁ ਜਾਰਹੁ ॥
बुधि गरीबी खरचु लैहु हउमै बिखु जारहु ॥

प्रज्ञां विनयं च द्रव्यं गृहीत्वा दह्यमानविषं दहतु।

ਸਾਚਾ ਹਟੁ ਪੂਰਾ ਸਉਦਾ ਵਖਰੁ ਨਾਮੁ ਵਾਪਾਰਹੁ ॥੨॥
साचा हटु पूरा सउदा वखरु नामु वापारहु ॥२॥

सत्यं तत् दुकानं, व्यवहारं च सिद्धं करोति; नाम भगवतः नाम केवलं वाणिज्यम्। ||२||

ਜੀਉ ਪਿੰਡੁ ਧਨੁ ਅਰਪਿਆ ਸੇਈ ਪਤਿਵੰਤੇ ॥
जीउ पिंडु धनु अरपिआ सेई पतिवंते ॥

ते एव स्वीकृताः अनुमोदिताः च, ये स्वात्मानं, शरीरं, धनं च समर्पयन्ति।

ਆਪਨੜੇ ਪ੍ਰਭ ਭਾਣਿਆ ਨਿਤ ਕੇਲ ਕਰੰਤੇ ॥੩॥
आपनड़े प्रभ भाणिआ नित केल करंते ॥३॥

ये स्वदेवस्य प्रियाः, सुखेन उत्सवं कुर्वन्ति। ||३||

ਦੁਰਮਤਿ ਮਦੁ ਜੋ ਪੀਵਤੇ ਬਿਖਲੀ ਪਤਿ ਕਮਲੀ ॥
दुरमति मदु जो पीवते बिखली पति कमली ॥

ते मूढाः दुरात्मना मद्ये पिबन्ति वेश्यापतयः भवन्ति।

ਰਾਮ ਰਸਾਇਣਿ ਜੋ ਰਤੇ ਨਾਨਕ ਸਚ ਅਮਲੀ ॥੪॥੧੨॥੧੧੪॥
राम रसाइणि जो रते नानक सच अमली ॥४॥१२॥११४॥

ये तु भगवतः उदात्ततत्त्वेन ओतप्रोतास्ते नानक सत्यमत्ताः। ||४||१२||११४||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਉਦਮੁ ਕੀਆ ਕਰਾਇਆ ਆਰੰਭੁ ਰਚਾਇਆ ॥
उदमु कीआ कराइआ आरंभु रचाइआ ॥

अहं प्रयासं कृतवान्; अहं तत् कृतवान्, आरम्भं च कृतवान्।

ਨਾਮੁ ਜਪੇ ਜਪਿ ਜੀਵਣਾ ਗੁਰਿ ਮੰਤ੍ਰੁ ਦ੍ਰਿੜਾਇਆ ॥੧॥
नामु जपे जपि जीवणा गुरि मंत्रु द्रिड़ाइआ ॥१॥

अहं नाम जपं ध्यानं च कृत्वा जीवामि। गुरुणा मम अन्तः अयं मन्त्रः प्रत्यारोपितः। ||१||

ਪਾਇ ਪਰਹ ਸਤਿਗੁਰੂ ਕੈ ਜਿਨਿ ਭਰਮੁ ਬਿਦਾਰਿਆ ॥
पाइ परह सतिगुरू कै जिनि भरमु बिदारिआ ॥

सच्चिद्गुरोः पादेषु पतामि सन्देहनिवृत्ते |

ਕਰਿ ਕਿਰਪਾ ਪ੍ਰਭਿ ਆਪਣੀ ਸਚੁ ਸਾਜਿ ਸਵਾਰਿਆ ॥੧॥ ਰਹਾਉ ॥
करि किरपा प्रभि आपणी सचु साजि सवारिआ ॥१॥ रहाउ ॥

कृपां दत्त्वा ईश्वरः मां परिधाय सत्येन अलङ्कृतवान्। ||१||विराम||

ਕਰੁ ਗਹਿ ਲੀਨੇ ਆਪਣੇ ਸਚੁ ਹੁਕਮਿ ਰਜਾਈ ॥
करु गहि लीने आपणे सचु हुकमि रजाई ॥

हस्तं गृहीत्वा मां स्वस्य कृतवान्, स्वस्य आज्ञायाः सत्यक्रमेण।

ਜੋ ਪ੍ਰਭਿ ਦਿਤੀ ਦਾਤਿ ਸਾ ਪੂਰਨ ਵਡਿਆਈ ॥੨॥
जो प्रभि दिती दाति सा पूरन वडिआई ॥२॥

तत् दानं यत् ईश्वरः मम कृते दत्तवान्, तत् सम्यक् महत्त्वम् अस्ति। ||२||

ਸਦਾ ਸਦਾ ਗੁਣ ਗਾਈਅਹਿ ਜਪਿ ਨਾਮੁ ਮੁਰਾਰੀ ॥
सदा सदा गुण गाईअहि जपि नामु मुरारी ॥

सदा नित्यं भगवतः महिमा स्तुतिं गायन्तु, अहङ्कारनाशकस्य नाम जपन्तु।

ਨੇਮੁ ਨਿਬਾਹਿਓ ਸਤਿਗੁਰੂ ਪ੍ਰਭਿ ਕਿਰਪਾ ਧਾਰੀ ॥੩॥
नेमु निबाहिओ सतिगुरू प्रभि किरपा धारी ॥३॥

मम व्रताः सत्कृताः, ईश्वरस्य कृपायाः सच्चे गुरुस्य च, यः स्वस्य दयायाः वर्षणं कृतवान्। ||३||

ਨਾਮੁ ਧਨੁ ਗੁਣ ਗਾਉ ਲਾਭੁ ਪੂਰੈ ਗੁਰਿ ਦਿਤਾ ॥
नामु धनु गुण गाउ लाभु पूरै गुरि दिता ॥

सिद्धगुरुः नाम धनं दत्तवान्, भगवतः महिमा स्तुतिगानस्य लाभं च दत्तवान्।

ਵਣਜਾਰੇ ਸੰਤ ਨਾਨਕਾ ਪ੍ਰਭੁ ਸਾਹੁ ਅਮਿਤਾ ॥੪॥੧੩॥੧੧੫॥
वणजारे संत नानका प्रभु साहु अमिता ॥४॥१३॥११५॥

सन्ताः व्यापारिणः नानक, अनन्तेश्वरः ईश्वरः तेषां बैंकरः। ||४||१३||११५||

ਆਸਾ ਮਹਲਾ ੫ ॥
आसा महला ५ ॥

आसा, पञ्चम मेहलः १.

ਜਾ ਕਾ ਠਾਕੁਰੁ ਤੁਹੀ ਪ੍ਰਭ ਤਾ ਕੇ ਵਡਭਾਗਾ ॥
जा का ठाकुरु तुही प्रभ ता के वडभागा ॥

यस्य त्वां गुरुं देव, महदं दैवं धन्यम्।

ਓਹੁ ਸੁਹੇਲਾ ਸਦ ਸੁਖੀ ਸਭੁ ਭ੍ਰਮੁ ਭਉ ਭਾਗਾ ॥੧॥
ओहु सुहेला सद सुखी सभु भ्रमु भउ भागा ॥१॥

सः सुखी अस्ति, सदा शान्तिः च अस्ति; तस्य संशयाः भयानि च सर्वाणि निवृत्तानि भवन्ति। ||१||

ਹਮ ਚਾਕਰ ਗੋਬਿੰਦ ਕੇ ਠਾਕੁਰੁ ਮੇਰਾ ਭਾਰਾ ॥
हम चाकर गोबिंद के ठाकुरु मेरा भारा ॥

अहं विश्वेश्वरस्य दासः अस्मि; मम स्वामी सर्वेभ्यः महत्तमः अस्ति।

ਕਰਨ ਕਰਾਵਨ ਸਗਲ ਬਿਧਿ ਸੋ ਸਤਿਗੁਰੂ ਹਮਾਰਾ ॥੧॥ ਰਹਾਉ ॥
करन करावन सगल बिधि सो सतिगुरू हमारा ॥१॥ रहाउ ॥

स एव प्रजापतिः कारणानां निमित्तः; सः मम सच्चः गुरुः अस्ति। ||१||विराम||

ਦੂਜਾ ਨਾਹੀ ਅਉਰੁ ਕੋ ਤਾ ਕਾ ਭਉ ਕਰੀਐ ॥
दूजा नाही अउरु को ता का भउ करीऐ ॥

अन्यो नास्ति यस्मात् मया भयं कर्तव्यम्।


सूचिः (1 - 1430)
जप पुटः: 1 - 8
सो दर पुटः: 8 - 10
सो पुरख पुटः: 10 - 12
सोहला पुटः: 12 - 13
सिरी राग पुटः: 14 - 93
राग माझ पुटः: 94 - 150
राग गउड़ी पुटः: 151 - 346
राग आसा पुटः: 347 - 488
राग गूजरी पुटः: 489 - 526
राग देवगणधारी पुटः: 527 - 536
राग बिहागड़ा पुटः: 537 - 556
राग वढ़हंस पुटः: 557 - 594
राग सोरठ पुटः: 595 - 659
राग धनसारी पुटः: 660 - 695
राग जैतसरी पुटः: 696 - 710
राग तोडी पुटः: 711 - 718
राग बैराडी पुटः: 719 - 720
राग तिलंग पुटः: 721 - 727
राग सूही पुटः: 728 - 794
राग बिलावल पुटः: 795 - 858
राग गोंड पुटः: 859 - 875
राग रामकली पुटः: 876 - 974
राग नट नारायण पुटः: 975 - 983
राग माली पुटः: 984 - 988
राग मारू पुटः: 989 - 1106
राग तुखारी पुटः: 1107 - 1117
राग केदारा पुटः: 1118 - 1124
राग भैरौ पुटः: 1125 - 1167
राग वसंत पुटः: 1168 - 1196
राग सारंगस पुटः: 1197 - 1253
राग मलार पुटः: 1254 - 1293
राग कानडा पुटः: 1294 - 1318
राग कल्याण पुटः: 1319 - 1326
राग प्रभाती पुटः: 1327 - 1351
राग जयवंती पुटः: 1352 - 1359
सलोक सहस्रकृति पुटः: 1353 - 1360
गाथा महला 5 पुटः: 1360 - 1361
फुनहे महला 5 पुटः: 1361 - 1363
चौबोले महला 5 पुटः: 1363 - 1364
सलोक भगत कबीर जिओ के पुटः: 1364 - 1377
सलोक सेख फरीद के पुटः: 1377 - 1385
सवईए स्री मुखबाक महला 5 पुटः: 1385 - 1389
सवईए महले पहिले के पुटः: 1389 - 1390
सवईए महले दूजे के पुटः: 1391 - 1392
सवईए महले तीजे के पुटः: 1392 - 1396
सवईए महले चौथे के पुटः: 1396 - 1406
सवईए महले पंजवे के पुटः: 1406 - 1409
सलोक वारा ते वधीक पुटः: 1410 - 1426
सलोक महला 9 पुटः: 1426 - 1429
मुंदावणी महला 5 पुटः: 1429 - 1429
रागमाला पुटः: 1430 - 1430