हर, हर इति भगवतः नाम शान्तं शीतलं च; ध्याने स्मृत्वा अन्तः अग्निः शम्यते। ||३||
शान्तिः शान्तिः अपारः आनन्दः च नानक लभते यदा भगवतः विनयशीलानाम् भृत्यानां पादरजः भवति।
सम्यक् गुरुणा सह मिलित्वा सर्वे कार्याणि सम्यक् निराकृतानि भवन्ति। ||४||१०||११२||
आसा, पञ्चम मेहलः १.
विश्वेश्वरः उत्कृष्टतायाः निधिः अस्ति; सः केवलं गुरमुखेन एव ज्ञायते।
यदा सः स्वस्य दयां दयालुतां च दर्शयति तदा वयं भगवतः प्रेम्णि आनन्दं प्राप्नुमः। ||१||
आगच्छन्तु हे सन्त - मिलित्वा भगवतः उपदेशं वदामः।
रात्रिदिनं नाम भगवतः नाम ध्यात्वा परालोचनाम् उपेक्ष्यताम्। ||१||विराम||
नाम जपं ध्यानं च जीवामि, अतः परमानन्दं प्राप्नोमि ।
संसारे आसक्तिः व्यर्थः व्यर्थः च; मिथ्या, अन्ते च नश्यति। ||२||
भगवत्पादकमलप्रेममालिङ्गितानां कथं दुर्लभाः।
धन्यं सुन्दरं च तत् मुखं भगवन्तं ध्यायति। ||३||
जन्म-मरण-पुनर्जन्म-दुःखानि भगवतः ध्यानेन मेट्यन्ते ।
स एव नानकस्य आनन्दः, यः ईश्वरस्य प्रियः अस्ति। ||४||११||११३||
आसा, पञ्चम मेहलः १.
आगच्छन्तु मित्राणि: मिलित्वा सर्वे रसस्वादाः भोक्यामः।
वयं मिलित्वा भगवतः अम्ब्रोसियलनाम हर, हर इति जपामः, अतः अस्माकं पापं मार्जयामः। ||१||
यथार्थतत्त्वं सन्तो चिन्तय, न त्वां क्लेशाः पीडयन्ति।
सर्वे चोराः नश्यन्ति, यथा गुरमुखाः जागरिताः तिष्ठन्ति। ||१||विराम||
प्रज्ञां विनयं च द्रव्यं गृहीत्वा दह्यमानविषं दहतु।
सत्यं तत् दुकानं, व्यवहारं च सिद्धं करोति; नाम भगवतः नाम केवलं वाणिज्यम्। ||२||
ते एव स्वीकृताः अनुमोदिताः च, ये स्वात्मानं, शरीरं, धनं च समर्पयन्ति।
ये स्वदेवस्य प्रियाः, सुखेन उत्सवं कुर्वन्ति। ||३||
ते मूढाः दुरात्मना मद्ये पिबन्ति वेश्यापतयः भवन्ति।
ये तु भगवतः उदात्ततत्त्वेन ओतप्रोतास्ते नानक सत्यमत्ताः। ||४||१२||११४||
आसा, पञ्चम मेहलः १.
अहं प्रयासं कृतवान्; अहं तत् कृतवान्, आरम्भं च कृतवान्।
अहं नाम जपं ध्यानं च कृत्वा जीवामि। गुरुणा मम अन्तः अयं मन्त्रः प्रत्यारोपितः। ||१||
सच्चिद्गुरोः पादेषु पतामि सन्देहनिवृत्ते |
कृपां दत्त्वा ईश्वरः मां परिधाय सत्येन अलङ्कृतवान्। ||१||विराम||
हस्तं गृहीत्वा मां स्वस्य कृतवान्, स्वस्य आज्ञायाः सत्यक्रमेण।
तत् दानं यत् ईश्वरः मम कृते दत्तवान्, तत् सम्यक् महत्त्वम् अस्ति। ||२||
सदा नित्यं भगवतः महिमा स्तुतिं गायन्तु, अहङ्कारनाशकस्य नाम जपन्तु।
मम व्रताः सत्कृताः, ईश्वरस्य कृपायाः सच्चे गुरुस्य च, यः स्वस्य दयायाः वर्षणं कृतवान्। ||३||
सिद्धगुरुः नाम धनं दत्तवान्, भगवतः महिमा स्तुतिगानस्य लाभं च दत्तवान्।
सन्ताः व्यापारिणः नानक, अनन्तेश्वरः ईश्वरः तेषां बैंकरः। ||४||१३||११५||
आसा, पञ्चम मेहलः १.
यस्य त्वां गुरुं देव, महदं दैवं धन्यम्।
सः सुखी अस्ति, सदा शान्तिः च अस्ति; तस्य संशयाः भयानि च सर्वाणि निवृत्तानि भवन्ति। ||१||
अहं विश्वेश्वरस्य दासः अस्मि; मम स्वामी सर्वेभ्यः महत्तमः अस्ति।
स एव प्रजापतिः कारणानां निमित्तः; सः मम सच्चः गुरुः अस्ति। ||१||विराम||
अन्यो नास्ति यस्मात् मया भयं कर्तव्यम्।